SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ तुससी.. वानरी ६५४ शब्दरत्नमहोदधिः। [कृष्णभेदा-कृष्णवल्ली कृष्णभेदा स्री. (कृष्णो वर्णेन भेदः खण्डो यस्याः) हु | कृष्णलवण न. (कृष्णं च तल्लवणं च) , भाई, नामनी वनस्पति -कट्वी कटुका तिक्ता कृष्णभेदा | संयण -सैन्धवं कृष्णलवणं सौवीरं मत्स्यपीतकम् । कटुम्भरा । भावप्र०; (स्री. ङीप्) -कृष्णभेदी ।। -रुचकं कृष्णलवणमक्षं सौवर्चलं च तत् ।। - कृष्णमण्डल न. (कृष्णं च तद् मण्डलं च) नेत्रभनो । गारुडे १८४ अ० । અમુક અવયવ, કીકીનો ભાગ. कृष्णला स्त्री. (कृष्ण+ला+क+टाप्) यही, परिभा कृष्णमल्लिका स्त्री. (कृष्णा चासौ मल्लिका च) जी. विशेष. -सर्षपाः षट् यवो मध्यस्त्रियवास्त्वेककृष्णलम् मनु० ८।१७ । कृष्णमत्स्य पुं. मे तनु भा . कृष्णलोह पुं. (कृष्णश्चासौ लोहश्च) दोडयुग- त्रपुकष्णमख पं. (कष्णं मखं अग्रं वा यस्य) 8 सीस-ताम्र-रजत-कृष्ण-लोह-सुवर्णानि लोहमलं चेतिभुजवाणो वानर, ते नामनी में नव. (त्रि.) सुश्रुते ३६ अ० । કાળા મુખવાળું, કાળા અગ્રભાગવાળું. कष्णलोहित पं. (कष्णः सन लोहितः) को आने कृष्णमुखा स्त्री. (कृष्णमुख+टाप्) वनस्पति, जी. रातो मिश्र (त्रि. कृष्णं च तल्लोहितं च) stu 6५८सरी. અને રાતા રંગવાળું. कृष्णमुखी स्त्री. (कृष्णं मुखं यस्याः ङीष्) | कृष्णवक्त्र न. (कृष्णं च तद्वक्त्रं च) णु भुम.. મુખવાળી વાનરી. __(त्रि. कृष्णं वक्त्रं यस्य) stu भुमवाj. (पुं. कृष्णं कृष्णमुद्ग पुं. (कृष्णश्चासौ मुद्गश्च) मे तन हो, वक्त्रमस्य) tml भुभवाणो वान२. stal म -मुद्गो रूक्षो लुघुर्गाही कफ -पित्त-रसो कृष्णवक्त्रा स्त्री. (कृष्णवक्त्र+टाप्) 14 भुजवानी हि सः । स्वादुरल्पानिलो नेव्यो ज्वरघ्नो वनजस्तकम् । - भावप्र० । कृष्णवर्ण पुं. (कृष्णश्चासौ वर्णश्च) 5ो २०, stml कृष्णमृग पुं. (कृष्णश्चासौ मृगः) stuो भृश, stilया२ al, (पुं. कृष्णो वर्णो यस्य) राडुड, शूद्र (त्रि.) मृत -शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् । रंगवाj, आj. -श० ६.१६ । कृष्णमूली स्त्री. (कृष्णं मूलमस्याः ङीष्) sumi भूगवाणी. कृष्णवर्त्मन् पुं. (कृष्णं वर्त्म धूमप्रसाररूपगतिस्थानमस्य) તે નામની એક વનસ્પતિ, કાળી ઉપલસરી. अग्नि- हविषा कृष्णवर्मेव भूय एवाभिवर्धते-महा० कृष्णमृत् स्री. (कृष्ण श्चासौ मृद्) जी भाटी. (कृष्ण १८५।१२, २राडुड, वनस्पति. यित्र.5. (न. कृष्ण मृद् यस्य) जी भाटlaunो हेश. एव वर्म) श्रीकृष्णा३५ १२५, गति- कृष्णः वासुदेवः कृष्णयजुर्वेद (कृष्णः यजुर्वेदः) यर्वेना । अने. परब्रह्म इत्यर्थ । वर्त्मगतिर्यस्य ब्रह्मनिष्ठपुरुषः । શુક્લ એવા બે ભેદ છે, તેમાંથી તૈત્તરીય રૂપ યજુર્વેદનો (त्रि. कृष्णं वर्त्म आचरणमस्य) 5000-11२८७. એક ભેદ, તે ભેટવાળા પ્રતિપદાયુક્ત પૂર્ણિમા ગ્રહણ આચરણવાળું. કરે છે માટે તે કણ કહેવાય છે. कृष्णवर्वर पुं. (कृष्णा चासौ वर्वरश्च) वनस्पति, 500 कृष्णयाम पुं. (कृष्णो यामो वर्त्म यस्य) अग्नि. कृष्णरक्त पुं. (कृष्णः रक्तः) अनेकाला वा कृष्णवलक्ष पुं. (कृष्णश्चासौ वलक्षश्च) मोसने धोनी कृष्णरुहा स्त्री. (कृष्ण सती रोहति रुह+क) ४तु २०. (त्रि. कृष्णश्च वलक्षश्च वर्णो यस्य) stmअने. नामनी वनस्पति. ધોળા વર્ણવાળું. कृष्णरूप्य त्रि. (कृष्णस्य भूतपूर्व रूप्यः) इन05 | कृष्णवल्लिका स्त्री. (कृष्णा चासौ वल्लिका च) तु, ભૂતકાળનો સંબંધી. નામની એક વનસ્પતિ. कृष्णल पुं. (कृष्णो वर्णोऽस्त्यस्यार्धफले लच्) यहीन कृष्णवल्ली स्त्री. (कृष्णा चासौ वल्ली) जी. तुलसी, 53. (न. कृष्णलस्य फलं अण्) यो81, यही. કાકડીનો વેલો, એક જાતની ઉપલસરી વનસ્પતિ. - भारतुं से 4४न. -कृष्णलकः । -पञ्चकृष्णलको कृष्णार्जकः कृष्णवल्ली कालमालः करालक:माषस्ते सुवर्णस्तु षोडश-मनु० ८।१७ । वैद्यकरत्नमाला । तुलसी. anlavi Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy