SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ ७८२ गोग्रास पुं. ( गवां ग्रासः) प्रायश्चित्तमां गायने खपातुं जर वगेरे. शब्दरत्नमहोदधिः । [गोग्रास-गोतमान्वय | गोजल न. ( गवि जातं जलम् ) गोमूत्र - गोजलेनैव पूरेण कर्णस्रावो विनश्यति गारुडे १८० अ० । गोजा त्रि. (गवि पृथिव्यां व्रीह्यादिरूपेण जायते विट आत्वम्) डांगर वगेरे अनाथ, गोसोमिङा नामनुं वृक्ष, गायमा उत्पन्न थयेल. गोजागरिक न. ( गवि स्वर्गे जागरः अप्रमत्तताऽस्त्यस्य गोघ्न पुं. (गौर्हन्यतेऽस्मै हन्+टक्) परोशी, अतिथि. (त्रि. गां हन्ति हन्+टक्) गायनी हत्या ४२नार. गोघृत न. ( गवां घृतम् ) गायनुं घी, (गवि पृथिव्यां घृतमिव शस्यपोषकत्वात्) वरसानुं पाशी. गोचन्दन न. गोशीर्ष नामनुं यंधन. गोचर पुं. (गाव इन्द्रियाणि चरन्त्यस्मिन्) द्वियोनो विषय, हरहोर्ध ज्ञाननो विषय अवाङ्मनसगोचरम्- रघु० १०/२५ । गायोने यरवानुं स्थण, ४वा योग्य प्रदेशपितृसद्मगोचरः- कु० ५।७७ । डरडी प्रदेश, सूर्यााहिनी ગતિનિમિત્તે શુભાશુભ સૂચક જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ गोयरशुद्धि- इन्द्रियाणि हयानाहुर्विषमांस्तेषु गोचरान्कठोपनिषद्, -अखण्डं सच्चिदानन्दम-वाङ्मनसगोचरम् - वेदान्तसारे । (त्रि. गवि चरति) पृथ्वी ७५२ वियरनार (त्रि. गोचरः अस्ति यस्य अच्) गायने ચરવાની ઉત્તમ જગ્યા હોય તેपश्चिमरात्रिगोचराद् कि० ४ । १० । गोचर्मन् न. (गोः चर्म) गायनुं याभडु - गोचर्म स्तम्भ देवि ! - समाचारतन्त्रे २. पटले । वशिष्ठे हे એક પ્રકારનું ભૂમિનું માપ, દસ હાથનો એક વંશ, એવા પંદર ચોરસ વંશ પ્રમાણ ભૂમિને ગોચર્મ કહેવામાં आवे छे - सप्तहस्तेन दण्डेन त्रिंशद्दण्डैर्निवर्तनम् । दश तान्येव गोचर्म दत्त्वा स्वर्गे महीयते ।। मिताक्षरा । उपरताः गोचर्मवसन पुं. (गोचर्म असनमस्य) महादेव. गोचारक पुं. (गां चारयति चर् + णिच् + ण्वुल् ) गायीने ચારનાર ગોવાળિયો, ગાયોની રક્ષા કરાર. गोचारिन् त्रि. (गौरिव चरति चर् + णिनि ) गायो यारनार. (पुं.) खेड भतना तपस्वी. गोची स्त्री. (गामञ्चति अञ्च् क्विप् ङीप नलोपे अल्लोपः) खेड भतनुं भाछसुं. (स्त्री. गाः शिवस्तुति-रूपाः वाचः अञ्चति अञ्च् क्विप् + ङीप् ) हिमालयनी पत्नी. गोच्छाल पुं. (गां भूमिमाच्छादयति छद् + णिच् + अण्) એક જાતનું કદંબનું વૃક્ષ.. गोज (पुं.) ते नामनो खेड भतनो वएसिं४२. (न.) गाय-अरांना दूधनो विहार (त्रि.) गायथी उत्पन्न थयेस. गोजर पुं. (गोषु जरः जीर्णः) घरी जगह. Jain Education International ठन्) भंगण, छुट्याए -गवि पृथिव्यां जागरिकः प्रहरी० । स्वर्गमां भगृत. (पुं.) वनस्पति भोरिंगली. गोजात त्रि. (गवि जातः) गायथी उत्पन्न धनार घी વગેરે, પૃથ્વીમાં ઉત્પન્ન થયેલ, સ્વર્ગમાં ઉત્પન્ન થયેલ. (पुं.) गोनाम पुलस्त्य पत्नीथी उत्पन्न थयेस. गोजापर्णी स्त्री. (गोजा दुग्धफेन इव शुभ्रत्वात् पर्णमस्य गौरा. ङीप् ) हुग्धईन नामनुं वृक्ष. गोजि स्त्री. ते नामनी-गोठिवा नामनो खेड वेलो. गोजित् पुं. (गां भूमिं जयति जि+क्विप्) रा. गोजिह्वा स्त्री. (गोर्जिवेव) गोभिड्वा नामनी खेड वेसी, वनस्पति, गणली. गोजिरा स्त्री. ( गौर्भूमिः तज्जशस्यादि जीर्यतेऽनया ज+क) ધાન્યાદિ વગેરે પચાવનાર ઔષધિ. गोली स्त्री. गोभिड्वा नामनी वनस्पति. गोड पुं. (गोण्ड पृषो०) नाभि उपरनो मांसनो यो लाग. गोडिम्ब, गोडुम्ब पुं. (गोर्भूमेः डिम्ब इव) तरबूय, એક જાતનું જાંબુ. गोडुम्बा स्त्री. ( गां भूमिं तुम्बति अर्दति, तुवि + क पृषो.) ઉપરનો અર્થ જુઓ. એક જાતની કાકડી. गोडुम्बिका स्त्री. ( स्वार्थे क) तरजूय. गोणो स्त्री. (गोण + ङीप् ) अना४ वगेरे राजवानुं पात्र, - बिडाल - नकुलोष्ट्राणां चर्मगोण्यां मृगस्य वाशार्ङ्गधरः । जेशूर्यनुं खेड भाप, दोशी परिभाष. गोण्ड पुं. (गोरण्ड इव) नीय भतिनो खेड लेह, वधेली डुंटी. (त्रि.) वघेला डुंटावामुं. गोण्डाकरी स्त्री. ते नामनो खेड राग गोतम पुं. (गोभिः तमो ध्वस्तं यस्य पृषो०) ते नामे खेड मुनि, (पुं. अतिशयेन गौः जडत्वात् तमप्) अत्यंत ४३ -विद्धि मां गोतमं कृत्ये यातुधानि ! निबोध गाम्- महा० १३ । ९३ । ९५ । गोतमान्वय पुं. (गोतमोऽन्वयो वंशप्रवर्त्तको यस्य ) માયાદેવીનો પુત્ર શાક્યસિંહ. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy