SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अतिकर्षण-अतिगो] शब्दरत्नमहोदधिः। अतिकर्षण न. (अत्यन्तं कर्षति, कृष् ल्युट) अत्यंत | अतिक्रान्ति स्त्री. (अतिक्रम् भावे क्तिन्) भोगत, તાપ આપનાર, બહુ ખેંચનાર. સીમાની બહાર નીકળવું તે. अतिकल्य स. प्रतणे, वडेदी सवारे. अतिकुद्ध पु. तंत्र स्त्रोत मंत्रमेह-यथाअतिकश त्रि. (अतिक्रान्तः कशाम्) १२/न। प्राडारने ___ -अष्टाविंशत्यक्षरो य एकत्रिंशदथापि वा । પણ ન ગણનાર, અશ્વની જેમ તાબે ન થનાર, ઉશ્રુંખલ. __ अतिक्रुद्धः स विज्ञेयो निन्दितः सर्वकर्मसु ।। अतिकामुक त्रि. दूत. अतिकुद्ध त्रि. (अतिशयेन क्रुद्वः) अत्यंत डी. भरायेदु, अतिकाय त्रि. (अत्युत्कटः कायो यस्य) अयं शरीरवाणु, અતિકોપવાળું. विण आय. अतिक्रूर पु. स्त्री. (क्रूरा वक्रा-अतिक्रूरा) योतिषशास्त्र अतिकाय पु. (अत्युत्कटः कायो यस्य) ते नमनो. પ્રસિદ્ધ, વક્રગતિને પામેલ મંગળ શનિ વગેરે तंत्रशास्त्रोत-मंत्र-मेह-यथाરાવણનો એક પુત્ર. -त्रिंशदक्षरको मन्त्रस्त्रयस्त्रिंशदथापि वा । अतिकुलव त्रि. (अतिकुल+व कित्) घu maj. अतिक्रूरः स विज्ञेयो निन्दितः सर्वकर्मसु ।। अतिकृच्छ्र न. (अतिक्रान्तं कृच्छ्रे प्राजापत्यम्) ते. नमर्नु, अतिक्रूर त्रि. (अतिशयेन क्रूरः) अत्यंत. २. એક કઠોર વ્રત જે બાર દિવસની રાતનું હોય છે. अतिगण्ड पु. (गण्डमतिक्रान्तः) ते. नामनी में यो। अतिकृच्छ्र त्रि. (अतिक्रान्तं कृच्छ्रे प्राजापत्यम्) अत्यंत જ્યોતિષશાસ્ત્રપ્રસિદ્ધ, મોટું ગુમડું. Beauj. अतिगण्ड त्रि. (गण्डमतिक्रान्तः) भोट गुभावामुं. अतिकृत त्रि. (मर्यादातिक्रमेण कृतम्) भयाहा तासन | अतिगन्ध पु. (अतिशयो गन्धो यस्य) पार्नु काउ. २८. अतिगन्ध त्रि. (अतिशयो गन्धो यस्य) अत्यंत वाणु, अतिकृति स्त्री. (अति कृ क्तिन्) मयाह तीन. ४२ ____ . त, ते. नामनु, मे. (वृत्त. अतिगन्धालु पु. (अतिगन्धः मत्वर्थे आलुच्) मे. अतिकृश त्रि. (अति कृशः) अत्यंत हुआY. तनो दो. अतिकेशर न. (अतिरिक्तानि केशराप्यस्य) . तनुं | अतिगव त्रि. (अतिक्रान्तां गां बुद्ध्या वा वाचम्) ___ 3, (००४४ वृक्ष. अत्यंत भूम, भवनीय, तन. 83. अतिक्रम पु. न. (अति क्रम् धञ् हस्वः) सीमा मगर | अतिगर्व पु. (अतिशयेन गर्वः) अत्यंत सव: __ भया संघन, भोजरा. - अतिक्रान्त . अतिगर्वित त्रि. (अत्यन्तं गर्वितः) अत्यंत गवाणु, अतिक्रम त्रि. (अतिक्रान्तः क्रमम्) . मनु संघन. ___घj अभिमानी.. કર્યું હોય તે. ઔચિત્ય ભંગ કરનાર, अतिगर्हित त्रि. (अतिशयितं गर्हितम्) अत्यंत निन्हेस, अतिक्रमण न. (अतिक्रम्-ल्युट) संघन, मतिsill, समय वात ४ी, अपित, होप, अ५२४५. अतिगह्वर त्रि. (अतिक्रान्तो गह्वरम्) हुचि, अतिशन. अतिगुण पु. (अतिशयितो गुणः) भतिशय विनय, अतिक्रमणीय त्रि. (अति क्रम् अनीयर) भयान શાંતિ વગેરે સારા ગુણ. કરવાને યોગ્ય, ઉપેક્ષા કરવા લાયક અથવા ઉલ્લંઘન अतिगुण त्रि. (अतिक्रान्तो गुणम्) गुएरा विनानु, ना . કરવા લાયક. अतिगुप्त त्रि. (अतिशयितो गुणो यस्य) 6त्तम गुरवाj. अतिक्रमिक त्रि. (अतिक्रम स्वार्थे इक्क्) भ. भोगगन॥२. अतिगुप्त त्रि. (अत्यन्तं गुप्तम्) अत्यंत. छानु. अतिक्रमिन् त्रि. (अतिक्रम् णिनि) Geciधन. ४२८२. अतिगुरु त्रि. (अतिशयित गुरुः) अत्यंत भो, अत्यंत __ोजगार. __4नवाणु आई द्रव्य. अतिक्रान्त त्रि. (अतिक्रम् क्त) संधन ४२८, भाग अतिगुरु पु. (अतिशयितः गुरुः) मतिपूश्य सेवा पूर. वधेदो, गयेटी-पडोय.टी, ५३८, सतात. अतिगुहा स्त्री. (अतिक्रान्तो गुहाम्) पृश्रि, पी.४४ अतिक्रान्ता स्री. (अति क्रम् क्त टाप्) थाना नामनी वनस्पति. કામોન્માદની છઠ્ઠી અવસ્થા. अतिगो स्त्री. (गामतिक्रम्य तिष्ठति) अत्यंत सुं६२ २॥य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy