SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ ७५८ गह पुं. (गह्+घञ्) गुझ, खरएय, भंगल, पीडा, दु:ख.. गहन न. ( गह् + ल्युट् ) ऐसी न शडाय तेवु गहनेष्वाश्रमान्तेषु लीलाविकृतदर्शनाः । -रामा० ३।९।२३ । સમજી ન શકાય તેવું રહસ્યપૂર્ણ सेवाधर्मः परमगहनो योगिनामप्यगम्यः - पञ्च० १ । २८५। ७४४३, गुईझ, वन, मंगल, ६५, दु:ख. (पुं.) परमेश्वर. (त्रि.) गाढ, दुर्गभ, हुर्योध, दुष्प्रवेश - यदनुगमनाय निशि गहनमपि शीलितम् - गीत०, उठिन, डिसष्ट. शब्दरत्नमहोदधिः । - गहना स्त्री. असंडार. गहादि पुं. 'पाशिनीय' व्यारा प्रसिद्ध-खेड शहरा तद्यथा – 'गह, अन्तस्थ, सम, विषम (मध्य, मध्यंदिन चरणे) उत्तम, अङ्ग वङ्ग, मगध, पूर्वपक्ष, अपरपक्ष, अधमशाख, उत्तमशाख, एकशाख, समानशाख, समानग्राम, एकग्राम, एकवृक्ष, एकपलाश, इष्वग्र, इष्वनीक, अवस्यन्दन, कामप्रस्थ, खाडायन, काठ्ठेरणि, लावरेण, सौमित्रि, शैशिरि, आसुत्, दैवशर्मि, श्रौति, आहिसि, आमित्रि, व्याडि, वैजि, आध्यश्वि, आनृशंसि, शौङ्गि, आग्निशर्मि, मौजि, वाराटकि, वाल्मिकि, क्षेमवृद्धि, आश्वस्थि, औत्गाहमानि एकविन्दवी, दन्ताग्र, हंस, तन्त्वग्र, उत्तर, अनन्तर, (मुखपाश्वतसोर्लोपः ) ( जनपरयोः कुक् च) (स्वस्य च) (देवस्य) वेणुकादि 'गहितादिराकृतिगणः ' । गहादिभ्यश्छ: पा. गहीयः । ग न. ( गह् कर्मणि भावे वा० व) गंभीरपशु, गंभीरता, गांभीर्थ, दुष्प्रवेश. गह्वर न. ( गाह्यते विलुड्यते आत्माऽनेन गुह् + वरच् पृषो.) हल, पाखंड, वन, भंगल, रडवु, विषम स्थान, अने अर्थथी व्याप्त, गुझ - गौरीगुरोर्गह्वरमाविवेश रघु० २।२६, - अथान्धकारं गिरिगह्वरस्थम् - रघु० (पुं.) सतासोनी हुँ, निहुँ४, आडी (त्रि.) गंभीरताथी युक्त, दुष्प्रवेश. Jain Education International गह्वरा स्त्री. (गह्वर+टाप्) वावडींग, खेड भतनी वनस्पति. गह्वरित त्रि. (गह्वर + इतच् ) लवाणुं, गुडावाणुं, आडीवाजुं दुष्प्रवेश. गह्वरी स्त्री. (गह्वर + ङीष्) गुझ, गुडा. गा (भ्वा. आत्म. स. अनिट् गाते) गमन ४२, ४. ( जुहोत्यादि. स. अनिट् - जिगाति) स्तुति ४२वी, वजारावं. (अ.) ४न्म पाभवो, भन्मवु. (स्त्री. गै+क+टाप्) गायन, गीत, अविता, गाथा, ५६. [गह- गाढमुष्टि गाङ्ग पुं. (गङ्गायाः अपत्यम् शिवा. अण्) गंगानी पुत्र भीष्म, अर्तिकस्वामी. (न. गङ्गा + अण्) भेघधारानुं ४५, सोनुं, धतुरो, शेरु. (त्रि. गङ्गायाः इदम्) गंगानुं, गंगा संबंधी पाए वगेरे - गाङ्गं जलं निर्मलम्; - गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः; - तथा न गाङ्गः सलिलैर्दिवश्च्ययुतैः- कु. ५। ३७ । गाङ्गट, गाङ्गटक, गाङ्गटेय पुं. (गाङ्गं नदीतटमटति अट्+अच् । गाङ्गट स्वार्थे कन् । गाङ्गे नदीतटे अटति अट्+अच्) खेड भतनुं भाछसुं. गाङ्गानि पुं. (गङ्गायाः अपत्यम् फिञ्) भीष्मपितामह, કાર્તિકસ્વામી, તે નામના એક ઋષિ. गाङ्गेय पुं. (गङ्गाया अपत्यं ढक् ) भीष्मपितामह, अर्तिस्वामी, खेड भतनुं भाछसुं. (न. गङ्गा +ढक्) सोनुं -यं गर्भं सुषुवे गङ्गा पावकाद् दीप्ततेजसम् । दुवं पर्वते न्यस्तं हिरण्यं समपद्यत ।। महा० । धंतूरो, नागरमोथ, खेड भतनुं तृषा, शेर. गाङ्गेरुकी स्त्री. ( गाङ्ग जलमीरयति क्षिपति ईर् +कु स्वार्थे क गौरा० ङीष्) नागजसा, गोरजतुंडी. गाङ्गेष्ठी स्त्री. (गाङ्गे नदीतटे तिष्ठति स्था+क ङीष् ) खेड भतनी सतावेली. गाङ्गौघ न. ( गाङ्गं ओघम्) गंगानी प्रवाह. गाङ्गय पुं. (गाङ्गे गङ्गाकुले भवः यत्) गंगाना डिनारा संबंधी, गंगाने डिनारे थनार गाजर न. ( गज् मदे घञ् गाजं मदं राति रा+क) ४२. गाजिकाय पुं. खेड भतनुं पक्षी.. गाडव न. ( गडुराकारेणास्त्यस्य प्रज्ञा. अण् गडीर्भावो वा अण्) डुप (पु.) खेड भतनुं धान्य. गाडिक त्रि. (गडिक + चतुर्थ्यां इञ) गरि जनावेस वगेरे. गाडुल्य न. ( गडुलस्य भावः ष्यञ् ) गडुप, दुखाप गाढ न. ( गाह् + क्त) अतिशय दृढ, भबूत, अत्यन्त - सद्यः कण्ठच्युतभुजलताग्रन्थिगाढोपगूढे - मेघ० । (त्रि. गाह + क्त) ६७ ४ ४भूत -गाढोत्कण्ठाललित - लुलितैरङ्गकै स्ताम्यतीति - मा० १।१५ । अतिशय દઢતાવાળું, અવગાહી રહેલ-નીચે પ્રવેશ ક૨ેલ तपस्विगाढां तमसां प्राप नदीं तुरङ्गमेण रघु० ९ । ७२ । सेवेल.. गाढता स्त्री, गाढत्व न. ( गाढस्य भावः तल्-त्व) अतिशय दृढता, भबूती, अत्यन्तप. गाढमुष्टि पुं. (गाढो मुष्टिरत्र) तलवार (त्रि. गाढा मुष्टिरस्य) बोली- इपए. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy