SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ ७६८ शब्दरत्नमहोदधिः। [गुडा-गुणज्ञ गुडा स्त्री. (गु+ड किच्च) थो२र्नु आ3, वनस्पति गो, | कु० ४।८, २४शु, शौर्य वगैरे गुए, न, विद्या गोणी.. વગેરે ગુણ, અલંકારશાસ્ત્ર પ્રસિદ્ધ માધુર્ય વગેરે ગુણ, गुडाका स्त्री. (गुडि वेष्टने आकन् उपधा लोपश्च) सावृत्ति, गुरा, पा२ -आहारो द्विगुणः स्रीणां माणस, निद्रा, घ.. बुद्धिस्तासां चतुर्गुणा । षड्गुणो व्यवसायश्च गुडाकेश पुं. (गुडा स्तुहीव केशा यस्य वा गुडाकाया कामश्चाष्टगुणः स्मृतः ।। - चाणक्यः । 68 - निद्रायाः आलस्यस्य वा ईशः) मधून मम देहे यतः परेषां गुणग्रहीतासि-भामि० १।९। विशेष, गुडाकेश ! यच्चान्यद् द्रष्टुमर्हसि · भग० ११।७। વ્યાકરણશાસ્ત્ર પ્રસિદ્ધ ઇનો ‘એ', ઉનો “ઓ' વગેરે शिव, मडाव.. (त्रि.) आसने हितनार, निद्राने ગુણ. અપ્રધાન, ન્યાયશાસ્ત્ર પ્રસિદ્ધ શબ્દ-સ્પર્શ-રૂપ तना२. વગેરે ચોવીસ ગુણ, વસ્તુધર્મ રસનો આંતરિક ગુણगुडाचल पुं. (दानार्थं कल्पिते गुडानिर्मिते मेरुरूपे ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । पर्वते) हान भाटे त्यसो गोगना 4U३५ भे२ उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ।-काव्य० ८। पर्वत. અપ્રધાનનો એક ધર્મ, દેશજ્ઞતા વગેરે ચૌદ ધર્મ, गुडादि पुं. 'पाणिनीय' व्या४२९१ प्रसिद्ध मे २०६गए ગૌતમે કહેલ અમુક વેદાન્ત પ્રસિદ્ધ વિવેક, વૈરાગ્ય यथा- गुड, कुल्माष, सक्तु, अपूप, मांसोदन, इक्षु, વગેરે ગુણ. પ્રધાન નિવહક અંગ સાદડ્યાદિ વસ્તુધર્મ, वेणु, संग्राम, संघात, संक्राम, संवाह, प्रवास, निवास, જગતનો મૂળ ધર્મ, જ્ઞાન-અજ્ઞાન વગેરે મનનો ધમી उपवास । शान-आनन्६ वगेरे. शुएट, दूर्वा होषथा अन्य धर्म. गुडापूप पुं. (गुडेन मिश्रितः अपूपः) ७. मिश्रित (पुं. ब. व. गुण+ अच्) एनी संध्या . પુડલો, ગોળના માલપૂડા. गुणक त्रि. (गुणयते-आवर्तयति गुण+ण्वुल) , गुडाशय पुं. (गुड इव मधुररस आशेतेऽस्मिन् आ+शा આવૃત્તિ કરનાર, __ आधारे अच्) आपोट वृक्ष- रोट. गुणकथन न. (गुणस्य कथनम्) गुन, ४थन, नायनी गुडुची स्त्री. (गुड् रक्षणे उचट +ङीप्) गणो नामनी કામ વડે પ્રાપ્ત થયેલી એક દશા. वनस्पति. गुणकर्मन् न. (गुणं कर्म) प्रधान भ., अमुज्य उभ, गुडूच्यादि, गुडूच्यादिकषाय पुं. वैध२॥स्त्र प्रसिद्ध સત્ત્વાદિ ગુણોને લગતાં કર્મ. ગળો વગેરે અમુક ઔષધોનો એક ઉકાળો. गुणकार त्रि. (गुणं करोति कृ+अण्) २सो ४२८२. गुडूच्यादिधृत, गुडूच्यादितैल न. म. वगैरे औषधोमi (पुं.) भीमसेन-1134. પકાવેલું ઘી અને પકાવેલું તેલ. गुणकेशी स्त्री. द्रना साथि भातलिनी न्या. गुडेर, गुडेरक पुं. (गुडि एरक् नलोपश्च) गाणा,२ गुणगान न. (गुणस्य गानम्) गुL latd, गुन ___५हाथ, जीमी, यास વર્ણન કરવું તે. गुडोद्भव त्रि. (गुड उद्भवोऽस्य) गोमांथा जनना२. गुणगृह्य त्रि. (गुणानां पक्ष्यः ग्रह् पक्ष्यार्थे क्यप्) गुनो. गडौदन न. (गडं च ओदनं च) धातायोपामगोग __पक्षपात ७२ना२ -ननु वक्तृविशेषनिःस्पृहा गुणगृह्या नजाने मानावे गण्या योमा -याज्ञ० १।३०३ । वचने विपश्चितः-कि० २।५। गुपक्षपाती. गुडोद्भवा स्त्री. (गुड उद्भवोऽस्याः ) स४२, Mis. गुणगौरी स्त्री. (गुणेन गौरी शुद्धा गौरीव वा) गुथी गुण (चुरा. उभय. सक. सेट-गुणयति, गुणयते) मात्रा શુદ્ધ, ગુણોથી પાર્વતી સમાન ગુણિયલ કોઈ સ્ત્રી. २j, त3jruj, आवृत्ति. ४२वी. गुणग्राम पुं. (गुणानां ग्रामः) गुनो समूड -गुरुतरगुण पुं. (गुण्+अच्) शु! -साधुत्वे तस्य को गुणः १- ___ गुणग्रामाम्भोजस्फुटोज्जवलचन्द्रिका -भर्तृ० ३।११६ । पञ्च० ४।१०८ । सत्य, २४, तम अनामना | गुणग्राहिन् त्रि. (गुणं गृह्णाति ग्रह+णिनि) शु। । ગુણો પૈકી પ્રત્યેક સંધિ, વિગ્રહ વગેરે છ ગુણોમાંથી ७२ना२. प्रत्ये: -गुणत्रयविभागाय-कु० २।४, होश-गुणकृत्ये गुणज्ञ त्रि. (गुणं जानाति ज्ञा+क) गुए. २. . धनुषो नियोजिताः-कु० ४।१५ । हो२ - मेखलागुणैः- | ___ गुणा गुणज्ञेषु गुणा भवन्ति-हि० ४७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy