SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ वृक्ष. गोनाथ-गोपाटविक शब्दरत्नमहोदधिः। ७८५ गोनाथ पुं. (गवां नाथः) ५१६, mel, २.%t, Quय | गोपनीय त्रि. (गुप्+अनीयर) गुप्त. २४ा योग्यકે બળદનો સ્વામી. स्वर्गेऽपि दुर्लभा विद्या गोपनीया प्रयत्नतः-नाडीप्रकाशः। गोनाय पुं. (गां नयति नी+अण) गोवा. गोपना स्त्री. २६५ ४२वा योग्य. (गुप्+युच्) siलि., गोनास पुं. (गोरिव नासा अस्य) मे तनो साप, हाप्ति. એક જાતનો મણિ. गोपभद्र न. (गोपे भद्रमिव) भगर्नु भूग. गोनिःष्यन्द पुं. (गोनिष्यन्दते निस्यन्द्+अच्) गोमूत्र. गोपभद्रा स्त्री. (गोपे भद्रा) अश्मीरी वृक्ष. गोप पुं. (गां भूमिं पाति रक्षति पा+क) २८%, गोवा, गोपभद्रिका स्री. (गोपभद्र+संज्ञायां कन् टाप्) icमारी. -गोपः क्षीरभृतो यस्तु स दुह्याद् दशतोव राम् - मनु० ८।२३१ । मनो वडी42 ४२नार, मनो गोपरस पुं. (गां जलं पिबति पा+क, गोपः रसोऽस्य) माघि २, पृथ्वीनी. २६६., पानी अध्यक्ष-वैध, द्र. मोम, मो. (त्रि. गोपायति गुप्+अच्) 64.51२. ७२७२, आय 3 गोपराष्ट्र पुं. (गोपप्रधानाः राष्ट्राः) 4iolaumlબળદનું રક્ષણ કરનાર. ભરવાડોની વસતી પુષ્કળ છે તેવો દેશ. गोपक त्रि. (गोप+वा स्वार्थे क, गुप्+ण्वुल) २क्ष। गोपरिचर्या स्त्री. (गोः परिचर्या) २॥यनी. सेवा. ७२८२, 64.51२ ७२ना२, (पु.) घu uमनो अध्यक्ष, गोपवधू स्त्री. (गोपस्य वधूः) गोल, गोवाणियानी ગોવાળિયો. स्त्री. (गोपस्य वधूरिव प्रियत्वात्) 6५८.स.२री. ना.म.नी. गोपकन्या स्त्री. (गोपस्य कन्या) गोवाणियानी न्या वनस्पति. युवतीगोपकन्याश्च रात्रौ संकाल्य कालवित्-हरिवंशे गोपवधूटी स्त्री. (गोपस्य वधूटी) वान outsi. - ७६।१८ । (स्त्री. गोपस्य कन्येव प्रियतमा) वनस्पति. नूतनजलधररुचये गोपवधूटीदुकूलचोराय- न्यायઉપલસરી. मुक्तावली । गोपकर्कटिका स्री. (गोपप्रिया कर्कटिका) या ई. गोपवन न. (गोप्रधानं वनम्) यां पुष्ट५ वणिया गोपघोण्टा स्री. (गोपप्रिया घोण्टा) रानीपोरनु जीउ, હોય તેવું વન. બોરડીના જેવું એક જંગલી ઝાડ. गोपवनादि पुं. पाशिनीय व्या २५१ प्रसिद्ध मे २०६गोपति पुं. (गवां पतिः) ६, मानसी, शिव २९ -यथा-गोपवन, शिग्रु, बिन्दु, भाजन, शमिक, गोपालिगोपतिर्गोप्ता गोचर्मवसनो हरिः । -महा० १३ ।१७।१३ । श्री.] - उत्तरो गोपतिगोप्ता ज्ञानगम्यः अश्वावतान, श्यामाक, श्यामक, श्यालि, श्यापर्ण, हरितादिश्च-हरित, किन्दास, ब्रह्मस्क, अर्कलूष, वध्योग, पुरातनः । -महा० १३।३४९।६६ । सूर्य - अस्ततेजः स्वगदया नीहारमिव गोपतिः -भाग० ११२।१० । विष्णु, वृद्ध, प्रतिबोध, रथीतर, रथन्तर, गविष्ठर, इन्द्र, ४५म नामे औषधि, यभान, ते. नामनो. निषाद, शवर, अलस, मठर, मृडाकु, सृपाकु, मृदु, એક અસુર. पूनर्भू, पुत्रदुहित, ननान्द, परस्त्री, परशुच । गोपत्य न. (गोपतेर्भावः पत्यन्तत्वात् यत्) लिपj. गोपवल्ली स्त्री. (गोपप्रिया वल्ली) भोरवेस, 6५६सरी. गोपथ पुं. अथर्ववेहन में प्रा6L. __ मनी वनस्पति. गोपद न. (गोः पदम्) आयर्नु गj. गोपस् त्रि. (गुप्+असुन्) २६. १२२. गोपदल पुं. (गोपदं गोचरणन्यासयोग्यं स्थानं तदाकारं गोपा स्त्री. (गां पाति पा+क टाप्) 6५८सरी नामनी ___ वा लाति ला+क) सोपारीनु. जा. वनस्पति. (त्रि. गां पाति पा+क्विप्) आयर्नु २क्ष गोपन न. (गुप् गोपने रक्षणे भावे ल्युट) गुप्त. २५, ४२ना२. -गोपनाद्धीयते सत्यं न गुप्तिरनृतं विना । - | गोपाङ्गना स्त्री. (गोपस्य अङ्गना) anal. (स्री. गोपस्य महानिर्वाणतन्त्रम् ४ ७९ । गोव, छूपाaj, २६७८ | वैद्यस्य अङ्गनेव प्रियत्वात्) वनस्पति. 64.स.२.. ७२, ध्या, व्यास, हाप्ति, ति, ही गोपाटविक पुं. गोवाणियो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy