SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ कृत्-केत ] शब्दरत्नमहोदधिः। ६५७ विकिरति इंज, 6314. सम् साथे. कृ संकिरति | केकयी स्त्री. (केकय+ङीप्) ३४५. २८%ानी. न्या, ६शरथ मिश्र थ, सेगमेथ. (त्र्या. उभ० सेट-कृणाति, २.नी. पत्नी, भरतनी माता - सत्कृत्य कृणीते) 1२ भार, वध ४२वी, डिंस ४२व.. (चुरा० केकयीपुत्रं केकयो धनमादिशत्-रामा० ।। आत्म० सेट् स० -कारयते) Muj 62यार. केकर त्रि. (के मूर्ध्नि करीतुं नेत्रतारां शीलमस्य) टेढी कृत् (चुरा. पर. सेट स.-कीर्तयति) संशय ४२वी, | माजवाणु, iसी. Hinवाणु, मद्यपी. -पित्रा 3२ ४२j, प्रसिद्ध ४२j -नाम्नि कीर्तित एव सः- विवदमानश्च केकरो मद्यपस्तथा । -मनु० । (पुं.) रघु० १८७ । -अपप्रथत् गुणान् भ्रातुरचिकीर्तयच्च तंत्रशास्त्र प्रसिद्ध ॥२ glaunो में मंत्र - चतुर्वर्णस्तु विक्रमम्-भट्टि० १५।७२ ।। केकरः-विश्वसारतन्त्रे । क्लुप् (भ्वा० आ०-कल्पते) योग्य. डोj, suj, ५.suशत. (भ्वा० आ०-कल्पते) योयोkenduशित | केकल पुं. (के+कल+अच) नटवो, नायनारो ५रूप 5२, त्यत्र २ - कल्पते रक्षणाय-श० ५।५, - | केका स्त्री. (के मूर्धि कायते के+के+ड+टाप्) मोरनी. पश्चात् पुत्रैरपहतभरः कल्पते विश्रमाय-विक्रम० ३।१, वा, 31 -षड्जसंवादिनी केका द्विधा भिन्नाः कल्पिष्यते हरेः प्रीतिः -भट्टि० १६।१२, चक्लपे शिखण्डिभिः-रघु० १३९; -केकाभिर्नीलकण्ठस्तिरयति चाश्च-कुञ्जरम्-भट्टि० १४।८९ । अव साथे. क्लुप् वचनं ताण्डवादुच्छिखण्ड:-मा० ९।३० । ३ng, मू, मेणव. आ साथे. क्लूप- (प्रे२४) केकावल पुं. (केका रवभेदं वलते-स्तृणाति वल्+ अच्) सत. २j, Adj. उप साथे. क्लुप् -३ng, | ____ मयूर, भोर ५६.. केकावली स्त्री. (केकावल+ङीप्) भोर पक्षिी , डेस. परिम. पामj, तैया२. थj. परि साथे क्लृप् । (२७) इंसतो२al, निश्चित. ४२. प्र साथे क्लृप् केकिक पुं. (केका+ठन्) भोर, मयू२. केकिका स्त्री. (केकिक+टाप्) मयू२ ५क्षिी , देस.. (२४)-मन, घटित. थj, माविष्२. १२वी. वि केकिन् पुं. (केका+इन्) भार पक्षी -केकी केका Auथे. क्लृप्- संघ ४२वी, संहि. डी. सम् साथे | ___परित्यज्य मौनं तिष्ठति तद्भयात् । चकोर कल्पृ (२४)-६ निश्चय ४२वी, प्रति १२वी... ___ चन्द्रिकाभोक्ता नक्तत्रतमिवास्थितः ।। -काशीक्लृप्त त्रि. (कृप्+क्त) २थे, वेणु, रे, निश्चय खण्डे ३१७१ ४३, पथित रे, निश्चित, आलु, छ सुं, डायम केकिनी स्त्री. (केकिन+ङीप्) मयू२५क्षिणी-ढेद.. रे, नीभेj. केकेयी स्त्री. (कैकेयी पृषो०) केकया ६०२५ २0%न. क्लप्तकीला स्त्री. (क्लृप्तं कीलयति) व्यवस्था लिपि, पत्नी. भरतनी माता પાકું કરારનામું વગેરે. केचन अव्य. (किं+चन) 32405, 053 -परापरपरामर्शक्लृप्तधूप पुं. (क्लृप्तो धूपो येन) २४२४., बनावटी. विकलास्तत्र केचन-पञ्चदशी ६५९; -इतः केकिक्रीडा कलकलरवः पक्ष्मलदृशाम्-भर्तृ० ११३७ ।। क्लृप्ति स्री. (क्लृप्+ भावे क्तिन्) 3८५न, नेयत्य, | केचित् अव्य. (किं+चित्) 32405 -केचिद् वदन्तीति नियतपशु, निश्चय. वितर्कवादिनः -रामगीता; -केचित् कालापकोविदाः क्लृप्तिक त्रि. (क्लृप्तं मूल्यदानेन स्वत्वं देयत्वेनास्त्यस्य -रामतर्कवागीशः । ठन् तत आगतः कन् वा) मशहां, वयातुं ॥ .. केचुक पुं. (केचु स्वार्थे क) मे तनो भूमि.. केकय पुं. ते. नामनी मे. हेश, ते. हेशन निवासी. - केणिका स्त्री. (के मूर्धि कुत्सितः अणक: स्त्रीत्वं उपावत्तानपावृत्ताः सुराष्ट्राः केकयस्तथा-महा० । लोकात) ५८७५, . ६।९।४८ । (पुं. केकयानां राजा अण) ७य शिनो | केत् (चुरा. उभय सेट स०-केतयति, केतयते) मंत्र તે નામનો એક રાજા, દ્વાપર યુગમાં થયેલ તે નામનો | ચલાવવી, બોલાવવું, મસલત કરવી, યથોચિત ભાષણ सूर्यवंशीय में 11 . -तथा केकयराजानं वृद्धं । २j, सं.डेत. ४२वी. परमधार्मिकम् । श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ।। | केत पुं. (कित्+घञ्) निवास, २381L, घर, प्रu, - रामा० १।१३।२३ । । सं.डल्य, ६4.४, मंत्र ४२व.. (त्रि.) ना२, ता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy