SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ क्षुल्ल-क्षेत्रपाल शब्दरत्नमहोदधिः। ७०९ क्षुल्लत्रि. (क्षुदं लाति ला+क)स.ई, नान, निष्ठ, हरिद्र, । क्षेत्रज्ञ स्त्री. (क्षेत्रं जानाति ज्ञा+क) शरीरन। स्व.३५ने पाभ२. अल्प- अतृप्नुमः क्षुल्लसुखावहानां तेषामृते स.म.न.२ अात्म, 4- इदं शरीरं कौन्तेय ! कृष्णकथाऽमृतौघात् -भाग० ३।५।१० । त्रि. (क्षुधा क्षेत्रमित्यभिधीयते । एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति लक्यते लक आस्वादने घबर्थे क) क्षुल्लकः - येनोप- तद्विदः ।। -भग० १३ ।१, सर्वश-५२मे श्व२, साक्षी, शान्तिर्भूतानां क्षुल्लकानामपीहिताम् । अन्तर्हितोऽन्तर्हदये तयाभी, ५ भै२५. (त्रि.) क्षेत्र. 09-२, यतुर, कस्मान्नो वेद नाशिषः ।। -भाग० ४।३०।२. (पुं. विद्वान, शानी, जेडूत. क्षुल्ल+संज्ञायां स्वल्पार्थे वा कन्) नानी शंभ, जj. क्षेत्रद पुं. (क्षेत्रं ददाति रोगादिभ्यो मोचयति दा+क) (त्रि. जै. प्रा. खुड्ड, खुड्डिय) नानो साधु, साधु शिष्य. १८७२१- क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् । क्षुल्लतात पुं. (क्षुल्लश्चासी तातः) पिताना नाना माई. श्मशानवासी मांसाशी खर्पराशी मखान्तकृत् ।। - -क्षुल्लतातकः । बटुकभैरवस्तोत्रम् । (त्रि.) तर मापना२. क्षुल्लपितामह पुं. (क्षुल्लः पितामहः) हानी नानी माS. क्षेत्रदूती स्त्री. (क्षेत्रे दूतीव) धोनी भोNu0.. क्षेड न. (चुरा उभ. स. सेट-क्षेडयति-ते) मक्षा ४२j, ___प्रा. क्षेत्रदेवता स्त्री. (क्षेत्रस्य देवता) क्षेत्रनी अधिष्ठाय विताक्षेड पुं. (क्षेड्+अच्) 11.ना. २२, विष-२, ना६, २०६ सा च सर्पादिरूपा । अथ तस्यानतिदूरे वल्मीकोपरि प्रसारितं बृहत्फुटाटीयं भीषणं भुजङ्गमं दृष्ट्वा सवा४. क्षेडित त्रि. (क्षेड्+क्त) सिंडनो ना६, सिंडनो भावा४. चिन्तयामास । नूनमेषा क्षेत्रदेवता मया कदापि न क्षेत्र न. (क्षि+ष्ट्रन्) अंत२, क्षेत्र-केदारकं तु कैदार्य क्षेत्रं पूजिता । तेनेदं मे कृषिकर्म विफलीभवति-पञ्चतन्त्रे केदारकं तथा । -शब्दरत्नावली । उin२ वगेरेनु । काकोलूकीयं नाम ३. तन्त्रम् । 6त्पत्तिस्थान, शरी२, अन्त:४२५५, स्त्री-पत्नी, सिद्ध क्षेत्रप पुं. (क्षेत्रं शरीरं पाति पा+क) .२६, સ્થાન, મેષ વગેરે બાર રાશિઓ, ગણિતશાસ્ત્ર પ્રસિદ્ધ, । ५२मात्मा. (पुं. क्षेत्रं शरीरं पाति पा+क) क्षेत्रनो द्विी , त्रि.ओवगेरे भूमिति. (न. जै. प्रा. खेत्त) २क्ष.. આકાશ, જેમાં જીવાદિ પદાર્થ નિવાસ કરી શકે છે તે, क्षेत्रपति पुं. (क्षेत्रस्य पतिः) क्षेत्रनो स्वामी- जीवं પન્નવણાના ત્રીજા પદના ચોવીસમા દ્વારનું નામ, રાહુનું क्षेत्रपतिं प्राहुः । केचिदग्निमथापरे । स्वतन्त्र एव नाम.. स कश्चित् क्षेत्रस्य पतिरिष्यते ।। तन्त्रसारः । क्षेत्रकर त्रि. (क्षेत्रं करोति कृ+कट) तर उना२, त२ तरन भासि.. २नार. (त्रि. क्षेत्रं करोति कृ+अण्) क्षेत्रकारः ।। क्षेत्रपर्पटी स्त्री. (क्षेत्रे पर्पटीव) पात५५ो. नमानी. क्षेत्रकर्कटी स्त्री. (क्षेत्रजाता कर्कटी) बलुकी- मे. वनस्पति. ___ तनी 51331, तरभ थयेटी 10. क्षेत्रपरमाणु पुं. (जै. प्रा. खेत्तपरमाणु) क्षेत्र माश्रयी. क्षेत्रकल्प पुं. (जै. प्रा. खेत्तकप्प) देशनो. रिवा४, माया२. પરમાણુ, આકાશપ્રદેશને અવગાહીને રહેલ પુદ્ગલ क्षेत्रचिभिटा स्त्री. (क्षेत्रे जाता चिभिटा) अंत२॥6 याम.ई. પરમાણું. क्षेत्रज पुं. (क्षेत्रे जायते जन्+ड) शरीरोयन धर्मपत्रमा क्षेत्रपल्योपम न. (जै. प्रा. खेत्तपलिओवम) क्षेत्रने કહેલ બાર પુત્ર પૈકી તે નામનો એક, પોતાની આજ્ઞાથી પોતાની સ્ત્રીના પેટે ગોત્રજ અથવા પરપુરુષના આશ્રયીને પલ્યોપમ, એક જાતનું અસંખ્ય વર્ષ પ્રમાણ संयोगथी. पहा थयेस पुत्र- यस्तल्पजः प्रमीतस्य કાળનું માપ વિશેષ. क्लीबस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रपाल पुं. (क्षेत्रं पालपति पालि+अण) क्षेत्रनो २१४ क्षेत्रजः स्मृतः ।। -मनु० ९।१६७ । (त्रि.) त२भां -भेदा एकोनपञ्चाशत् क्षेत्रपालस्य कीर्तिताः । उत्पनथना२. मातृकाबीजभेदेन संभिन्ना नामभेदतः ।। - प्रयोगसार:क्षेत्रजा स्त्री. (क्षेत्रे जायते जन्+ड+टाप्) धोजी मार्क० १९।२४. क्षेत्राण हेव, मे5 प्रश्नो ४७ ભોંયરીંગણી, પોતાની સ્ત્રીને પરપુચ્છથી ઉત્પન્ન થયેલ. ભૈરવનો ભેદ, તંત્રશાસ્ત્ર પ્રસિદ્ધ પશ્ચિમ દ્વારપાળ छोरी. से भैरव विशेष- क्षेत्रपालक:- जेत.२नो २am. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy