SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ ८०२ शब्दरत्नमहोदधिः। [ग्रामपण्डक-ग्राम्याश्व ग्रामपण्डक न. (ग्रामषण्ड भावे वुञ्) नपुंस.७५४. | सुन्दरि ! ग्राम्यजनो मिष्टमश्राति-छं० १३, इत. ગ્રામસંકર . નાની પાણીની નહેર, ગામડાની પાણીની भूट भू, मनी -ग्राम्यानपश्यत् कपिशं पिपासतः नडे२. शि० १२/३८. (पुं.) ते. नामनी डाव्यनो मे होष, ग्रामस्थ त्रि. (ग्रामे तिष्ठति स्था+क) मम २२२, ગાય આદિ સાત જાતના પશુ, ડુક્કર, મેષ અને ગામડિયો. वृषभ राशि, त्रि. (न.) भैथुन. ते नामनो मेड ग्रामहासक पुं. (ग्रामं हासयति हस्+णिच्+ण्वुल्) २त, ई वाय, अ२८.. भाषu. उदा.- कटिस्ते पाउननो पति. - नेवी.. हरते मनः-सा द० ५७४| स्वी.२ ग्रामाधान न. (ग्रामस्य ग्रामपोषणार्थमाधीयते आ+धा ग्राम्यकन्द पुं. (ग्राम्यश्चासौ कन्दश्च) में 1.t२1 +ल्युट्) भृगया - शिर. उन्६, सु२१. ग्रामाधिकत. ग्रामाधिपति. ग्रामाध्यक्ष, ग्रामिक पं. | ग्राम्यकर्कटी स्त्री. (ग्राम्या कर्कटी) गं.. ग्रामे अधिकृतः, ग्रामस्य अधिपतिः ग्रामस्याध्यक्षः, | ग्राम्यकर्मन् न. (ग्राम्यस्य कर्म) भैथुन. पुं. ग्राम्यस्य ग्रामे तनियुक्त ठञ्) मनो मुजी - ५टे, मनो. प्राकृतस्य हालिकादेः धर्मः) । ग्राम्यधर्मः भैथुन - અધિકારી. प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः - ग्रामान्त न. (ग्रामस्य अन्तम् समीपम्) ॥मनी सभी५, महा०३। ४८/४ ગામની પાસે. ग्राम्यकुङ्कुम न. (ग्राम्यं कुङ्कुमम्) सुंनो. ग्रामान्तीय त्रि. (ग्रामान्ते भवः छ) २मनी सभी५i ग्राम्यधर्मिन् त्रि. (ग्राम्यधर्म+इनि) भैथुनम सत.. थना२. (त्रि. ग्राम+क) ग्राम संबंधी, मार्नु, ग्राम्यपशु पुं. (ग्राम्यः पशुः) य, घोडी, 450 माह मउियु. ગામડાનાં પશું. ग्रामिक्य त्रि. (ग्रामिकस्य भावः) मर्नु पटेल, ग्राम्यमद्गुरिका स्त्री. (ग्राम्या मद्गुरिका) मे. तनु ગામનું મુખીપણું. માછલું, શૃંગીમત્સ્ય. ग्रामिणी, ग्रामीणा स्त्री. (ग्रामिन्+स्त्रियां ङीप्-टाप्) | ग्राम्यमृग पुं. (ग्राम्यो मृग इव) द्रूती.. (स्त्री.) ग्राम्यमृगी ગળીનો છોડ. इतरी. ग्रामिन् न. (ग्रामः स्वामित्वेन आधारत्वेन वाऽस्त्यस्य इनि) ग्राम्यराशि पुं. (ग्राम्यो राशिः) -योतिर्विधाप्रसिद्ध अन्या ગામનો માલિક, ગામમાં રહેનાર, ગ્રામ્યધર્મવાળું, - मिथुनहि राशि. મથુનવાળું. ग्राम्यवल्लभा स्त्री. (ग्राम्यस्य वल्लभा) वेश्या - ग्रामीण त्रि. (ग्रामे भवः खञ्) म. उत्पन्न थनार, ___ ग्राम्यमश्लीलं वल्लभं प्रियं यस्यां इति विग्रहे । मम सना२ - ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं पासपु-us. व्रतिनामुपरि व्यलोकयन्शि० १२/३७ । (पुं.) दूतरी, ग्राम्यशूकर पुं. (ग्राम्यः शूकरः) ॥मान ४२, पाणे. કાગડો, ગામમાં રહેતું ભૂંડ. २-y. ग्रामेय, ग्रामेयक त्रि. (ग्रामे भवः ढक्) मम ग्राम्यवादिन त्रि. (ग्राम्यं वदति णिनि) ग्राम्य. २००६ थनार, (ग्रामे भवः ढकञ्) मम थना२. બોલનાર ખેડૂત વગેરે, હલકી ભાષા બોલનાર. ग्रामेया स्त्री. (ग्रामे भवा ढक्) वेश्या. ग्राम्या स्त्री. (ग्रामे भवा यत्) तुलसी, गजानी छो3, ग्रामेवास, ग्रामवासिन् पुं. (ग्रामे वासः) मम २३j, ___ वासनी. छोउ. माम २३, मभ निवास., (ग्रामे वसति णिनि) ग्राम्यायणि पुं. स्त्री. (ग्राम्यस्य अपत्यम् फिञ्) मउियो, ગામમાં રહેનાર. નહીં કેળવાયેલો છોકરો, ગામડિયણ સ્ત્રી. ग्रामेश, ग्रामेश्वर पुं. (ग्रामस्य ईशः - ईश्वरो वा) ग्राम्यायणी स्त्री. (स्त्रियां इदन्तत्वात् वा ङीप्) २॥मउिया, ગામ ધણી. નહીં કેળવાયેલી છોકરી. ग्राम्य त्रि. (ग्रामे भवः यत्) मम सत्पन्न थयेद ग्राम्याश्व पुं., ग्राम्याश्वा स्त्री. (ग्राम्योऽश्वः, ग्राम्याश्वा) अंडूत. हि, uममा थनार, २॥मउियो. - अल्पव्ययेन | राधेट, गी . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy