________________
७६२ शब्दरत्नमहोदधिः।
[गार्गिका-गालोडन गार्गिका स्री. (गर्ग वुञ् स्त्रीत्वम्) ५५.नी. २८०५८, | गार्हपत त्रि. (गृहपतेरिदम् अण्) गडपति. संधी ,
ગાગ્યપણું, ગર્ગ ઋષિના વંશમાં પેદા થનાર. ] ___ पतिन. (न. गृहपतेः भावः अण्) पति५j, गार्गी स्त्री. (गर्गस्य गोत्रापत्यम् स्त्री यज्ञ ङीपि यलोपः) | गडपतिनं उभ..
शनि वंश४ स्त्री, हु वा . -ह्रीं श्रीं गार्गी च | गार्हपत्य पुं. (गृहपतेः नाम्ना युक्तः) यभान. ३५
गान्धारी योगिनीं योगदां सदा -हरिवंशे १७६।१४ । ગૃહપતિ સાથે સંયુક્ત એવો તે નામનો એક યજ્ઞીય गार्गीपुत्र पुं. (गार्याः पुत्रः) Pullनो पुत्र, मे. भुनि... मागिन -पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः गार्गीभू (भ्वा. पर. अ. सेट-अगार्यो गार्यो भवति __-मनु० २।२३१ ।
अभूततद्भावे च्वि गार्गीभवति, गार्गीभूतः) भयर्नु, | गार्हमेघ पुं. (गृहस्येदं अण् गार्हश्चासौ मेघश्च) गृह ગાગ્યરૂપ થવું.
સંબંધી યજ્ઞ, ગૃહસ્થ કરવાનાં પાંચ યજ્ઞરૂપ નિત્યકર્મ. गार्गीय नामधातु (पर. अ. सेट् आत्मनो गार्ग्यमिच्छति | गार्हस्थ्य न. (गृहस्थस्य भावः कर्म वा) स्थन क्यचि यलोपे-गार्गीयति) पोताने, ॥२L. 24६२७j.
तव्य, स्थ५j, 6५२नो अर्थ हुआ.. - गार्हस्थ्यं (त्रि. (गार्ग्यस्येदम् छ यलोपश्च) ॥ संधी,
___धर्ममास्थाय ह्यसितो देवल: पुरा । ગાર્ડે કહેલું.
गाल पुं. (गल्+घञ्) mj, ५५ थई , 2५.j, गार्ग्य पुं. (गर्गस्य अपत्यं गर्गा यञ्) of da४.
___२, पीजी ४. गार्त्तक त्रि. (गर्त्तदेशे भवः धूमा वुञ्) आत्त देशमा थना२...
गालन न. (गाल्यते इति गल्-क्षारणे ल्युट) umj, गार्ल्समद पुं. (गृत्समदस्य अपत्यम् शिवा अण्)
____ोunj, पा. ४२. गृत्समहनो. पुत्र. (त्रि. गृत्समदस्येदम् अण) गृत्सम
गालव पुं. (गल्+घञ् तं वाति वा+क) al-द६२ संवधी..
વૃક્ષ, કેન્દુક-કિંદરુ વૃક્ષ, તે નામના એક મુનિ - गाईभ त्रि. (गर्दभस्येदम् अण्) 11नु, 13संci..
गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा-भाग० गाईभरथिक त्रि. (गर्दभयुक्तं रथमर्हति ठक्) गधेडाथी.
८।१३।१५ । જોડેલા રથમાં જવા યોગ્ય.
गालवि पुं. (गालवस्य अपत्यम् इञ्) यसव. पि.नो. गाऱ्या न. (गृघ्-गर्घ वा भावे घञ् गर्घ एव स्वार्थे
पुत्र, मे. भुनि. ष्य) सोम, २७, भासहित. -पीत्वा जलानां निधिनातिगार्यात्- शि० ३७३ । मिया५५j,
गालि पुं. (गाल्यते विक्रियते श्रवणमात्रेण मनो येन मा.
गल+ इन्) भाश, २५, um -ददतु ददतु गार्द्ध त्रि. (गृघ्रस्येदम्) २.५. ५क्षीनु, ५. ५६. संबंधा..
गालीलिमन्तो भवन्तो वयमपि तदभावात् गाद्धपक्ष, गावासस् पुं. (गा पक्षो यस्य ।
गालिदानेऽसमर्थाः -भर्तृ० ३१३३ । गाघ्रः पक्षः वास इव यस्य) 0धनी ५inauj,
गालित त्रि. (गल्+णिच्+कर्मणि क्त) ॥णेस, गाधनी.inवा, बारावगेरे -न हि गाण्डीवनिर्मुक्ता
मोरपणेस, पाणाव.स. -गालितस्य सुवर्णस्य षोडशांशेन गार्द्धपक्षा सुतेजनाः -महा० ४।४८।२५
सीसकमत्नावली । गार्भ, गाभिकम् त्रि. (गर्भे गर्भवृद्धौ साधु अण् ।
गालिन् त्रि. (गल+णिनि) ॥णना२, ५us0. ॥३४ ४२८२, तत्रार्थे ठक्) न वृद्धि भाटे ४२वान, धान..
um ना२. (न. गर्भस्येदम् अण्) गf oil, मनु.
गालिनी स्त्री. (गालयति द्रवीकरोत्याविद्यामिति गल+ गाभिण (गर्भिणीनां समूहः भिक्षा० अण्) मी
णिच्+णिनि+ङीष्) ते. नमनमे. भुद्रा - સ્ત્રીઓનો સમૂહ, ગર્ભિણીઓનું ટોળું.
कनिष्ठागुष्ठको सक्तौ करयोरितरेतरम् । तर्जनी गार्मुत त्रि. (गर्मुत इदम् अण) भुत नमन धान्य संबंधा.
मध्यमानामा संहता भुग्नचर्विता । मुद्रेषः गालिनी गाष्टय पुं. (गृष्टेरपत्यम् ढक्) मे. मत प्रसव
प्रोक्ता शप्तस्योपरि चालिता-राजसारः । પામેલી ગાયનો વાછરડો.
गालोडन न. (गाः इन्द्रियाणि आलोट्यन्ते प्रमाद्यन्ते गार्टेयी स्त्री. (गृष्टेः अपत्यम् स्त्री ढक्) मे. मत. अनेन गो+ आ+लोडि+ल्युट) उन्भाइरो, भूता, પ્રસવ પામેલી ગાયની વાછરડી.
ચિત્તભ્રમ થવો.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org