SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ ७६६ [गीतायन-गुज् वगे३. शब्दरत्नमहोदधिः। गीतायन न. ननु, साधन मुह, aiस.. 4.३. । गुग्गुलुगन्धि पुं. (गुग्गुलोर्गन्धो लेशोऽस्य) १६. स्त्री. गीतासार पुं. (गीतायाः भगवद्गीतायाः सारः संक्षेपार्थ- य. कथनमत्र) २७ पु२।७'भा उदा. भगवान गुगू स्त्री. (कुहू पृषो.) समास तिथि.. સાર રૂપ ત્રણ અધ્યાય. गुच्छ, गुच्छक पुं. (गुतं छयति स्यति वा छो सो गीति स्त्री. (गै+भावे+क्तिन्) गायन, लि. ना. छ, वा क) अच्छी अक्ष्णोनिक्षिपदञ्जनं श्रवणयोस्तापिच्छ गीत -अहो ! रागपरिवाहिणी गीतिः-श० ५, - गुच्छावलिम्-गीत० ११. । suी, डू८. वगैरेन. alll श्रुताप्सरो गीतिरपि क्षणेऽस्मिन् हरः प्रसंख्यानपरो ___-गुच्छगुल्मं तु विविधं तथैव तृणजातयः-मनु० १।४८। बभूव-कु० ३।४०। બત્રીસ સેરનો એક હાર, મોર પક્ષીનું પીછું, મલ્લિકા गीतिका स्त्री. (गीतिरिव कायति के+क) old वी. Puथा, o यन, oात. गुच्छकणिश, गुत्सकणिश पुं. (गुच्छ: कणिशोऽस्य) गीतिन् त्रि. (गीत इनि) usन. स.२५.२ ५18 ४३. ते. એક જાતનું ધાન્ય. ___ -गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः-शिक्षा ३१ । गुच्छकरञ्ज, गुत्सकरञ्ज पुं. (गुच्छाकारः करजः) गीथा स्त्री. (गै+थक्) व.. એક જાતનું કરંજનું ઝાડ, કાંકચાનું ઝાડ. गीरथ पुं. (गीः रथ इवास्य) पृस्पति, ®वात्मा... गुच्छदन्तिका, गुत्सदन्तिका स्त्री. (गुच्छीभूताः दन्ताः गीर्ण त्रि. (गृ निगरणे शब्दे कर्मणि क्त) स्तुति. ___ पुष्परूपाः सन्त्यस्याः ठन्) ३०.. ___ रायेद, जी. गये.स., सणे... गुच्छपत्र, गुत्सपत्र पुं. (गुच्छकृतीनि पत्राण्यस्य) ताउनु गीणि स्त्री. (गृ+भावे क्तिन्) स्तुति, वन, जी. ४ ते. ॐा. गीर्देवी स्त्री. (गिरोऽधिष्ठात्री देवी) सरस्वती.. गीर्पति, गीष्पति, गी:पति पुं. (गिरां पतिः) स्पति, गुच्छपुष्प, गुत्सपुष्प पुं. (गुच्छाकृतीनि पुष्पाण्यस्य) અરીઠાનું વૃક્ષ, સપ્તછઠનું વૃક્ષ, ધાવડીનું ઝાડ. गीर्वाण पुं. (गीरेव बाणः कार्यसाधनत्वात् अत्रम् गुच्छफल, गुत्सफल पुं. (गुच्छाकृतीनि फलान्यस्य) यस्य) हेव., देवता- परिमलो गीर्वाणचेतोहरः -भामि० રાયણનું ઝાડ, નિર્મળીનું ઝાડ. १।६३, -हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः गुच्छफला, गुत्सफला स्त्री. (गुच्छफल+टाप्) ३५, द्राक्षनी. देव, भायी... भाग० ८।१५।३२ गीर्वाणकुसुम न. (गीर्वाणप्रियं कुसुमम्) दविंग विंगर्नु गुच्छबधा, गुत्सबधा स्त्री. (गुच्छेन बध्यते बन्ध् वा रक्) ગુંડાલા નામનું વૃક્ષ. गीर्मत् त्रि. (गीरस्त्यस्यस्य मतुप्) areluj.. गुच्छमूलिका, गुत्समूलिका स्त्री. (गुच्छानि मूलमस्याः गीलता स्त्री. (गीरिव विस्तीर्णा लता) मायोतिष्मती ___ कप् अत इत्त्वम्) असिना तृl. _नामनी. तभ.5izs... गुच्छार्द्ध, गुत्सार्द्ध पुं. (गुच्छ इव ऋध्नोति ऋध्+ गीर्वत् त्रि. (गीरस्त्यस्य मतुप्) auslauj. अच्) योवास. सेरनो मे. २. -षोडशयष्टि-कहारो गी:पतीष्टिकृत् पुं. १.स्पतिने. देशान. यश ४२२.. बोद्धव्यः इति तु सुधीभिर्विभाव्यम् । गु (भ्वा. आ. अ. अनिट-गवते) अस्पष्ट श०६ ४२व.. गुच्छाल, गुत्साल पुं. (गुच्छाय अलति अल्+अच्) (तुदा. पर. अ. अनिट्-गुवति) विष्ठान त्या ४२वी. ___ तनु, घास... गुग्गुल गुग्गुलु पुं. (गुक् व्याधिः ततो गुडति-रक्षति गुछाकन्द, गुत्साह्वकन्द पुं. (गुच्छमाह्वयति आ+हे+क क. कु वा) शुगमन जाउ, रातो. स.२०॥वी -गोरोचनया __गुच्छाह्वः कन्दोऽस्य) मे तनु, भूग.. मङ्गल्याः संजाता सर्वकामिकाः । गुग्गुलुस्तु ततो गुज् (तुदा. पर. अ. सेट-गुजति) श६ ४२५., 40 जातो गोमूत्राच्छुभदर्शनः ।। -वह्रिपु० । ४२. (भ्वा. पर. अ. सेट-गोजति) Y०८.२५. ४२वी. गुग्गुलुक त्रि. (गुग्गुलुः पण्यमस्य किशरा. ष्ठन्) गुगण -न षट्पदोऽसौ न जुगुञ्ज यः कलम्-भट्टि० २।१९ : वेयनार. अस्पष्ट श६ ७२वी. हेवगुरु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy