SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ ७९६ शब्दरत्नमहोदधिः। [गौरिमत्-ग्रथन गौरिमत् त्रि. (गौरी मन्यते मन्+क्विप्) गौरी नामथी. | गौरुतल्पिक पुं. (गुरुतल्पं गुरुपत्नी गच्छति ठक्) યુક્ત તે નામનું એક તીર્થ. गुरू-पत्नी साथे. व्यमिया२ ४२ना२. गौरिमती स्त्री. (गौरिमत्+ डीन् संज्ञायामेव ङीन्) | गौलक्षणिक त्रि. (गोर्लक्षणं वेत्ति तद्ग्रन्थमधीते वा) ते नमानी से नही.. ગાય કે બળદનાં લક્ષણો જણાવનાર ગ્રન્થને ભણનાર गौरिल पुं. (गौरवर्णोऽस्त्यस्य बाहुलकात् इलच्) घोस 8%एना२. સરસવ, લોઢાનું ચૂર્ણ. गौलन्द्य पुं. (गोलन्दस्य गोत्रापत्यं गर्गा० यञ्) गोन्द्र गौरिवीति पुं. (गौर्यां वेदवाचि वीतिः विशेषगतिरस्य) पिनो गोत्र. તે નામના એક ઋષિ. गौलाङ्कायन पुं. (गोलाङ्कस्य गोत्रापत्यम् अश्वा० फञ्) गौरिषक्थ त्रि. (गौर्या इव सक्थि अस्य षच्) गौरी. ગોલંક ઋષિનો ગોત્રજ. જેવા સાથળવાળો. गौलिक पुं. (गुडे साधु ठक् डस्य ल:) . तनुं गौरी स्त्री. (गौर+ङीप्) गौरव[वाजी जो स्त्री, मुष्ठ नामर्नु वृक्ष. हिमालयनी पुत्री पार्वती -गौरी गुरोर्गह्वरमाविवेश- | गौलोमन त्रि. (गोलोमेव शर्करा० अण) 0यन २ial रघु० २।२६, २५18 वर्षनी. उन्या, ४१६२, ६.३ ४१६२, ગોરોચના, વરુણની તે નામની પત્ની, પ્રિયંગુવૃક્ષ, | गौल्मिक पुं. (गुल्मे रक्षणार्थस्थानभेदे नियुक्तं ठक्) ५वी,ते. नामानी से नही, गंगा, सूर्यवंशी. प्रसेनष्ठित ५२०॥२. (त्रि.) मन, गुल्म संबंधी. રાજાની એક સ્ત્રી, તે નામે બુદ્ધની એક શક્તિ, | गौल्य न. (गुडस्य भावः ष्यञ् डस्य ल:) भी , भ96, 40, धोनीयोजउ, हुवा, भटिस, घोj, __ मधुर २स.. નસોતર, તુલસી, સોનેરી કેળ, આકાશમાંસી નામની गौशतिक पुं. (गोशतमस्यास्ति) मे. सो. य. 3 વનસ્પતિ, તે નામની એક રાગિણી, ઘઉંલો નામે બળદ જેની પાસે હોય તે. સુગંધી દ્રવ્ય, કોથમીર. गौष्ठ त्रि. (गोष्ठ्यां भवः अण्) sीम यन गौरीकान्त, गौरीनाथ, गौरीपति पुं. (गौ-ः कान्तःनाथः वाम थन२. __-पतिः) भाव. गौष्ठी स्त्री. (गौष्ठ+स्त्रियां ङीप्) गोष्ठीमा यन। गौरीगुरु, गौरीपिता पुं. (गौ-ः गुरुः पिता) लिमालय વાડામાં થનારી. ___पर्वत -गौरी गुरोर्गह्वरमाविवेश-रघु० २।२६ ।। गौष्ठीन न. (पूर्वे भूतं गोष्ठं खञ्) पूर्व यi ou गौरीज न. (गौर्याः रजसो जायते जन्+ड) सम.. घाती सती. ते स्थण -तमुवाच स गोष्ठीने वने गौरीज, गौरीतनय, गौरीपुत्र, गौरीसुत पुं. ति:- स्त्री-पुंसभीषणे-भट्टि० ४।२१ । स्वामी, पति. गौसहस्रिक त्रि. (गोसहस्रमस्त्यस्य) २. यौन 3 गौरीतक्र न. (गौर्यां निर्मितं तक्रम्) वैद्य प्रसिद्ध मगहना स्वाभी-0. લવણાદિ યુક્ત એક પ્રકારની છાશ. गौहलव्य पुं. (गुहलोऋषेोत्रापत्यम् यञ्) गुडगु ऋषिनी गौरीपट्ट पुं. (गौर्याः पट्टमिव स्थानम्) शिवलिंगमा गोत्र. રહેલ ગૌરીપૂજાનું સ્થાન. ग्धि स्त्री. (अद्+क्तिन् वेदे घसादेशः उपधालोपश्च) गौरीपुष्प पुं. (गौरी हरिद्रेव पीतं पुष्पमस्य) प्रिय मक्षा २, मा ग्ना स्त्री. (गम्+ना डिच्च) ४२ स्त्री, ४५-पत्नी.. गौरीमन्त्र पुं. (गौर्याः मन्त्रः) तंत्र.स.२'मा ४८ से. ग्मा स्त्री. (गम्यतेऽत्र गम्+वा० डा) पृथिवी.. गौरीमंत्र.. ग्रथ् (भ्वा. आ. अ. स सेट-प्रथते) व २j, dig गौरीललित न. (गौरी हरिद्रेव ललितम्) उता. थ, दुष्ट थ, गूंथ, is हेवी.. (त्र्या. पर. स. गौरीशिखर न. (गौर्याः तपःस्थानम् शिखरम्) ते नमन सेट-प्रथ्नाति) गूंथy, oi8j, २य. से उिमालय पर्वतमान पावतानु, त५श्या रे, ग्रथन न. (ग्रन्थ् वा० क्यु नलोपः) थj, -दोषस्थिरत्वात् स्थान-तीर्थ. ग्रथनाच्च-सुश्रुतः । वृक्ष. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy