________________
क्षय.
७५४ शब्दरत्नमहोदधिः।
[गर्भावक्रान्ति-गल् गर्भावक्रान्ति स्त्री. (गर्भस्य अवक्रान्तिः अव+क्रम्+भावे | गर्व (भ्वा. पर. अक. सेट-गर्वति) 5२वी, म..२ क्तिन्) ®वर्नु गलत सावते.
४२वी. (चुरा. उभ. अ. सेट-गर्वयति, ते) मार गर्भाशय पुं. (गर्भस्य आशयः आ+शी+आधारे अच्) | १२वो, गर्व ४२वो.
6४२म गलन. २३वान स्थान, स्थणे. २. २३ त. गर्व पुं. (गर्व+घञ्) गर्व -मा कुरु धनजनयौवनगर्वं
- गर्भाधानक्षणपरिचयानूनमाबद्धमालाः-मेघ० ९.।। हरति निमेषात् काल: सर्वम्- मोह०, -मुधेदानीं गर्भाष्टम पुं. (गर्भात् गर्भग्रहणसमयादष्टमः) ग. २यो.
यौवनगर्वं वहसि-मालवि० ४, अभिमान. ६६, मे. ते समयथी. 408भो. मालिनी वर्ष.वगैरे - गर्भाष्टमेऽब्दे तनो व्यजियारी भाव. - रूपधनविद्यादिप्रयुक्तात्मोकुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो
त्कर्षज्ञानाधीनपरावहेलनं गर्वः -रस०, -गर्वो मदः गर्भात्तु द्वादशे विशः-मनु० २।३६ ।
प्रभावश्रीविद्यासत्कुलतादिजः । अवज्ञासविलासाङ्गगर्भास्पन्दन न. (गर्भस्यास्पन्दनम्) मनो नाश, गमना |
दर्शनाविनयादिकृत्-सा० द० ३।१५० ।
गर्वर त्रि. गर्विष्ठ अभिमानी. गर्भास्राव पुं. (गर्भस्यास्रावः) गर्भस्रावः २०६ हु...
गर्वाट पुं. (गर्वेण अटति अट+अच्) द्वा२५८, थोड६८२. गर्भिणी स्त्री. (गर्भोऽस्त्यस्याः इनि डीए) सामा,
गर्वित त्रि. (गर्वो जातोऽस्य इतच्) लेने ग. ह. गवती स्त्री. - गोगर्भिणीप्रियनवोलपमालभारि
थयेर छेते, भविष्ठ, महोन्मत्त, मात्मिभानी -कोऽर्थान् सेव्योपकण्ठ-विपिनावलयो भवन्ति- मा० ९।२ ।
प्राप्य न गर्वितः -पञ्च० १।१४६; - प्रेमगर्वितविपक्षगर्भिणीदौर्हद् न. (गर्भिण्याः दोर्हदम्) मन मनोरथ,
मत्सरात्-रघु० । ગર્ભિણીને થતી વિવિધ ઈચ્છા.
गर्ह (भ्वा. उभ. सक, सेट-गर्हति, ते) निंह, निन्हा गर्भिण्यवेक्षण न. (गर्भिण्याः अवेक्षणम्) मि.एन
७२. (चुरा. उभय. स. सेट-गर्हयति, गर्हयते)
निन्, नि.न्हा ७२वी. -विषमां हि दशां प्राप्य देवं સંભાળ રાખવી તે, સુઆણીપણું, ગર્ભિણીની પરિચય.
गर्हयते नरः-हितो० ४।३ ।। गर्भित त्रि. (गर्भो जातोऽस्य तार० इतच्) fauj,
गर्हण न. (गर्ह ल्युट) ( २j, निह.. જેને ગર્ભ રહ્યો હોય તે. (૧) તે નામનો એક
गर्हणा स्त्री. (गर्ह+युच्) निन्, नि-६८ ४२वी, २२, કાવ્યનો દોષ.
निंह, घिर. गर्भङ्क पुं. (गर्भ अङ्कमध्येऽङ्कः) -1231 2.5wi |
गर्हणीय त्रि. (गर्ह + अनीयर) नि-हवा योग्य, (३.२al ___i, isनो पे20 is, मो. गर्भाङ्क २०६.
योग्य. गभेतृप्त पुं. (गर्भः शिशौ अन्ने वा तृप्तः अलुक् स०) | गर्दा स्त्री. (गर्ह+अ) नन्ह -कुलपतनं जनगर्हाम-पञ्च० શિશુ-બાળક અને અન્નના વિષયમાં તૃપ્ત.
। १।१८७, -येन येनाचरेद्धर्मं तस्मिन् गर्हा न विद्यतेगर्भोपघात पुं. (गर्भस्य उपघात:) मेरा मनो
महाभा० अनु० । નાશ, મેઘની જલોત્પાદન શક્તિનો નાશ. गर्हित त्रि. (गर्ह+क्त) नन्हेj, २j, निन्द.. - गर्भापघातिनी स्री. (ग) उपहन्ति उपहन्+णिनि) मनो अतिद हता लङ्का अतिमाने च कौरवाः । अतिदाने नाश २नारी स्त्रीय वगेरे.
बलिर्बद्धः सर्वमत्यन्तगर्हितम् -चाण० ५० । गर्भापनिषद् स्री. (गर्भस्वरूपोपपादिका उपनिषद्) fu गर्हिन् त्रि. (गर्ह+णिनि) नि.न्हा ४२४२. સ્વરૂપ વગેરેને જણાવનાર એક ગ્રંથ.
गर्दा त्रि. (गर्ह+यत्) निन्हवा योग्य. -गये कुर्यादुभे गर्मुच्छद पुं. (गर्मुतो नडस्य छद इव छदोऽस्य) मे. कुले-मनु० ५।१४९ । જાતનું ધાન્ય-એક જાતના ચોખા.
गर्दावादिन् त्रि. (गर्दा वदति वद्+णिनि) निन्दा गर्मुटिका स्त्री. (गर्मुत इव उटं पर्णमस्य) में तना योग्य बोलना२. योमा.
गल् (भ्वा. पर. सेट-गलति) स. ulj, मक्ष ७२, गर्मुत् स्री. (ग+उति मुट् च) मे. तनु धान्य, न. अ. स.व. -जलामिव गलत्युपदिष्टम्-का० १०३ । तर्नु घास, सोनु.
जी xj, emj. (चुरा. आ. अ. सेट-गालयते)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org