SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ ६९४ घसेसुं, घायल थयेसुं. (न.) व्रा, जम, घसारी, घ- नखक्षतानीव वनस्थलीनां विनाशः- रघु० २/५३ । २४, झडी नाजवु, भारी नाज. क्षतकास पुं. (क्षतजातः कासः) खेड प्रहारनो उधरसनो रोग.. शब्दरत्नमहोदधिः । क्षतघ्न पुं. (क्षतं हन्ति हन् हेतौ क) खेड भतनो छोड़, क्षुपनो ले.. क्षतघ्नी स्त्री. (क्षतघ्न + ङीप् ) लाज, प. क्षतज त्रि. (क्षताज्जायते जन्+ड) व्रएाथी उत्पन्न थनार (न.) सोडी, परू. (पुं.) खेड भतनो उधरसनो रोग. क्षतजव्रण न. ( क्षतजं व्रणम्) ४भमांथी पेहा थयेल प्रा. क्षतजस्तनरोग पुं. (क्षतजः स्तनरोगः) अर्ध क्षतने લીધે સ્તન ઉપર થયેલો રોગ. क्षतविध्वंसिन् पुं. (क्षतं विध्वंसयति वि + ध्वंस्+ णिच् + णिनि ) वृद्धहार नामनुं वृक्ष (त्रि.) क्षतनो नाश २नार. क्षतवृत्ति स्त्री. (क्षता वृत्तिः) गरीजी, खाश्रय रहितपशु. (त्रि क्षता वृत्तिरस्य) केनी वृत्ति क्षीए थ छे ते द्दीन हालतवाणुं, गरी. क्षतव्रत त्रि. (क्षतं व्रतमस्य ग्रहण रेसुं व्रत त्याग ક૨ના૨, જેનો વ્રતભંગ થયેલ છે તે, અવકીર્ણીअवकीर्णा - अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम्-याज्ञवल्क्यः । क्षतशुक्र त्रि. (क्षतः शुक्रः यस्मिन्) खेड भतनो नेत्र रोग. क्षतहर त्रि. (क्षतं हरति हृ + हेतौ ट) अगुरूयंधन. क्षतारि त्रि. (क्षतोऽरिर्येन) भेो दुश्मनने उतरेल ते, विनयी. क्षताशौच न. ( क्षतनिमित्तं शौचम् ) व्रए वगेरे, क्षत નિમિત્તે ધર્મશાસ્ત્રોક્ત અશૌચ. क्षति स्त्री. ( क्षण + क्तिन्) क्षति - हयानां न क्षतिः काचिद् न रथस्य न मातले:, -सुखं संजायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः सा० द० १७, नुङसान, हानि, क्षय, अपयय.. क्षतोदर पुं. ( क्षतजातं उदरम्) भेड भतनो उ६२ रोग. क्षतौजस् त्रि. (क्षतं ओजो यस्य) क्षतथी भेनुं पराउन नष्ट थयुं होय ते, शक्तिहीन, निस्ते४, निर्माण.. Jain Education International [क्षतकास-क्षत्रिय क्षतृ पुं. (क्षद् + तृच्) सारथि - ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशायते ! -महा० १२०१ । १७, द्वारपान, ब्रह्मदेव, ब्रह्मा, भाछसुं, हासीपुत्र, क्षत्रियथी शूद्रा સ્ત્રીમાં ઉત્પન્ન થયેલ પુત્ર, વૈશ્ય થકી શૂદ્ર સ્ત્રીમાં उत्पन्न थयेस पुत्र, शेषाध्यक्ष, जभनयी. (त्रि.) अमनी अंदर नीभेल, योभेल. क्षत्र पुं. (क्षतात् त्रायते त्रै+क) क्षत्रिय क्षतात् किल त्रायत इत्युदग्रः, क्षत्रस्य शब्दो भुवनेषु रूढःरघु० २।५३; - असंशयं क्षत्रपरिग्रहक्षमा श० १ । २१ । (न. क्षत्+त्रै+क) राष्ट्र, नगर, पाशी, धन, हेड. क्षत्रकर्मन् न. (क्षत्रस्य कर्म) क्षत्रियनुं अभ. क्षत्रधर्म पुं. (क्षत्रस्य धर्मः) क्षत्रियनो धर्म. क्षत्रधर्मन् पुं. (क्षत्रस्य धर्मोऽस्मिन् अनेनस वंशमां પેદા થયેલ સંસ્કૃતનો પુત્ર, તે નામનો એક રાજા. क्षत्रधृति पुं. ते नामनी खेड यज्ञ. क्षत्रबन्धु पुं. (क्षत्रं राष्ट्रं बन्धुरिवास्य) क्षत्रिय - आषोडशाद् ब्राह्मणस्य सावित्री नातिवर्तते । आद्वाविंशात् क्षत्रबन्धोराचतुर्विंशतेर्विशः ।। - मनु० २।३८. (पुं.) ( क्षत्रस्य बन्धुरिव ) जगल क्षत्रिय, नीय क्षत्रिय, क्षत्रिय सरजो हर कोई अन्य क्षत्रबन्धो ! ममैतां त्वं सदृशीं यज्ञदक्षिणाम् । मन्यसे यदि तत् क्षिप्रं पश्य त्वं मे बलं परम् ।। -मार्कण्डेयषु० ८।७४ क्षत्रभृत् पुं. (क्षत्रं विभर्ति भृ + क्विप्) क्षत्रियोनुं घोषणा अनार अग्नि पुं. क्षत्रं भर्त्तव्यत्वेनास्त्यस्य मतुप् मस्य कः) क्षेत्रवत् । क्षत्रवनि पुं. ( क्षत्रं वनति इन्) क्षेत्र भति लागी. क्षत्रविद्या स्त्री. (क्षत्रस्य विद्या) धनुर्वे. क्षत्रवृक्ष पुं. ( क्षत्रविशेष: वृक्षः) खेड भतनुं वृक्ष, મચકુન્દ નામનું વૃક્ષ. क्षत्रवृद्ध पुं. (क्षत्रेषु वृद्धः) आयुवंशमां पेहा थयेल ते નામનો એક શ્રેષ્ઠ ક્ષત્રિય રાજા, તેરમા રૂચિ નામના મનુનો એક પુત્ર. क्षत्रभव पुं. क्षत्रिये रवा योग्य भेड यज्ञनो लेह. क्षत्रान्तक पुं. (क्षत्रस्यान्तकः) परशुराम.. क्षत्रिय पुं. (क्षत्रे राष्ट्रे साधुः, क्षत्रस्यापत्यं वा, घः) मनुष्यने के रक्षा खाये ते क्षत्रिय - क्षत्रजं सेवते कर्म वेदाध्ययनसंयुतः । दानादानबहिर्यस्तु स वै क्षत्रिय उच्यते ।। भाग० २० अ० -लोकानां तु विवृद्धयर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ।। - मनु० १।३१ । For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy