SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ ७६० गाथपति पुं. रुद्रव. गाथा स्त्री. ( गीयते इति गै+थन्) खेड भतनी छंह, आर्याछंह, गान, गीत, गाथा -अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः । यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे मनु० ९।४२ । गाथाकार त्रि. (गाथां करोति कृ + अण्) गाथा जनावनार. गाथिक त्रि. (गै+थकन्) गाना गाथिका स्त्री. ( गाथिक+टाप्) गाथा, श्लोड, अविता. गाथिन् त्रि. (गाथा स्तोत्रादि अस्त्यस्य इनि) गानार, ગાથાઓવાળું, ગવાતા સામવાળું. गादि पुं. (गदस्य अपत्यम् इञ्) गह नामना याहवनी पुत्र. गादित्य त्रि. ( गदितेन निर्वृत्ताहि ञ्य) हेवाथी थयेल. गाधू (भ्वा. आ. सेट् अ. - गाधते) प्रतिष्ठा थवी, गाधितासे नभो भूयः - भट्टि० २२ २, स्थिर वुं. स० गूंथ, रयतुं, गोडव, भेणववानी ईच्छा ४२वी. गाध पुं. ( गाधू + भावादौ घञ्) स्थान, भेणववानी ईच्छा, तवस्पर्श, ताग, तजियुं. (त्रि. गाध्+अच्) તળિયાવાળું, તલસ્પર્શવાળું છીછરું-ઊંડું નહીં તે सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् - रघु० ४ ।२४ । गाधि पुं. (गाध् + इनि) चंद्रवंशमां पेहा थयेस अन्यडु देशनो ते नामनो खेड राम -कान्यकुब्जो महानासीत् पार्थिवः सुमहाबलः । गाधीति विश्रुतो लोके वनवासं जगाम ह ।। महा० ११५ ।१९, વિશ્વામિત્રનો પિતા. शब्दरत्नमहोदधिः । गाधिज, गाधितनय, गाधिन्, गाधिसुत, गाधेय पुं. ( गाधेर्जायते जन्+ड) गाधिनो पुत्र ब्रह्मर्षि विश्वामित्र - कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः - मनु० ७।४२, विश्वामित्रस्तु गाधेयो राजा विश्वरथश्चह - हरि० २७।१७ - Jain Education International गाधिन् पुं. गाधि नामनो राम. गाधिपुर न. ( गाधेः पुरम् ) वर्तमान नो४ नामे शहेर - कन्यानां यत्र कुब्जत्वं व्यधाद् गाधिपुरे मरुत्राजतरङ्गिणी ४ । १३४ । गाधेयी स्त्री. ( गाधेय स्त्रियां ङीप् ) गाधि राभनी उन्या સત્યવતી-ચીક ઋષિની પત્ની. गान न. ( गीयते इति गै+भावे ल्युट् । (गा गतौ ल्युट् वा, गा स्तुतौ ल्युट् ) गायन, गीत, गान -जपकोटिगुणं [गाथपति- गान्धार ध्यानं ध्यानकोटिगुणो लयः । लयकोटिगुणं गानं गानात् परतरं नहि ।। कश्चित् सामगान, ध्वनि, अवा, नाह, गमन, स्तवन. गानिन् त्रि. ( गानमस्त्यस्य इनि) स्तुति ४२नार, गमन કરનાર, ગાયન કરનાર. गानिनी स्त्री. (गानिन् स्त्रियां ङीप् ) वनस्पति ag. गानीय त्रि. (गै अनीयर्र ) गावा योग्य. गान्तु त्रि. (गम्+तुन् वृद्धिश्च) ४नार, भुसाइ२, गानार गात्री स्त्री. (गन्त्र्येव गन्त्री + स्वार्थे अण् + ङीप् ) जगह भेडवा योग्य गाडी, बेलगाडी.. गान्दिक त्रि. (गन्दिकायां भवः सिन्ध्वा अप्) गंहिड નામની નદીમાં થનાર. गान्दिनी स्त्री. (गा दे णिनि पृषो.) अशीराभनी पुत्री अडूरनी माता, गंगा नही -श्वफल्कः काशिराजस्य भार्याविन्द- गान्दिनी नाम सा- हरिवंशे ३४ ।७। गान्दिनीसुत, गान्दितनय, गान्दिनीपुत्र, गान्दिनीभू पुं. (गान्दिन्याः सुतः) अडूर, भीष्मपितामह, आर्तिऽस्वाभी. गान्दिनीतनयः गान्दिनीपुत्रः, गान्दिनीभूः - रिपोगिरा गुरुमपि गान्दिनीसुतम् - शि० १७।१२ । गान्दी स्त्री. खडूरनी भाता. गान्धपिङ्गलेय पुं. (गन्धपिङ्गलायाः अपत्यम् शुभ्रादि ढक् ) ગંધ પિંગલાનો પુત્ર. गान्धर्व त्रि. (गन्धर्वस्येदं) गंधर्व संबंधी, गंधर्व नो हेव होय भेवुं जस्त्र वगेरे (पुं. गन्धर्व + अण्) સ્ત્રીપુરુષની સમ્મતિથી કરાતો તે નામનો એક વિવાહ, - गान्धर्वः समयान्मिथः याज्ञ० १।१६१ - कथमप्यबान्धवकृता स्नेहप्रवृत्तिः - श० ४।१५ - इच्छयाऽन्योऽन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु वज्ञेयः मैथुन्यः कामसंभवः ।। मनु० २१३२, ते જાતના ગાનાર ગન્ધર્વદેવ, તે નામનો એક ઉપદ્રીપ - नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः विष्णुपुराणे । ते नामनो से उपवेह, घोडी. (न.) गा, गान, भेड भतनुं संगीत, गायनमा.. गान्धर्विक त्रि. ( गान्धर्वे कुशलः ठक् ) संगीतशास्त्रमां दुशण. गान्धर्वी स्त्री. ( गान्धर्व + ङीप् ) दुर्गा देवी, वा गान्धार पुं. (गन्ध एव स्वार्थे अण् तं ऋच्छति ऋ + अण्) સિન્દૂર, તે નામનો એક દેશ, સાત સ્વરમાંનો તૃતીય स्वर, गांधार देशनो शुभ. (त्रि. गन्धारे भवः अण् ) For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy