________________
६९२
शब्दरत्नमहोदधिः।
[क्लेदन-क्ष
क्लेदन पुं. (क्लेदयति क्लिद् णिच्+ल्युट) शरीरमा । १।२२।३८ । -क्वचिद् वीणावाद्यं क्वचिदपि च हा
२३दो मे तनो ४६ -क्लेदनं पिण्डनं तृप्तिः । हेति रुदितम्-भर्तृ० ३१२५ ।। प्राणनाप्यायनोदनः । -भाग० ३।२६।४३; (त्रि.) | क्वण (भ्वा. पर. सेट अ.-क्वणति) सव्यात. श०६ भानु, ४२॥२. (न.) मीन ४२, ५६ung.
४२वी, अस्पष्ट श६४२वो -इति घोषयतीव डिण्डिमः क्लेदु पुं. (क्लिद्+उन्) यंद्र, पूर, सन्निपात.
करिणो हस्तिपकाहतः क्वणन्-हि० २८६ । क्लेश पुं. (क्लिश्+भावे घञ्) हुन, पी.31, 5ष्ट- | क्वण पुं. (क्वण्+अप्) वीन. १०६, सवा४, ७९३.
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् -भग० 5. श६. (त्रि. क्वण्+अच्) अव्यात. श०६ ४२नार, १२।५ । रोगनित श्रम, भाविद्या पांय हुन, અવાજ કરનાર, વ્યવસાય કોપ.
क्वणन न. (क्वण्+ल्युट) वनी. १४, न उन क्लेशक त्रि. (क्लिश्+वुञ्) पीस हेना२, ६0 ४२नार, मेवो भवा. (पुं. क्वण+ल्यु ) नानु भाटीन, वास.. ક્લેશ કરનાર,
क्वणित त्रि. (क्वण्+क्त) श६ ७२, सवा ४२८., क्लेशापह त्रि. (क्लेशमपहन्ति) वेशन नाश. ४२८२, नाह ४३२- विभूषणानां क्वणितं च षट्पदः । सेशने. उनार (पुं.) पुत्र-६.४२..
क्वत्य त्रि. (क्व+त्यप्) ii, . थनार, शेम। क्लेशप्रहाण न. (कलेश+प्रहा+ल्युट) देशनो ना२२. थना२. क्लेशित त्रि. (क्लिश्+क्त) ४२.२. पामेल-दुः५. पामे.द.. क्वथ् (भ्वा. प. स. सेट-क्वथति) stmy, sauथ ___-निद्रां यातो मम पतिरसौ क्लेशितः कर्मदुःखी
२वो. शृङ्गारति० ।
क्वथन न. (क्वथ् ल्युट्) 6tul, 5414. sma.. क्लेशिन् त्रि. (क्लिश्+णिनि) शा.स, ४२२२ पाम.न.२. क्वथिका स्त्री. (क्वथ्+ण्वुल+टाप्) 5ढी.. क्लेष्ट्र त्रि. (क्लिश्+तृच्) .5125, 5वे. पामे.द.. क्वथित त्रि. (क्वथ्+क्त) भतिशय ५. वि.स., व्यंनus क्लैतकिक न. (क्लीतकेन निर्वृत्तं ठञ्) हीमधनी. जेल वगेरे. ३.
क्वथिता स्त्री. (क्वथित+टाप्) 5ढी, 6tml. क्लैब्य न. (क्लीबस्य भावः घञ्) नपुंस.५६, | क्वल पुं. (कु+अल+अच्) भोटुंबीर.
AA5ni, st२५j -वरं क्लैव्यं पुंसां न च क्वाचित्क त्रि. २८.७२मात बने, वि.२८, असाधा२५.परक्लत्राभिगमनम्-पञ्च० १. ।
इति क्वाचित्कः पाठः । न) हयनी येना मागम क्वाण पं. (क्वण भावे घब) शासवा४- सञ्जाते પેટની અંદર જમણી બાજુએ માંસનો પિંડાકાર પદાર્થ त्वयि हारिहारवलयक्वाणं क्वणत्कङ्कणम्-राजेन्द्र-बाह्वोर्मध्ये वक्षस्तन्मध्ये हृदयं तत्पार्श्वे क्लोम कर्णपूरे १७. (त्रि. क्वण कर्तरि ण) २०६ ४२नार, पिपासास्थानम्-वैद्यके । -उदकवहे द्वे तयोर्मूलं तालु | અવાજ કરનાર, क्लोम च । -सुश्रुते ।
क्वाथ पुं. (क्वथ्+घञ्) अत्यंत दु:1, 6sal, saul क्लोश पुं. (क्रोश रस्य ल:) भय, बी..
-ढो. शृतः क्वाथः कषायश्च नियूहः स निगद्यतेक्व अव्य. (किम्+अ किमः कुः) Bi, 32 3300- शाङ्गधरः
-क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः-रघु० १।२; | क्वाथोद्भव न. (क्वाथादुद्भवति उत्+भू+अच्) भोरथुथु, -क्व तेऽन्योऽन्यं यत्नाः क्व च न गहनाः कौतुकरसा:- तुत्थान. उत्तर० ६।३३; -त्रैलोक्यदेवज्ञा क्व त्वं दीनहीनः क्वेल (भ्वा. पर. सेट-क्वेलति अ०) inj, ४, क्व मादृशः । -दीनाक्रन्दनम् ।
स. मन. २j, b. क्व गु पुं. (कु+अगि+उन्) . नामर्नु, मे. सना- क्ष पुं. (क्षि+ड) प्रसय, संवत्त, राक्षस, नरसिंह अवसर, Biol.
वाणी, क्षेत्र, तर, तरनी २माण, क्षेत्रास, क्वचन अव्य. यi., ....
नश, डूत- अकारादि- लकारान्ता वर्णाः क्वचित् अव्य. यis, 35 33102 -हन्ति वा यत् । पञ्चाशदीरिताः । संयोगात् क-षयोरेषः क्षकारो
क्वचित् किञ्चित् भूतं स्थावरजङ्गमम्-विष्णुपु० । मेरुरीरितः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org