SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ ७८० शब्दरत्नमहोदधिः। [गृहेनदिन-गै गृहेनर्दिन् (गृहे एव नर्दति न युद्धे नई इनि) घरमा | गेप (भ्वा. आ. सेट् अ.-गेपते) 5४, sing, यासg. जाई isl२, आयर, जी.एस. | गेय त्रि. (गै+कर्तरि यत्) ना२, dual योग्य- गेयो गृहेश, गृहेश्वर पुं. (गृहस्य ईशः) घ२५९., शिनो । माणवकः साम्नाम्-पा० ३।४।६८ । (न. गै+भावे स्वामी. यत्) on, ouri, न, यन- अनन्ता वाङ्मयस्येह गृहोपकरण, गृहोपस्कर न. (गृहस्य उपकरणम्) ५२नो गेयस्येव विचित्रता -शि० २७२ ।। स२सामान, ५२वमरी.. गेच् (भ्वा. आ. स. सेट-गेवते) सेवां, सेवा ४२ गृहोलिका स्त्री. (गृहे वलते चलते क्वुन्) रोजी.. संतोष ५usal. गृह्णत् त्रि. (ग्रह+शत) ५. ४२, ५.६उतुं, भगवत. गेष् (भ्वा. आत्म स. सेट-गेषते) Aug, शो५. ४२वी.. गृह्य पुं. (ग्रह+क्यप्) घरमा २3. पक्षी, भृग बोरे, गेष्ण पुं. (गेष्+न) ५, dis. ઘરનો અગ્નિ, વેદોક્ત કર્મપ્રયોગને જણાવનાર गेष्णु पुं. (गै+इष्णुच्) गवैयो, य.टेनो unt 'मिसूत्र' वगेरे ग्रंथ. (न.) 25, घर धंधो छ त गाना२. 51.5°४, शुद्ध-भगवा२-गुहा. (त्रि.) स्वतंत्र, गेह न. (गो गणेशो गन्धर्वो वा ईहः ईप्सितो यत्र) घर. પરાધીન, સ્વપક્ષનું, ઘરમાં થનાર, ઘર સંબંધી પકડવા ___ -सा नारी विधवा जाता गेहे रोदिति तत्पतिः-सुभा० । યોગ્ય, ગ્રહણ કરવા યોગ્ય, સ્વીકારવા યોગ્ય, આધાર गेहिन त्रि. (गेहे+णिनि) घरवाणु, गृहस्थ, ३२५४.. २।मतुं, माश्रय वेतुं -गुणगृह्याः वचने विपश्चितः गेहिनी स्त्री. (गेहिन्+ङीप्) माया, स्वस्त्री, ५२वाणी.. कि० २१५ । ___-मदगेहिन्याः प्रिय इति सखे ! चेतसा कातरेणगृह्यक पुं. (गृह्य+कन्) घरमा २७८-५६. भृग, वगैरे. मेघ० ७७ । गृह्यगुरु पुं. (गृह्यो गुरुः) शिव, भडाव. गेहेनर्दिन् पुं. (गेहे नर्दति न+इन्) ५२८i. ५.४ गृह्यसूत्र न. (गृह्यं सूत्रम्) वेहन ७ । पै.. मे. ___isl२, अय२, बी.एस. અંગ, કલ્પસૂત્ર' નામે તેનો બીજો ભાગ જેમાં સ્માત गेहेक्ष्वेडिन्, गेहेदृप्त, गेहेधृष्ट, गेहेमेहिन्, गेहेविजितिन्, કર્મનું વિવેચન હોય છે. गृह्या स्त्री. (गृह्य+स्त्रियां टाप्) न॥२नी ना२ न.७i. गेहेवादन, गेहेव्याड, गेहेशूर (त्रि. गेहे एव क्ष्वेडते क्ष्वेड्+ इनि । त्रि. गेहे दृप्तः । त्रि. गेहे घृष्टः) घ२i આવેલું નાનું ગામ. गु (चुरा. आत्म. स. सेट-गारयते) uj, ४५uaj, अयर, जी.एस. ag[न. २j, enj, (व्यादि पर. सेट् स.-गृणाति) गेहोपवन न. (गेहसमीपस्थमुपवनम्) घरनी. पासेनो श०६ ४२वी, सवा ७२वी, उ, स्तुति. ४२वी, यो. प्रशं.२४२वी. -केचिद् भीताः प्राञ्जलयो गृणन्ति गेह्य न. (गेहे भवः गेहाय हितं वा यत्) घरमा थन॥२, भग० ११।२१ । अनु+गृ ५ पोताना इथन ने. घरना उितनु. अनुसशन पछीथी प्रोत्साउन ४२, . -अनुगृणाति गै (भ्वा. पर. अक. अनि.-गायति) uj, न. ४२j. नी ४ ते ४ अर्थमा प्रतिगृणाति ५९५ थाय छे. -अहो ! साधु रेभिलेन गीतम् -मृच्छ० ३, . (तुदा. पर. स. सेट गिलति) nng, xj, ग्रीष्मसमयमधिकृत्य गीयताम्-श० १, अनु+ गै भा. अव+गृ-आत्म. अवगिरते धीमेथी डे. - अनुगायति ५७ uj - अनुगायति काचिदुदञ्चिततथावगिरमाणैश्च पिशाचैर्मांसशोणितम्-भट्टि० ८।३०।। पञ्चमरागम्-गीत० १, अभि+गै अभिगायति सन्भुज उद+ग उदगीर्य -महान. -उदगिरतो यदगरणं फणिनः Puj, योत२३थी. ouj. अव+गै अवगीतम् नि:j. पुष्णासि परिमलोद्गारैः-भामि० १।११ । सम्+गृ उद्+गै या स्वरथी Puj, येथी. uj. - आ. संगिरते - प्रतिशत ४२वी.. उद्गास्यतामिच्छति किन्नराणाम् -कु० १।८; . गेद् (भ्वा. आ. अ. सेट-गेदते) गमन ४२, ४j. उद्गीयमानं वनदेवताभिः-रघु० २।१२, उप+गै पासे. गेन्दुक, गेण्डुक पुं. (गच्छति गम्+ड इन्दुरिवार्थे oup. - शिष्यप्रशिष्यैरुपगीयमानमवेहि तन्मण्डनकन् । पृषो० वा डत्वे) २भवानी ६७, पोल. मिश्रधाम- शङ्करदिग्विजये । नि+गै निश्चयपूर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy