SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ वृक्ष. ७०२ शब्दरत्नमहोदधिः। [क्षीरक-क्षीरविदारिका क्षीरक पुं. (क्षीरमिव कायति+के+क) ते. नामनी में | क्षीरनाश पुं. (क्षीरं नाशयति नश् णिच् + अण्) मोट वसो, क्षी२. भो२2सता. नामर्नु वृक्ष. क्षीरकञ्चुकी स्त्री. (क्षीरं कञ्चुकमिव त्वगस्य) क्षी३२२क्षीरनीर न. (क्षीरासक्तं नीरमिव, क्षीरतुल्यं नीरं, क्षीरं च नीरं च) सालिंगन, 2g, हू५. हेj ५४, दूध क्षीरकण्ठ पुं. (क्षीरं कण्ठे यस्य) पावj n:- सने 40- क्षीरनीरसमं मित्रं प्रशंसन्ति विचक्षणाः । बाल: पाक: शिशुर्डिम्भः पोतः शावः स्तनन्धयः ।। नीरं क्षीरयते तत्र वह्नौ तप्यति तत् पयः ।। . पृथुकेऽर्भोत्तानशयः क्षीरकण्ठः कुमारकः ।। -हेमचन्द्रः। वेतालपञ्च० १२ १८ । -क्षीरकण्ठकः । क्षीरपाण न. (क्षीरस्य पानम्) ६५ पावं ते. (त्रि. क्षीरं क्षीरकन्द पुं. (क्षीरमिव कन्दो यस्य) क्षीरविहानामनी. __पानं यस्य) दूध पीना२, शीन२. शिनो दो.. मे वनस्पति, विहारी ४६. __ (न. क्षीरस्य पानम्) क्षीरपानम् । क्षीरकन्दा स्त्री. (क्षीरमिव कन्दो यस्याः) क्षीरवली | क्षीरपादप पुं. (क्षीरप्रधानः पादपः) ५.२६५५ जानु नामनी वनस्पति. -क्षीरवल्ली क्षीरकन्दा महाश्वेत- उ, २k 3, पीपान आउ. संगन्धिका । -जटाधरः । । क्षीरपायिन् त्रि. (क्षीरं पिबति) दूध पीनार. क्षीरकाकोलिका स्त्री. (क्षिरमिव शुभ्रा काकोली) क्षीर क्षीरफल पुं. (क्षीरं फले यस्य) ७२महानु आ3, रायर्नु विहारी नामनी 56 -क्षीरकाकोली -रसवीर्यविपाकेषु ____ . (स्त्री.) -क्षीरफला ।। काकोल्याः सदृशी च सा । -राजनिघण्टः ।। क्षीरभृत् पुं. (क्षीरेण भृतः) 34.७. दूध. २८ ५२॥२थी. क्षीरकाडण्क पुं. (क्षीरान्वितं काण्डं यस्य कप्) थोरनु રાખેલો ગોવાળ. ॐ3, 20.3. क्षीरमोचक पुं. (क्षीरं मुञ्चति मुञ्च्+ण्वुल्) २२.पार्नु क्षीरकाष्ठा स्त्री. (क्षीरप्रधानं काष्ठमस्याः) ५.५२नु जाउ, . ___4.3वीन वृक्ष- वचीवृक्षः । क्षीरमोरट पुं. (क्षीर इव स्वादुर्मोरटः) में तनो क्षीरकीट पुं. (क्षीरस्य कीट:) दूधनो 8.30. तो, भोरवेल. क्षीरक्षव पुं. (क्षीरं क्षवति क्षु+अच्) दूधी पथ्य२. क्षीरयष्टिका स्त्री. (क्षारयुक्ता यष्टिका) दूध. २सने ४४ीम क्षीरखज्जुर पुं. (क्षीरवत् स्वादुः खज्जुरः) पिंड दूर, ___ मिश्रित पदार्थ. મીઠી ગળેલી ખજૂર. क्षीरलता स्त्री. (क्षीरप्रधाना लता) क्षाविहारी नामना क्षीरघृत न. (क्षीरावस्थातः उद्भूतम् घृतम्) मथेला सता. દૂધમાંથી ઉત્પન્ન થયેલું ઘી. क्षीरवत् पुं. (क्षीरमिव निर्यासोऽस्त्यस्य मतुप्) दूधना क्षीरज न. (क्षीराज्जायते जन्+ड) ६६. (त्रि.) दूधथी । वा श्वेत. २सवाणा पाणी. (त्रि.) दूधवाj. पहा थना२. क्षीरवती स्त्री. ते नामनी में नही. क्षीरतैल न. (क्षीरपक्वम् तैलम्) दूधम ५३j 5 | क्षीरवर्ग पुं. वैध६२॥२२. प्रसिद्ध दूधनो वol. જાતનું તેલ. क्षीरवल्ली स्त्री. (क्षीर+वल्ली) ६२विहारी ६६. क्षीरदल पुं. (क्षीरं दले यस्य) 0ld 3, वनस्पति क्षीरवारि पुं. (क्षीरमिव वारि यस्य) क्षीरसमुद्र. पुं. क्षीरमि ધોળું નસોતર. __ वारिव धीयतेऽस्मिन् धा+आधारे कि) क्षीरवारिधिः । क्षीरद्रुम पुं. (क्षीरप्रधानो द्रुमः) पार्नु 5. क्षीरविकृति स्त्री. (क्षीरस्य विकृतिः) दूधनो वि.51२, क्षीरधि पुं. (क्षीरं धीयतेऽस्मिन् धी+कि) क्षी२. समुद्र, जी, ६६, घी को३. दूधनो हरियो. (पुं. क्षीरस्य निधिः) - क्षीरनिधिः । क्षीरविदारिका स्त्री. (क्षीरविदारी+क टाप्) घोj (मोय क्षीरधेनु स्त्री. (क्षीरनिर्मिता धेनुः) हान भाटे उस्कली. / डो, विहारी ६, 4२.डी... (स्त्री. क्षीरमिव शुभ्रा एंधन बनावली. य -क्षीरधेनुं प्रवक्ष्यामि तां निबोध । विदारी) -क्षीरकन्दो द्विधा प्रोक्तो विनालस्तु सनालकः । नराधिप ! । अनुलिप्ते महीपृष्ठे गोमयेन नृपोत्तम ! ।। विनालो रोगहर्ता स्याद् वयः स्तम्भी सनालकः । - -वाराहे श्वेतोपाख्याने । राजनिघण्टः । -क्षीरविदारी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy