SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ जिजीविषा-जितेन्द्रिय] शब्दरत्नमहोदधिः। ९०९ जिजीविषा स्त्री. (जीव+सन्+अ) 441नी २७.. | जितकाशिन् त्रि. (जितेन जयेन काशते) ४443 Wशतुं, जिजीषत् त्रि. (जि+सन्+शत) तवा ६२७तुं. वि.४थी, ®त. मेणवना२- अनिरुद्धं रणे वासो जिजीषा स्त्री. (जि+सन्+अ) छतवानी ६२७t. जितकाशी महाबलै:-हरिवंशे १७५।१४१-जितकाशी जिजीषु त्रि. (जि+सन्+3) ®तव ६२४७-४२. राजसेवक:-मुद्रा० । जिज्ञापयिषत् त्रि. (ज्ञा+णिच्+सन्+शतृ) %uaal | जितक्रोध त्रि. (जितः क्रोधो येन) 8. जो त्यो तं. डोय. ते, आधरित. (पुं.) भारित, ताई.४२. जिज्ञापयिषा स्त्री. (ज्ञा+णिच्+सन्+अ) ४॥वानी जितनेमि पुं. (जिता नेमिरत्र) पापमान 41.531नो ६७. छ.. जितलोक त्रि. (जितः आयत्तीकृतः कादिद्वारा लोकः जिज्ञापयिषु त्रि. (ज्ञा+णिच्+सन्+उ) ४uaal स्वर्गादिर्येन) शुद्ध . द्वा२. स्वताने ४. साध्या ઇચ્છનાર. डोय त. जिज्ञासमान त्रि. (ज्ञा+सन्+शानच्) 1४वी४ ४२तुं, जितवत् त्रि. (जि+क्तवतु) ४. ०४य मेणव्यो होय ते, શોધ કરતું, તપાસ કરતું, જાણવાને ઇચ્છતુંजिज्ञासमाना मुनिहोमधेनुः-रघु. । जितव्रत पुं. पृथुवंशी. विद्धाननी पुत्र... जिज्ञासा स्री. (ज्ञा+सन्+अ+टाप्) वानी ६२७ (त्रि. जितमायत्तीकृतं व्रतं येन) ४. व्रत. स्वाधीन तेना मथनी विया२- अथातो ब्रह्मजिज्ञासा- शारीरक. ३८. डोय ते. प्रथमसूत्रम् । जितशत्रु त्रि. (जितः शत्रुर्येन) ४. शत्रुमीने. त्या जिज्ञासित त्रि. (ज्ञा+सन्+क्त) वा छेद, - હોય તે (૬) બીજા જૈન તીર્થંકર અજિતનાથના जिज्ञासितमधीतं च ब्रह्म यत् तत् सनातनम् - पिता. भागवते । ती .४ ४२९, शोधे, तपास. ६३गुं. जितश्रम त्रि. (जितः श्रमो येन) परिश्रमाने, तनार, जिज्ञासु त्रि. (ज्ञातुमिच्छुः ज्ञा+सन्+उ:) वानी | સંસારની સર્વ ઉપાધિથી મુક્ત થનાર. इच्छा, मात्मशान भेजवानी इच्छा- आत्ता । जिता स्त्री. (जित+अच+टाप) ३283.. जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! ।। भाग० ७।१५ । जिताक्षर त्रि. (जितान्यक्षराणि येन) सारी रीत. वयनार, जिज्ञास्थि त्रि. (अस्थनः जिज्ञासा परनिपातः सलोपश्च) ॐ५थी. वायना२. હાડકાને જાણવાની ઇચ્છા. जितात्मन् त्रि. (जितो वशीकृत आत्मा इन्द्रियं मनो वा जिज्ञास्य स्त्री. (ज्ञा+सन्+यत्) 14. ६५७१योग्य- येन) तिदिय-इन्द्रियोन. छतना२, मानने वश २०२. एतावदे व जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः- (पु.) श्राद्धना मागन योग्य हव. भाग० २।९।३५। जितामित्र त्रि. (जितः अमित्रो येन) शत्रुभाने. तना२जित् त्रि. (जि+क्विप्) तना२, ४य भेजवाना२ . अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनःतारकजित्, सहस्रजित्, कंसजित् ।। महा० १३।१४९।६९ । माह शत्रुओने तना२. जित त्रि. (जि+कर्मणि क्त) ४५ पास, ता. २८, (पुं. जितः रागादिशत्रुः येन) भरिडत, तीर्थ.४२. तेस- एभिर्जितैश्च जयति सर्वान् लोकानिमान् गृही- | जितारि पुं. (जिताः अरयो आभ्यन्तरा रागादयो मनु० ४।१८१ । (न. भावे क्त) ४२, ईते . (पुं. बाह्याश्चरिपवो येन) भरित, तीर्थ.5२, मुद्ध, मविक्षित. जितं जयं अस्यास्तीति) छैनमतना साधु पै.४ी में, રાજાનો એક પુત્ર, જૈનોના ત્રીજા તીર્થંકરના પિતા. સાધુના શિષ્ય પૈકી એક, અરિહંતનો ઉપાસક. (ત્રિ.) રાગાદિ અત્યંતર શત્રુઓને જીતનાર, હરકોઈ जितकाशि पुं. (जितेन काशते जितकाश+इन्) शत्रुभाने ®तना२. तरवारनी भू: ५.७७वानो अभ्यास. १८ १३वो छ । जिताष्टमी स्त्री. सासो वह माम.. तेवो योद्ध, भूठी, मुष्टि. (त्रि. जितो दृढीकृतः । जिताहव त्रि. (जितः शत्रुराहवे येन) युद्धमा तना२. काशिर्येन) वि.०४यी- चाणक्योऽपि जितकाशितया- जितेन्द्रिय त्रि. (जितानि वशीकृतानीन्द्रियाणि येन) मुद्रा० २, ४५वा. | न्द्रियोन. १२५ ४२८२- श्रुत्वा स्पृष्ट्वाऽथ दृष्ट्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy