SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ केशवायुध-केसवर शब्दरत्नमहोदधिः। ६६३ केशवायुध पुं. (केशवस्यायुधं-आयुधाकारोऽस्त्यस्य) (पुं. केश+इनि) सिंड, सुं६२ वाणवाणो, विद्या ___ बार्नु ॐ3. (न.) विष्णुर्नु अस्त्र, थियार. પ્રકાશક એક ગૃહપતિસ્વામી, દ્વાપર યુગમાં શ્રીકૃષ્ણ केशवार्क पुं. ज्योतिष निध.२ मे. विद्वान. મારેલો તે નામનો એક અસુર, એક રાક્ષસ જે केशवालय, केशवावास पुं. (केशवस्यालयः-आवासपेचा) દેવસેનાને ઉપાડી લઈ ગયો હતો તેને ઈદ્ર માર્યો. विशुभंहिर, पी५मार्नु ॐउ. (. जै. प्रा. केसि) ५२१२. २.ने. समवनार केशवृष्टि स्त्री. (केशानां वृष्टिः वृष्टिर्वा यया) उशन. પાર્થપ્રભુના સંતાનીય કેશીકુમાર, ઉદયન રાજાનો વૃષ્ટિ, કેશ-વાળની વૃષ્ટિ કરી બતાવનારી વિદ્યા. ભાણેજ, કેશી વાસુદેવ. केशवेश पुं. (केशस्य वेशः) शल-२यना, ४५.२री- केशिनिषूदन पुं. (केशिनं निषूदयति नि+सूद्+ल्युट) viधन, अंनो., योटो -कुलधर्मं केशवेशान् कारयेत्- वासुदेव, श्रीकृष्ण -संन्यासस्य महाबाहो ! त्वमिच्छसि आश्वला० १।१७।१७ । वेदितुम् । त्यागस्य च हषीकेश ! पृथक् केशहन्तृफला स्त्री. (केशहन्तृ फलमस्याः) शमी वृक्ष, ____ केशिनिषूदनः ।। -भग० १८।१।। ખીજડાનું ઝાડ. केशिनी स्त्री. (केशाः तदाकारा जटाः सन्त्यस्य इनि ङीप्) केशहस्त पुं. (केशानां हस्त इव) शनो समूड, उशनो જટામાંસી વનસ્પતિ, રૂડા કેશવાળી સ્ત્રી, ઘણા __ ४थ्यो. -लक्ष्मीवान् सरसि रराज केशहस्तः-शिशु० । કેશવાળી સ્ત્રી, ગુપ્ત રૂપમાં રહેલ નલના પ્રત્યે केशहन्त्री स्त्री. (केशान् हन्ति हन्+तृच्+ङीप्) 10.४ान દમયંતીએ મોકલેલી તે નામની એક દૂતી, કન્યાના 53. રૂપવાળી તે નામે એક અપ્સરા, પાર્વતીની એક केशाकशि अव्य. (केशेषु केशेषु गृहीत्वा प्रवृत्तं युद्धम्) સહચરી બહેનપણી, અજમીઢ રાજાની એક રાણી, અન્યોન્ય-પરસ્પર કેશ પકડવાપૂર્વક કરવામાં આવતું સગર રાજાની એક પત્ની, વિશ્રવાની પત્ની, રાવણની युद्ध - केशाकेश्यभवद् युद्धं रक्षसां वानरैः सह-भा. અને કુંભકર્ણની માતા કેશિની. व. अ० २८३ ॥३७ । केशिसूदन, केशिहन् पुं. (केशिनं सूदयति, केशिनं केशान्त पुं. (केशानन्तयति छेदनात् हन्ति अन्ति+अण्) ___ हन्ति हन्+क्विप्) श्रीकृष्णा. તે નામનો એક સંસ્કાર, જેને ગોદાનકર્મ પ્રકાર પણ | केशी स्त्री. (केश+ङीप्) जान जाउ, वनस्पति, ७ छ. (पुं.) उशनु स्व३५, शनी भA ALL.. જટામાંસી, મહાશતાવરી નામની વનસ્પતિ, ભૂતકેશી केशान्तिक त्रि. (केशान्तः केशपर्य्यन्तः परिमाणमस्य ठन्) वृक्ष, सोमा वृक्ष. કેશના છેડા સુધીના માપનું, કેશના અંતભાગ સુધી | केशोच्चय पुं. (केशानामुच्चयः) शन. समूह, शनी પહોંચનારું. ४थ्यो .. केशारि पुं. (केशस्य अरिः) नासर, 3 केश्य त्रि. (केशाय हितः यत्) शना वाम तथा केशारुहा स्त्री. (केशा आरोहन्ति अनया आरुह+ કાળાશમાં ફાયદાકારક, કેશના હિત માટે ___ क+टाप) सहेवी नामनी. adl. (न. केश+यत्) दृष्यगर, यंहन. (पुं. केशाय हितं केशार्हा स्त्री. (केशं केशवर्णमर्हति अर्ह + अण्) महानदी यत्) मगराचें 3. वृक्ष. गजान जाउ. केसर न. (के जले सरति सृ+अच्) केशर शब्द केशि पुं. तनामनी में घनव. मो. (पु.) केशर शहनो अर्थ हुमओ. . केशिक त्रि. (प्रशस्तः केशोऽस्त्यस्य टन्) श्रेष्ठ-उत्तम ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम्शवाणु. रघु० ९।३६, -व्याकीर्णकेसरकरालमुखाः मृगेन्द्रा नागाश्च केशिका स्त्री. (केशीव कायति कै+क+टाप्) शतावरीनु भूरि मदराजिविराजमानाः -पञ्च० १।२०४ ।, -न वृक्ष, सताव. हन्त्यदूरेऽपि गजान् मृगेश्वरो विलोलजिह्नश्चलिकेशिध्वज पुं. मिशनी में २५0. ताग्रकेसर:-ऋतु० १।१४ ।। केशिन् त्रि. (केशप्राशस्त्ये भूम्नि वा इनि) 6त्तम. मेवा केसवर पुं. (केसरेण किञ्जल्केन वृणाति वृ+अच्) घ शवाणु, शन। वी. uj... स२, कुंदुभ.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy