SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ क्रीतानुशय-क्रूरकर्मन्] शब्दरत्नमहोदधिः। ६८७ भवेत्-याज्ञ० । (पुं. क्रीत+स्वार्थे क; त्रि. क्रीत+क), | क्रन्थ (त्र्या० पर० अ० सेट-क्रुथ्नाति) वेशम मावी. -क्रीणीयाद् यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स । ५७j, -क्रुथ्नाति बुभुक्षार्तः । मेटj., लिंग, योटी. क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ।। - ४, ५. भोगवj. मनु० १।१७४ । क्रुमु त्रि. (कुम्+उन् वेदे पृषो०) सर्वत्र मन. ४२वाना क्रीतानुशय पुं. (क्रीते-क्रये अनुशयः) परीहेडं तना स्वभाववाj. વેચનારને પાછું આપવું તે, મનુએ કહેલ અઢાર | क्रुमुक पुं. (कुम्+उक वेदे पृषो०) सोपान ॐ3. विवाह. पैडीनो मे विवाह -क्रीत्वा मूल्येन यः क्रुश् (भ्वा. पर. अनिट-क्रोशति) अक० २७, २६न. ४२j.. पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतत् सक० भादuaj, 200२.४२वो. अनु साथे. क्रुश्- ६॥ विवादपदमुच्यते ।। -याज्ञ० ।। सावी, ५॥॥ २७j. आ सपथे. क्रुश्-मप्रिय ४३j, क्रीतापहरण न. (क्रीतस्य अपहरणम्) मशहां छीनवी. पोलोरा -अये गौरीनाथ ! त्रिपुर हर शम्भो ! बे, त.. त्रिनयन ! प्रसीदेत्याक्रोशन्-भर्तृ० ३।१२३ । उत् साथे क्रुश्- या स्वरथी बोलाव, क्रुञ्च् पुं. (कुञ्च+क्विप्) मे तन , स.. भारवी, उप साथे. क्रुश-ये था. मोराव, मोटेथा. २७, ४५ो हेवो. प्र (स्त्री.) 9. तनी अगली, सी.- वायवे इन्द्राग्निभ्यां साथै क्रुश्- भोट २१२थी. २७j. क्रुञ्चान्-यजु० २४ ।२२ । क्रुश्वन् पुं. (क्रुश्+क्वनिप्) शियाण, 645ो हेवा. क्रुञ्च पुं. (क्रुञ्च्+अच्) मे तनो पदी, स. कुश्वरी स्त्री. (क्रुश्वन्+रू+ङीप्) शियाणवी. ual, औंय. पवेत. क्रुष्ट न. (क्रुश्+क्त) २७वानो श६, ३६न. २२.२. क्रुञ्चा स्त्री. (क्रुञ्च्+टाप) मे. तनी.., सी., (त्रि.) शये, २७८, कोदावे.क., Punोहाधेद, ५२ એક જાતની વીણા. मोसेल. क्रुड् (तुदा० प० अ० सेट-क्रुडति) म, भूउ, घट क्रूड् (भ्वा० पर० सेट-क्रूडति) uj, भू.उ, घट्ट थj, j, पाj, पाणी . ४ २म. ખાવું, બાલકની પેટે રમવું. क्रुथ् (त्र्या० पर० अ० सेट-क्रुथ्नाति) भारी नuj, क्रूर त्रि. (कृन्ततीति कृत्+रक् धातोः 'क्रू' आदेशः) निय, लिंस 5२वी.. -क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः- मेघ० क्रुध् (दिवा० पर० अक० अनिट्-क्रुध्यति) uj, छोघ. १०७ । २ -स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः ७२वी, गुस्से. थ, (सोपसर्गः सकर्मकः- अभिक्रुध्यति भाग० ९।१४।३७ । -तस्मिन्नुपायाः सर्वे नः क्रूरे भृत्यम्) प्रति साथे. क्रुध्- ५६६म ओ५. ४२वो - प्रतिहतक्रियाः-कु० २।४८ । डिंस., हिन -तस्याक्रुद्धयन्तं न प्रतिक्रुद्धयेत्-मनु० ६।४८ । सम् ॥2 भिषेकसभारं कल्पितं क्रूरनिश्चया-रघु० १२।४ । ॐठी२, क्रुध्- कुपित. थ, गुस्से. थj - संक्रुध्यसि मृषा किं (GA, घाती, 58ोर मनन. (पुं.) विषमशि. -ओजोऽथ त्वं दिदृशुं मां मृगेक्षणे- भट्टि० ८७६ । युग्मं विषमः समश्च क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च । (स्री. क्रुध्+भावे क्विप्) ५, गुस्सी. -इति चर- स्थिरद्वयात्मकनामधेया मेषादयोऽमी क्रमशः क्रुधाऽक्रुश्यत तेन केतकम्-नैषधम् ।। प्रदिष्टाः ।। - दीपिका, अडनो मे मे क्रूरो क्रुधा स्त्री. (क्रुध्+टाप्) ठोध, ओ५, गुस्सो.. लुब्धोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः-पञ्च० ३।२५। क्रुद्ध त्रि. (क्रुध् कर्तरि क्तः) घी, गुस्से. थयेटो - સિંચાણો પક્ષી, રાતા કણેરનું ઝાડ, કાળા ધંતૂરાનું ઝાડ, બાજ પક્ષી, કંક પક્ષી. (ન) પૂર્વા ફાલ્ગની, મઘા અને योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः । -देवीमाहा०; ભરણી, એવાં ત્રણ નક્ષત્રોમાંથી પ્રત્યેક. -ममोपरि स क्रुद्धः, न मां प्रति क्रुद्धो गुरूः । क्रूरकर्मन् त्रि. (क्रूरं हिंसकं कर्म यस्य) घात.. भ क्रुध्यत् त्रि. (क्रुध्+शत) ५. पामतुं, गुस्से. थतुं, . કરનારું, દયા વિનાનું કામ કરનાર, ઘાતકી, હિંસક क्रुध्यन् कुलं धक्ष्यति विप्रवह्निः-भट्टिः । -द्विजिह्वा क्रूरकर्माणो निष्ठा च्छिद्रानुसारिणः । क्रुञ्च् (भ्वा० पर० अ० सेट-कुञ्चति) दुटित ४२वी, दूरतोऽपि हि पश्यन्ति राजानो भुजगा इव ।। - सल्य. थj, थोडु थj, dist . पञ्च० १७०. (पुं.) 83वी. तुमीनो aal. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy