SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ खली-खल्ली] शब्दरत्नमहोदधिः। ७२५ खली स्त्री. (खल इत्+ङीष्) - स्थाल्यां वैदुर्यमय्यां | खलेवाली स्त्री. (खले वाल्यन्ते चाल्यन्ते वृषभा यत्र, पचति तिलखलीमिन्धनैश्चन्दनाद्यैः-भर्तृ० २१०० । वल चालने आधारे घञ् गौरा० ङीष्) खलेधानी - खलीकार पुं. (खल्+अभूततद्भावे च्चि कृ+भावेश हुमो -स्वलेवालीयूपो लाङ्गलेषा-कात्यायनघ) अ५.७२, मत्सना, ति२२७२ श्रौतसूत्रे २२।३।४८ ।। खलीकृत त्रि. (खल+च्चि कृ+क्तन्) त२छोउदा., ति२२७२ / खलेवुस अव्य. (खले वुसमत्रकाले तिष्ठगुद् स.) wi 5२स- परोक्षे खलीकृतोऽयं द्यूतकार:- पृच्छ० २. । જે વખતે ધાન્યનું ભૂસું એકઠું થાય છે તે વખત. અપકાર કરેલ. खलेश पुं. (खे जलादूर्ध्वाकाशे लिशति संश्लिष्यति खालीकृति स्री. (खल+च्चि कृ+क्तिन्) १५.४८२, लिश्+ अच्) मे तनु भाछ.. (पुं. खलेष्विशः) ति२२४१२.. લુચ્ચાનો સરદાર, અત્યંત દુષ્ટ, ભારે નીચ. खलीन पुं. न. (खे अश्वमुखे लीनम्) घोडाना मोawi. | खलेशय पुं. (खलेशं जलादूर्ध्वस्थाकाशसंसर्ग याति २तुं, यो, सम- शतं रथानां वरहेममालिनां या+क) . ५.२र्नु त नामर्नु, मत्स्य-मा७j. चतुर्युजां हेमखलीन-शालिनाम्-महा० १।१९९।१५ । । खलेशया स्री. (खलेशय+स्त्रियां टाप्) . ५.२ - (त्रि. खे आकाशे लीनम्) आशम दान. ખલેશા નામની માછલી. खलु अव्य. (खुल+उन्) निश्चय- दयितास्वनवस्थितं | खलेशी स्त्री. (खलेश+स्त्रियां ङीष्) . २नी नृणां न खलु प्रेम चलं सुहृज्जने-कुमा० ४।२८ । भासी. निषेध- सम्प्रत्यसांप्रतं वक्तुमुक्ते मुपलपाणिना | खलोक्ति स्त्री. (खला उक्तिः) उसई भाषा, नीय निर्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम्-शिशु० मोस त. (स्री. खलस्य उक्तिः ) पर पुरुष २।७० । वाध्याi.st२, UिAL- वध्याः खलु न वयन, नीयनुं वाध्य. वध्यन्ते सचिवास्तव रावण ! -रामा० ३।४१।६; | खल्य त्रि. (खल+यत्) भोजने योग्यuniने योग्य, अनुनय, ५६५२५॥र्थ, स खल्वधीते वेदम्-गुणरत्नः । । ખરલને યોગ્ય. वीप्सा- न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्- खल्या स्त्री. (खलानां समूहः यत्) 1. मनुष्योनो समुदाय, शा० १. अङ्क । भ.२यन नियम, भात्र-वण, ५०mmi, णांनी सभड ५२सनो थ्यो. ५२५२५५ मे. सभi 4५२तो अव्यय. -काले खल्ल पुं. (खलं लाति ला+क) .5 तर्नु वस्त्र, खलु समारब्धाः फलं बध्नन्ति नीतयः-रघु० ।। bus, नाj, , याम. -अजाशकृत् तुषाग्नि च खलुक् पुं. (खमिन्द्रियं नेत्रव्यापारं लुञ्चति लुञ्च अपनयने भूगर्भे द्वितयं क्षिपेत् । तस्योपरिस्थितं खल्लं क्विप्) संघt२-अंधा. तप्तखल्लुमिति स्मृतम् ।। -वैद्यकसारसंग्रहः । यात. खलुरेष पुं. स्त्री. (खलुरिष्यते वध्यतेऽसौ खलु+रिष् कर्मणि ५क्षी, यामानी भस, .२८. (पुं. खल्ल+स्वार्थे+क) घञ्) मे तनो मृग- खलुरेषकः । (पुं. खलुरेष+क) -खल्लकः खलुरेषी स्त्री. (खलुरेष+ङीष्) मे. तनी. भृगदी.. खल्लुकी स्त्री. स.5२. खलूरिका (खल+रिष् निपातनात् साधुः) शस्त्रना खल्लिका स्त्री. (खल्+क्विप् तं लाति ला+क ततः અભ્યાસ, લશ્કરી સિપાહીને કવાયત શીખવવાની संज्ञायां कन् अत इत्त्वम्) तणवान 3 शेवान पात्र જગ્યા, શસ્ત્રાભ્યાસ કરવાનું સ્થળ. अढाई. खलेकपोत पुं. ब. व. (खले पतन्तः कपोताः) Hi | खल्लिश पुं. खलिश श६ हुआ. પડતાં કબૂતરો, તેના જેવો એક ન્યાય. खल्लिट त्रि. (खल्लीव टलति टल+ड पृषो.) लेना खलेधानी स्त्री. (खले धीयन्ते वृषभा अत्र) जमi માથાના વાળ ગયેલા છે તે, ટાલવાળું. જ્યાં અનાજ છૂટું પડાતું હોય ત્યાં વચ્ચે રહેલું બળદ | खल्ली स्त्री. (खल+क्विप् तं लाति ला+क गौरा. બાંધવાનું લાકડું, ङीष्) में तनो हाथ-पगन तरन.. . . खलेयव अव्य. (खले यवो यत्र काले) हे म. ४4. खल्ली तु पाद- जचोरूकरमूलावमाटनी । - ખળમાં આવે તે તખત. माधवाकरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy