SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अर्हम् ।। शब्दरत्नमहोदधिः ।। द्वितीयो भागः च च् व्यं४. 4 पै.सी. हो . चकित न. त्रि. (चक् +भावे क्त / चक्+क्त) भय. च पुं. (चीयते शुक्लपक्षे किरणैः अङ्गं परधनं वा -चकितमुपैति तथापि पार्श्वमस्या:-मालवि० १।११ । चिनोति चि+ड) यन्द्र, यो, पूर, यो२, Q3. 05, संभम, अम., नायिनी मे. सात्वि. सं.२, (त्रि.) बी०४ विनान, निल[४, मद, ६ष्ट, ईन. भयभीत थयेस. -चकितविलोकितसकलदिशा० अव्य. (चि+चण वा ड) पाहपूर्तिमi, ५क्षान्त२ गीत० २. । शं. पाभेल, म४, शंडित, जी.४९५. °४५uqavi, धोतनम अवधारमi, निश्चयार्थमा- चकिता स्त्री. (चकित+टाप्) भयमीत. थयेटी. - अतीतः पन्थानं तव च महिमा वाङ-मनसयोः- व्याधानुसारचकिता हरिणीव यासि- मृच्छ० १।१७ । गण०, -मोऽपि शोभते तावत् सभायां वस्त्रवेष्टितः । शंा पामेली, ते. नामना. म. छ६. तावच्च शोभते मुखो यावत किञ्चिन्न भाषते - चकोर, चकोरक पुं. (चकते चन्द्रकिरणेन तृप्यतीति हितो० । समथ्यय, अन्वायय -भोः भिक्षामट गां चक् + ओरन् / चकोर+कन्) यो२ ५६ - चानय -उतरेत२ योगमi -यथा प्लक्षश्च न्यग्रोधश्च सारसेश्चक्रवाकेश्च चकार वेल्गुकूजितम् - भाग० प्लक्ष-न्यग्रोधौ समाहारभ व५२५य छ, तुमi, ३।२१।४३ । તુલ્યતામાં, તુલ્યયોગિત્વમાં, વિનિયોગમાં પણ વપરાય चकोरदृश् स्री. (चकोर इव दृक्) योरना ठेवी द्रष्टि छ, अने. -कुलेन कान्त्या वयसा नवेन गुणैश्च -स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयति लोचनतैस्तैर्विनयप्रधानैः- रघु० ६७९ ।। चकोरम्-गीत० ११० । (त्रि. चकोरस्य दृग् इव चक् (सौत्र. पर. अक. सेट् इदित्-चङ्कति/भ्वा. आ. दृग्यस्य) यौरन ठेवी दृष्विाणु. अक. सेट् चकते/भ्वा. उभ-सेट. चकति+ते) Milत. चक्क् (चुरा उभय. सक् सट्-चक्कयति, चक्कयते) થવી, ભ્રમણા થવી, ગમન કરતાં અટકવું, ભયભીત पीउ, दुहे. थj -दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं चक्नस न. disunj, त्य, अप्रभा७ि५६i. कृत्वा- कलाविलासः २८ । सामा थां, हाuj, चक्र पुं. (क्रियतेऽनेन कृ+घञर्थे क निपातनात् द्वित्वम्) Astag, तृप्त, थ, संतोष भवा. 22.5413 ५६., 23वी- चक्राडं ग्रामकुक्कुटम् मनु० ५।१२ । (न.) पैडु -यथा ह्येकेन चक्रेण न चकास् (अदा. पर. अ. सेट-चकास्ति) Augगण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् रथस्य गतिर्भवेत् । याज्ञ. १६३५९ । सैन्य, समुदाय, समूड, कुंभारनया5, 20530 -मृद्-दण्ड-चक्रसंयोगात् गीत० १०. । यम, 25g. चकासयत् त्रि. (चकास्+णिच्+शतृ) ५२७२, - कुम्भकारो यथा घटम्-याज्ञ० १६१४६ । राष्ट्र, हे, चकासतं चारुचमूरुचर्मणा-शि० १८ । રાજ્ય, અમુક પ્રકારનો દંભ, એક પ્રકારનું હથિયાર , यतुं -आधोरणानां गजसंनिपाते शिरांसि चक्रनिशितैः क्षराङ्गચમકતું. रघु० ७।४६ । विष्नु य: -चक्रायुधेन चक्रेण चकासित त्रि. (चकास्+क्त) ५. j, यम , पिबतोऽमृतमोजसा-महा० १।१९।६ । ते. नामनी मे. સુશોભિત, ભભકાદાર. સૈન્ય બૃહ, જળમાં પડતી ઘૂમરી, ગામડાંનો સમૂહ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy