SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ ६५० कृमिघ्नी स्त्री. ( कृमिघ्न + ङीप् ) वावडींग. कृमिज न. ( कृमेर्जायते जन्+ड) अगरून, खगर - अगरु प्रवरं लोहं राजाह योगजं तथा । वंशिकं कृमिजं वाऽपि कृमिजग्धमनार्यजम् ।। भावप्र० । (त्रि. कृमिभिर्जन्यते कृमेर्वा जायते जन्+ड) भि વડે બનાવાય અથવા કૃમિથી ઉત્પન્ન થાય તે कौषेयं कृमिजं सुवर्णमुपलाद् दूर्वाऽपि गोरोमतः । पञ्च० १।१०३ शब्दरत्नमहोदधिः। कृमिजा स्त्री. (कृमेर्जायते जन्+ड+टाप्) साक्षा, साज - कीटजा कृमिजा लाक्षा जतुका च गवायिका वैद्यकरत्नामाला । कृमिजग्ध न. ( कृमिभिर्जग्धम् ) अगर, थंधन. कृमिजलज पुं. ( कृमिरिव जलज :) शंभ, छीप वगेरेमां રહેનાર કીડો. कृमिण त्रि. ( कृमिरस्त्यस्य पामा० न णत्वं च) डीडावामुं. कृमिदन्तक पुं. ( कुमियुक्तो दन्तोऽत्र ) खेड भतनो દાંતનો રોગ. कृमिपर्वत पुं. (कृमीणां पर्वत इव) राईडी. कृमिफल पुं. (कृमयः फलेऽस्य) जरानुं आउ. कृमिभक्ष पुं. (कृमिभिर्भक्ष्यतेऽत्र) ते नामनुं खे नर5. (पुं. कृमिभिर्भुज्यतेऽत्र) कृमिभोजनः । कृमिमक्षिका स्त्री. ( कृमिरिव मक्षिका) डीडा ठेवी खेड भतनी भाजी. कृमिमत् त्रि. ( कृमि + अस्त्यर्थे मतुप् ) डीडवाणुं, डुभियुक्त. कृमिरिपु पुं. (कृमेः रिपुः) वावडींग. -कृमिशत्रुः । कृमिल त्रि. ( कृमिं लाति ला+क) डीडावानुं, मियुक्त, જેને કૃમિનો રોગ થયો હોય તે. f. (f96+219) yosun ounslavil zəll. कृमिलाश्व पुं. आमीढ वंशनो खेड राम. कृमिलोदर त्रि. ( कृमिं लाति ला+क तादृशमुदरमस्य ) કૃમિવાળા પેટવાળું, કૃમિયુક્ત ઉદરના રોગવાળું. कृमिवारिरुह पुं. (कृमिरिव वारिरुहः) डी ३५ शंजलु, भिशंज. कृमिवृक्ष पुं. ( कृमिप्रधानो वृक्षः) डीडवानुं झाड, शेषाय નામની વનસ્પતિ. कृमिशङ्ख पुं. (कृमिरिव शङ्खः) खेड भतनो भि ३५ શંખ, જેમાં કીડો પેદા થાય છે એવો શંખ. कृमिशक्ति स्त्री. ( कृमिरिव शुक्तिः ) डीडा ठेवी छीप. कृमिशैल पुं. (कृमीणां शैल इव) राइड. -कृमिशैलकः । Jain Education International [कृमिघ्नी- कृशाङ्गी कृमिहन्तृ त्रि. (कृमीन् हन्ति हन् + तृच्) भिने एशनार કૃમિનો નાશ કરનાર. कृमिहर त्रि. (कृमीन् हन्ति ह + अच्) उपरनो अर्थ दुखी. कृमीलक पुं. (कृमीन् ईरयति जनयति ईर् + ण्वुल् रस्य लः) भंगली भग, खेड भतनुं भंगली उठो, रानी भग कृमुक पुं. (क्रमुक पृषो-) सोपारीनुं आउ, गुगजनुं आउ. कृव् (स्वा० पर. स. सेट् - कृणोति ) ४२. हिंसा रवी, મારી નાખવું. कृवि पुं. ( करोत्यनेन कृ + वि किच्च) वरनुं वाशवानुं साधन, साज, तiत कृश् (दिवा. पर. स. सेट् - कृश्यति) सूक्ष्म उवु, पातजुं ड, जी डवु. कृश त्रि. (कृश् + क्त) सत्य, सूक्ष्म, पातजु, हुज - आकाशेसाश्च विज्ञेया बाल वृद्ध कृशातुराःमनु० ४ । १८४ । कृशता स्त्री. (कृशस्य भावः तल्-त्व) हुर्जनता, खस्यता, सूक्ष्मता, पातणापासुं जारीऽपशु, अशक्तपणुं. कृशत्वम् । कृशर पुं. (कृशमल्यमात्रं राति रा + क) तल अने योजानी जीयडी - तण्डुला दालिसंमिश्रा लवणार्द्रकहिङ्गुभिः । संयुक्ता सलिलैः सिद्धाः कृशराः कथिताः बुधैः ।। धर्मशास्त्र प्रसिद्ध शनैश्चर ग्रहोने पातुं खेड भतनुं पडवान्न शनैश्चराय कृशरभाजमांसं च राहवे - मत्स्यपु० । कृशरा स्त्री. (कृशमल्पमात्रं राति रा + क+टाप्) जीयडी - कृशरा तिल तण्डुल- माष- यवागूः । कृशला स्त्री. (कृशं काश्यं लाति ला+क+टाप्) भाथाना वाज, देश. कृशशाख पुं. (कृशा शाखा यस्य) वनस्पति, पित्त, पापडी (त्रि.) नानी शाखावाणु वृक्ष. कृशाकु पुं. दुःख हेवु, तपाववु. कृशाङ्ग त्रि. (कृशमङ्गं यस्य) नाथुङ जहनवाणुं, दुर्जन शरीरवाणु, पातना संगवाणुं. कृशाङ्गी स्त्री. (कृशमङ्गं यस्याः) पातना-नालु जांधानी स्त्री - राजसि कृशाङ्गि मङ्गलकलशी सहकारपल्लवेनेव । तेनैव चुम्बितमुखी प्रथमाविर्भूत-रागेण ।। - आर्यास० ४९५, प्रियंगुनुं काउ For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy