SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ ग्रहगन्ध-ग्रहयुद्धभ शब्दरत्नमहोदधिः। ७९९ ग्रहगन्ध पुं. (ग्रहेभ्यो गन्धम्) सूर्य वगैरे डोन. 6देशाने | ग्रहनाश पुं., गहनाशन न. (ग्रहं मलबन्धं नाशयति અપાતું ચંદન. नश्+णिच्+ अण् उप. स. (त्रि. णिच् ल्यु ) ग्रहचिन्तक पुं. (ग्रहान् शुभाशुभदायकतया चिन्तयति | गहनश् । मे २k ॥४-वनस्पति. चिति+ण्वुल्) योतिषी... ग्रहनेमि पुं. (ग्रहाणां ग्रहकक्षाणां नेमिरिव) यंद्र, ७५२. ग्रहण (ग्रह+भावे ल्यट) स्वभावबल १२व. थोमव. | गहपति पुं. (ग्रहाणां पतिः) सूर्य, 20४ार्नु काउ, यंद्र, स -आचारो धूमग्रहणात्-रघु० ७।१७ । ४५२Nथा. शिव. -चन्द्रः सूर्यः शनिः केतुग्रहो ग्रहपतिर्वर:ગ્રહણ કરવું, સૂર્ય અને ચન્દ્રનું ગ્રહણ, નાદ શબ્દ, महा० १३।१७।३७ । छन्द्रिय, साह२, सत्स२, हाथ, ७२, शनि, धन, ग्रहपीडा स्त्री. (ग्रहेण पीडा) हुष्ट अडी. पी.30 - विधा खL, 64सन्धि -लिपेर्यथावद्ग्रहणेन वाङ्मयम् शशिदिवाकरयोर्ग्रहपीडनम्-भर्तृ० २।९१ । रघु० ३।२८९ । ग्रहपुष पुं. (ग्रहं पुष्णाति) सूर्य. ग्रहणक न. (गृह्यतेऽनेन ग्रह+करणे ल्युट ततः कन्) ग्रहपूजन न. (ग्रहाणां पूजनम्) Alk ५४न -गोचरे ગ્રહણ કરાવનારું શાસ્ત્ર, ગ્રાહક શાસ્ત્ર. __ वा विलग्ने वा ये ग्रहारिष्टसूचकाः । पूजयेत् तान् ग्रहणान्त पं. (ग्रहणस्य अन्तः) यन्द्र-सयनी हाथी __ प्रयत्नेन पूजिताः स्यु शुभावहाः - ग्रहयोगतत्त्वम् । મોક્ષ થવો તે, વિદ્યાકળાના અભ્યાસનો અન્ત. ग्रहपूजा स्री. (ग्रहाणां पूजा) सूर्य वगैरे नवग्रहोनी ग्रहणान्तिक न. विद्या वगैरेन। मस्यासनी. संत. पू%t. ग्रहणि, ग्रहणी सी. (गृहणाति रोगिणो देहम् ग्रहप्रत्यधिदैवत न. डीन मधिष्ठाय ४६.. | ग्रहबल न. (ग्रहाणां बलम्) लोन, मण. ग्रह +अनि ङी) संसानो. रोग, ५.७वाशयनी. मध्यम ग्रहबलि पुं. (गृहाय बलिः) अयशम ४८. अडान રહેલી પિત્તધરા નામની કળા, શરીરમાં ઉષ્ણત્વ ઉદ્દેશીને અપાતા ગૉળ-ચોખા વગેરે. ३सावना ना. -वृद्धस्य ग्रहणीरोगो नागृहीत्वा ग्रहभक्ति स्त्री. महीनो हे वगेरेथा. विमा. निवर्त्तते-माधवाकरे । ग्रहभीतिजित् पुं. (ग्रहभीति जयति जि+क्विप्) ग्रहणीरुज् स्त्री. (ग्रहणी एव रुक्) संसानो रोय. તે નામે ગંધદ્રવ્ય-ગોરોચના. ग्रहणीहर न. (ग्रहणी हरति) सवा. (त्रि.) सं.डी. ग्रहभोजन न. (ग्रहाणां देये बलिरूपं भोजनम्) होने હરણ કરનાર ઔષધ. આપવા યોગ્ય બલિદાનરૂપ ગૉળ-ચોખા વગેરે ભોજન. ग्रहणीय त्रि. (ग्रह्+अनीयर) अ५॥ ४२१॥ योग्य, स्वी२ ग्रहमख, ग्रहयाग, ग्रहयज्ञ पं. (ग्रहप्रीत्यर्थे मखः કરવા યોગ્ય, લેવા યોગ્ય. यागः-यज्ञो वा) डीनी प्रीति. अर्थ-iति. पुष्टि ग्रहदक्षिणा स्त्री. (ग्रहाणां ग्रहोद्देशेन देया दक्षिणा) अडान અર્થે કરાતો યજ્ઞ. ઉદ્દેશીને અપાતી દક્ષિણા. ग्रहमण्डल न. (ग्रहाणां मण्डलम) अहोनो समई महीना ग्रहदान पुं. (ग्रहोद्देशेन तदशुभशान्त्यै दानम्) अडोने પૂજાથે કરવામાં આવતું અષ્ટ પાકાર સ્થાન-મંડલ. ઉદ્દેશીને તેઓની શાંતિ માટે અપાતું દાન. ग्रहमैत्र न. (ग्रहाणां मैत्रम्) विवाwi व योग्य. १२ग्रहदृष्टि स्त्री. (ग्रहाणां स्वस्थानापेक्षया स्थानभेदेषु दर्शनभेदे કન્યાની રાશિ અને ગ્રહોની મિત્રતા. दृष्टि) डोना स्थानना मेहने. सन. मे. ५६, ग्रहयालु त्रि. (ग्रह+आलुच्) २४॥ ४२वा-सेवा, 3 - દ્ધિપાદ, ત્રિપાદ અને પૂર્ણ વગેરે દૃષ્ટિ, પકડવાના સ્વભાવવાળું. ग्रहदेवता स्त्री. (ग्रहाणां देवताः) सूर्य वगेरे. अहोना | ग्रहयुति पुं. (ग्रहाणां युतिः) डोना 2.5 २२. वगेरेम અધિષ્ઠાયક રુદ્ર વગેરે દેવ. સ્થિતિના ભેદે કલ્પવા યોગ્ય એક યોગ. ग्रहधूप पुं. (ग्रहाणां ग्रहोद्देशेन धूपः) महीने 6देशान. | ग्रहयुद्ध न. 6५२ ५२ २४सा हीन 3२५॥ना स्पर्श અપાતો ધૂપ. વગેરેથી થતું યુદ્ધ. ग्रहनायक पुं. (ग्रहाणां नायकः) सूर्य, भानु, ॐ3, | ग्रहयुद्धभ न. (ग्रहयोयुद्धं यत्र तादृशं भम्) भां शनिग्रह. | प्रलोन युद्ध थयुं डोय ते. नक्षत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy