SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ ७०६ क्षुद्रबुद्धि त्रि. (क्षुद्रा बुद्धिर्यस्य) क्षुद्र बुद्धिवाणी माशस डूर, अधम. (स्त्री. क्षुद्रा बुद्धिः) तुछ बुद्धि. क्षुद्र भण्डाकी स्त्री. (क्षुद्रा भण्डाकी) वनस्पति लोरींगशी, बृहती. शब्दरत्नमहोदधिः । क्षुद्रमति (त्रि क्षुद्रा मतिर्यस्य) तुच्छ हसड़ी बुद्धिवाणुं ( स्त्री क्षुद्रा मतिः) क्षुद्र बुद्धि क्षुद्रमत्स्य पुं. (क्षुद्रश्चासौ मत्स्यश्च ) नानुं भाछसुं. क्षुद्रमुस्ता स्त्री. (क्षुद्रा चासौ मुस्ता) खेड भतनी नानी भोथ. क्षुद्रयुवती स्त्री. (क्षुद्रा युवती) १४ नामनी खेड वनस्पति, વૈખંડ વનસ્પતિ. क्षुद्ररोग पुं. (क्षुद्रश्चासौ रोगश्च ) नाना थुंभाणीश रोग पैडी खेड रोग- क्षुद्ररोगेषु सर्वेषु नानारोगानुकारिषु । दोषान् दुष्यानवस्थां च निरीक्ष्य मतिमान् भिषक् ।। तस्य तस्य च रोगस्य पथ्यापथ्यानि सर्वशः । यथादोषं यथादुष्टं यथावस्थं च कल्पयेत् ।। वैद्यकपथ्यापथ्यविधिः । क्षुद्रल त्रि. (क्षुद्राः क्षुद्ररोगाः सन्त्यस्य) क्षुद्र रोगवाणुं. क्षुद्रवंशा स्त्री. (क्षुद्रो वंशोऽस्याः) रिसामशीनो वेसी. क्षुद्रवर्वरा स्त्री. (क्षुद्रा वर्वरा) हंसली. क्षुद्रवल्ली स्त्री. (क्षुद्रा वल्ली) भूलयोतिडा नामनी वनस्पति. क्षुद्रवार्त्ताकिनी स्त्री. (क्षुद्रा वार्ताकिनी) धोजी भोरींगशी. क्षुद्रवार्त्ताकी स्त्री. (क्षुद्रा वार्त्ताांकी) भोरींगशी. क्षुद्रशङ्ख पुं. (क्षुद्रश्चासौ शङ्खश्च) नानो शंभ. क्षुद्रशर्करा स्त्री. (क्षुद्रा चासौ शर्करा) खेड भतनी साड२. क्षुद्रशार्दूल पुं. (क्षुद्रः शार्दूलः) यित्तो, छीपडी, नानी वाघ. क्षुद्रशीर्ष पुं. (क्षुद्रं शीर्षमस्य) मयूरशिया नामनुं वृक्ष. ( त्रि.) नाना भाथावा. क्षुद्रशक्ति स्त्री. (क्षुद्रा शुक्तिः) नानी छीप. (स्त्री. क्षुद्रशुक्तिः + स्वार्थे कप्+टाप्) क्षुद्रशुक्तिका । क्षुद्रश्यामा स्त्री. (क्षुद्रा श्यामा) इटली वृक्ष. क्षुद्रश्लेष्मातक पुं. लूडवुहार5 नामनुं खेड वृक्ष. क्षुद्रश्वास पुं. (क्षुद्रः श्वासोऽत्र) खेड भतनो श्वासनो रोग, मनोरोग - विहाय प्रकृति वायुः प्राणोऽथ कफसंयुतः । श्वासयत्यूर्ध्वगो भूत्वा तं श्वासं परिचक्षत ।। क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः । चरके २१अ० । Jain Education International [क्षुद्रबुद्धि-क्षुद्रामलक क्षुद्रश्वेता स्त्री. (क्षुद्रः श्वेतः श्वेतवर्णो यस्याः ) खेड જાતની અિિદગણમાં કહેલી ઔષધિ. क्षुद्रसहा स्त्री. (क्षुद्रस्य सहा ) भंगली मग, मुद्दङ्गप નામે વનસ્પતિ. क्षुद्रसुवर्ण न. ( क्षुद्रं च तत्सुवर्ण च) पीतल, उसर्दु सोनुं. क्षुद्रहन् पुं. (क्षुद्रान् हन्तीति हन् क्विप्) महादेव प्रशान्तबुद्धिरक्षुद्रः क्षवहा (क्षुद्रहा) नित्यसुन्दरः । धैर्याग्रधूर्यो धात्रीशः साकल्यः शर्करीपतिः ।। बृहत्तन्त्रसारः । क्षुद्रहिङ्गुलिका स्त्री. (क्षुद्रहिङ्गुली + स्वार्थे क अण् ह्रस्वे टाप्) लोरींगशी नामे वनस्पति (स्त्री. क्षुद्रा हिङ्गुली) क्षुद्रहिङ्गुली । क्षुद्रा स्त्री. (क्षुद् + रक्+टाप्) भोरींगशी क्षुद्रामृताभ्यां सहनागरेण सपौष्करं चैव किराततिक्तम् । पिबेत् कषायं त्विह पञ्च तिक्तं ज्वरं निहन्त्यष्टविधं समग्रम् ।। - वैद्यकचक्रपाणिसंग्रहे ज्वराधि० । वेश्या भधभाजी, भाजी, हिंसड स्त्री, जोडवाजी स्त्री, नायनारी स्त्री, नटी, भज, नीथ स्त्री, दुठियो डरनारी स्त्री, राती साटोडी.. क्षुद्राग्निमन्थ पुं. श्री गशीखारीनुं आउ, खरशि. अग्निमन्थद्वयं चैव तुल्यं वीर्यरसादिषु । तत्प्रयोगानुसारेण योजयेत् स्वमनीषया ।। - राजनिघण्टः । क्षुद्राञ्जन न. (क्षुद्रं च तदञ्जनं च ) वैद्यशास्त्र प्रसिद्ध खेड प्रहार सं४न गोमूत्रपित्तमदिरा शकृत् धात्रीरसे पिबत् । क्षुद्राञ्जनं रसे चान्यत् यकृतसैफलेऽपि च ।। सुश्रुते १८. अ० । क्षुद्राण्डमत्स्यसंघात पुं. (क्षुद्राणामण्डमत्स्यानां संघातः) ઈંડામાંથી તાજાં નીકળેલાં નાનાં માછલાંનો સમૂહ. क्षुद्रादिकषाय पुं. लोरींगशी खाहि वैद्यशास्त्र प्रसिद्ध खेड उडाली. क्षुद्रान्त्र न. ( क्षुद्रं च तदन्त्रं च) हृध्यमां रहेनुं नानुं खांतर - वपा वसापहननं नाभिः क्लोम यकृत् प्लिहा । क्षुद्रान्त्रं वृक्ककौ वस्तिः पुरीपाधानमेव च ।। - चरके ७अ० । क्षुद्रापामार्ग पुं. (क्षुद्रः अपामार्गः) वनस्पति-रातो खघाडी. क्षुद्रामलक न. ( क्षुद्रं च तदामलकं च) खेड भतनुं નાનું આંબતું. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy