SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ घनागम-धर्मपावन] शब्दरत्नमहोदधिः । ८०९ घनागम पुं. (घनानां मेघानां आगमः) वर्षा - घनागमे । घर्घट पुं. (घरे सेकाय अटते घट्+अच्) खेड भतनुं राजपथे हि पिच्छिले- नैष० । घनाघन पुं. (हन्+अच्) ईंद्र, वरसतो मेघ -अम्भोजानि घनाघनव्यवहितोऽप्युल्लाघयत्यंशुमान्-राजतरङ्गिणी ४ | ३६५ । भारी नाचे खेवो महोन्मत्त हाथी, अन्योन्यनुं संघट्टन- अन्योऽन्यघनम् - घरणी (त्रि.) निरन्तर घात ४२नार, दुष्ट. घनाघना स्त्री. (घनाघन+टाप्) अडमाथी नामनी वनस्पति.. घनात्यय पुं. (घनानामत्ययोऽत्र) श६ऋतु, भेधनुं दूर थ -घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुवान्न जातु - चरके 1 घनामय पुं. (घनः आमयो यस्मात्) जहूरीनुं आउ. घनामल पुं. (घनोऽमलः) वत्थुसो नामनुं खेड भतनुं QUS. घनाम्बु न. ( घनस्य अम्बु) वरसानुं पाशी. घनाराव त्रि. (घन इव आरावो यस्य) भेघना सरजा नाहवा. (पुं. घनस्य आरावः) भेधनो नाह. घनारुण त्रि. (घनः अरुणः) अतिशय सास. घनावरुद्ध त्रि. (घनेन अवरुद्धः) भेधे रोडेसुं, भेघथी खारछाहित. श घनाश्रय पुं. (घनानामाश्रयः) घनीकृत त्रि. (घन+च्वि+कृ+क्त) नड्डी डरेल, घट्ट सुरेख, भभूत रेल, छढरेल. घनोदधि पुं. प्रत्ये २४ पृथ्वीनी नीये जरड़नी पेठे જામેલ, સઘન પાણી, જે વીશ હજાર યોજન પ્રમાણ छे ते. घनोपल पुं. (घनस्य उपल इव कठिनत्वात्) वरसाधना ६२. घनोपरुद्ध त्रि. (घनेनोपरुद्धः) भेधे रोडेसुं, भेघथी આચ્છાદિત. घनौघ पुं. (घनस्य ओघः ) मेघनो समूह -यद् गर्जदूर्जितघनौघमदभ्रभीमम्-कल्याण० ३२ । घम्बू (भ्वा पर. स. सेट् - घम्बति) गमन ४२, ४. घर पुं. ( हन्यते गम्यतेऽतिथिभिः हन् 'हन्तेरन् घश्च' उणा० नलोपश्च ) ६.२. घरट्ट पुं. (घृ सेके + विच् घरं सेकमट्टते अट्टू + अण्) घंटी, हमवानी थडी - तत् स्पष्टमान्मथघरट्टविलासमासीत् - श्रीकण्ठचरिते ६ । ६३ । Jain Education International माछसुं. घर्घर पुं. (घर्धेत्यनुकरणशब्दं राति रा + क) रेंट साहिनी અવ્યક્ત શબ્દ, ચાલતા પાણીના નિવાળો એક ना६ -चण्डैर्डमरुनिर्घोषैर्घर्घरं श्रुतवान् ध्वनिम्-राजतर० २।१०३ । पर्वतद्वार, पहाडी रस्तो, जार, घंटी વગેરેનો શબ્દ, ઘુવડ, તે નામનો એક નદ, હરકોઈ अवार, हास्य. (त्रि.) धर्ध२ शब्दवाणुं - शाणे घर्घरके जलं रुचिदं सन्तापशोकापहम् - राजनिघण्टे । घर्घरा स्त्री. (घर्घरा+टाप्) वीशा, घूघरी, गंगानही. घर्घरिका स्त्री. ( घर्घरी + कन्) घंटडी, धूधरी, धूधरीवाणी કટીમેખલા, એક પ્રકારનું વાઘ, શેકેલું ધાન્ય, એક જાતનો નાદ. घरित न. ( घर्घर + णिच् + क्त) खेड भतनी लूंडनो स्वा४. घर्घरी स्त्री. (घर्घर + ङोप्) घंटडी, घूघरी, टेडरी, गंगा नही, घूघरीवाणी उटीभेजला. घघुर्घा स्त्री. (घृ + विच् घुर् ध्वनौ क्विप् तौ हन्ति हन्+ड हस्य घः) खेड भतनो डी.डी. घर्व् (भ्वा. पर. स. सेट् घर्बति) गमन ४२, भ. धर्म पुं. (घरति क्षति अङ्गात् घृ सेके कर्त्तरि मक्) घाम, जझरो परसेवो दयितस्पर्शोन्मीलितघर्मजलस्खलित चरणनखलाक्षे - आर्यास० २१२ | ताप, तापवानी हिवस घर्मकाले निषेवेत वासांसि । श्रीष्मऋतु - निःश्वासहार्या शुकमाजगाम घर्मः प्रियावेशमिवोपदेष्टुम् - रघु० १६ । ४३ । यज्ञ, २स, गाय वगेरेनुं दूध. (त्रि.) दीप्त, प्रदीप्त, तापवाणुं गरम. घर्मचचिका स्त्री. (धर्मकृता चर्चिकेव) गरभीभां शरीरे नीडजती सणार्धसो -स्वेदवाहीनि दुष्यन्ति क्रोधशोक- भयैस्तथा । ततः स्वेदः प्रवर्तेत दौर्गन्ध्यं धर्मचचिका ।। प्रयोगामृते । घर्मदीधिति, धर्मद्युति पुं., धर्मदुघा स्त्री. (धर्मों दीधित यस्य । घर्मो द्युतिर्यस्य) सूर्य, खडानुं आउ. घर्मपयस् न. (घर्मस्य पयः) परसेवो, धामथी शरीरमांथी નીકળતું પાણી. घर्मपावन पुं. (घर्ममूष्माणं पिबति पा + वनिप् ) उष्म પારવ્ય નામનો એક પિતૃગણનો ભેદ. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy