SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ ६६६ शब्दरत्नमहोदधिः। [कैशिक-कोच (न. केवल एव स्वार्थे ष्यञ्) अद्वितीय वस्तु, में | कोकाह पुं. (कोक इव आहन्ति आ+हन्+ड) all ४ वस्तु. (त्रि. कैवल्यं स्वरूपत्वेनास्त्यस्य) डैवल्य घो.. स्व३५ हुने छ त, मे , मे..डी.. कोकिल पुं. (कुक् + इलच्) ओ.यस. ५क्षा. न.२ कैशिक न. (केशानां समूहः ठक्) शनी. समूह, -भास्करोदयकालऽयं गता भगवती निशा । असौ शनी. ४थ्यो. (पुं. केश+ठक्) शृं॥२, ते. नामना सुकृष्णविहगः कोकिलस्तात कूजति-पुंसकोकिलो मेर २१%t. यन्मधुरं चुकूज -कुमा० ३।३२ u.. कैशिकी स्त्री. (कैशिक+ङीप्) 125 प्रसिद्ध शिडी, कोकिलक न. (कोकिल+संज्ञायां कन्) ते. नमन આરભટી, સાત્વતી અને ભારતી એવી ચાર પ્રકારની मे. ७६. વૃત્તિઓમાંથી તે નામની એક વૃત્તિ. कोकिलनयन पुं. (कोकिलस्य नयन मेव नयनमस्य) कैशी स्त्री. वनस्पति ५डाउा. शत पुष्पवाणु . तनु वृक्ष. कोकिलाक्षः कैशोर न. (किशोरस्य भावः कर्म वा अब्) [शोरावस्था, (कोकिलस्याक्षीव रक्तपुष्पमस्य टच्) -श्वेतकोकि__६२ वर्ष सुधार्नु, वय- कैशोरकम् ।। लाक्षमूलं छागीक्षीरेण संयुतम् । त्रिसप्ताहेन वै पीतं कैशोरिकेय पुं. (किशोरिकाया अपत्यम् शुभ्रादि अपत्ये क्षयरोगं क्षयं नयेत् ।। -गारुड० १९३ अ०ढक्) BU२. अवस्थावाणी स्त्रीनो पुत्र. कोकिलाक्षकः । कैश्य न. (केशानां समूहः केश+ष्यञ्) घ व्य su Su, कोकिला स्री. (कोकिल+टाप्) यद. ५क्षीनी. भाl, २, રૂડા કેશ, કેશનો સમૂહ. वनस्पति sustel.. कोक पुं. (कुक् आदाने कोकते-आदत्ते चन्द्रसुधामिति कोकिलावास पुं. (कोकिलस्य आवासो यत्र) Hink, अच्) .45 ५क्षा- कोकानां करुणस्वनेन सदृशी 3. दीर्घा मदभ्यर्थना-गीतगो० ५।१७, २४वो वरू- वने कोकिलासन न. तंत्रशास्त्र प्रसिद्ध मे.5 4.5२नु, मास.न. यूथपरिभ्रष्टा मृगी कोकैरिवादिता-रामा० ५।२६।९ हेडी, Busist, मरीन डाउ, विष्. कोकिलेक्षु पुं. (कोकिल इव कृष्ण इक्षुः) मे. तनी शे२४ी. कोकड पुं. (कोकं तद्रवं लाति ला+क) मे. रतनो कोकिलेष्टा स्त्री. (कोकिलस्येष्टा) भोट. ijान, 53. भृग, यमरी भूप. कोकदेव पुं. (कोक इव दीव्यति दिव्+अच्) सूत२, कोकिलोत्सव पुं. (कोकिलानामुत्सवोऽत्र) Micानु माउ. __ पारे. कोकी स्त्री. (कोक+ङीष्) 434151, 6-1, 381, कोकनद पुं. (कोकान् नदति, नादयति, नद्+अच्) सतुं, मण, सतुं, पोय -नीलनलीनाभमपि तन्वि कोङ्क पुं. ब. व. ते. नामनी में देश.. तव लोचनं धारयति कोकनदरूपम्-गीतगो० १०५ । कोकण पुं. ब. व. तनामनी में है। -अथाभ्यङ्गं -किंञ्चित् कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः समारभ्य कटिदेशस्य मध्यगे । समुद्रप्रान्तदेशो हि उत्तर० ५३६ । कोङ्कणः परिकीर्तितः ।।। -देशोऽयं कूर्मविभागे कोकनदच्छवि पुं. (कोकनदस्य च्छविरिव च्छविर्यस्य) दक्षिणस्यां दिशिवर्तते । (न. कोङ्कणे भवं कोङ्कण+ __रातो al. (त्रि.) तुं, रातो रंगवाj. अण) . देशमां बने में तनुं मास्त्र.. कोकबन्धु पुं. (कोकयोर्मेलनकारित्वात् बन्धुरिव) सूर्य, कोकणा स्री. (कोङणदेशे भवा अण् लुक् च) આકડાનું ઝાડ, પરશુરામની માતા રેણુકા. कोकरक पुं. ब. से. नामनी मे. हेश. कोकणासुत पुं. (कोङ्कणायाः सुतः) ५२शुराम, कोकवाच पुं. (कोकस्य वाचेव वाचा रवो यस्य) भनिनो पुत्र. __यमरी भृगु, मे. तनो भृ. कोच पुं. (कुच्+घञ्) संय, ते. नामनी मे. ति, ते. कोकाग्र पुं. (कोकस्येवाग्रमस्य) . तनी वनस्पति. જાતિ જયાં પુષ્કળ હોય તેવો દેશ. कोकामुख न. तनामनु मे ती.. | (त्रि. कुच्+कर्तरि ण) संडीय 64.04२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy