SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ ६४६ शब्दरत्नमहोदधिः। [कृतात्मन्-कृतिन् कृतात्मन् त्रि. (कृतः शिक्षितः संस्कृतो वा आत्माऽन्तः- कृतार्थीकृत त्रि. (पूर्वमकृतार्थः कृतार्थः कृतः) २३॥ करणं यस्य) हेर्नु भन शिक्षित अथवा संस्कारी अनावको, सतार्थन. ताथ मनावो ते. -क्रान्तं डोय ते, शुद्ध अंत:४२वाणु. प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः-अमरु० १५. । कृतात्यय पुं. (कृतस्य कर्मजन्यभोगस्यात्ययोऽवसानम्) कृतालय पुं. (कृतः आलयो येन) है, (त्रि. ४. ભોગવ્યા વિના કરેલા કર્મનો નાશ. 830 रेस छत, वास. ४२८.छते -यत्र ते कृतानुकृत न. (कृतस्य अनुकृतमनुकरणम्) ४२वान दयिता भार्या तनयाश्च कृतालयाः ।। -रामा० अनु,४२५८ ४२ ते, ७३सानी न.७८ ७२वी ते. कृतावदान त्रि. (कृतमवदानं ख्यातकर्म येन) ४) कृतान्त पुं. (कृतः अन्तो विपर्ययनाशो निश्चयो वा येन) પ્રખ્યાત કર્મ કર્યા હોય તે. सिद्धांत -पञ्चेमानि महाबाहो ! कारणानि निबोध कृतावसक्थिक त्रि. (कृता अवसक्थिका येन) ७५i मे । साङ्खये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् । વગેરેથી ઢીંચણ, પીઠ અને જાંઘ જેણે બાંધેલ હોય - भग- १४।१३, हैव, ५५, यम. -द्वितीयं ते. -प्रौढपादो न कुर्वीत स्वाध्यायपितृतर्पणम् । कृतान्तमिवाटन्तं व्याधमापश्यत्-हितो० १, ५।५.३५. आसनारूढपादस्तु जानुनोर्जङ्घयोस्तथा ।। -आह्निकકર્મ, પૂર્વ જન્મમાં કરેલા કર્મનું ફલોન્મુખ દેવ - तत्त्वे । कृतान्त | जरा कर्णमले- उद्भटः, शनि ग्रह कृतावस्थ त्रि. (कता अवस्था यस्य) मोसावेस.ते उस शनिवार -कृतान्तकुजयोर्वारे यस्य जन्मदिनं भवेत्, નક્કી કરેલ, નિશ્ચય કરેલ, રાજી કરેલ. यमलेनो स्वामीछे से भ२७ नक्षत्र, संज्यानी कृतावास त्रि. (कृतः आवासो येन) ४. वास. ७३स संज्ञu -कृतान्तकः । હોય છે, જેણે થોડા કાળ વાતે વાસો કરેલ હોય તે. कृतान्तजनक पुं. (कृतान्तस्य जनकः) सूर्य, सू२४. कृताशन त्रि. (कृतमशनं येन) 8. जाधेदु, डोय. ते, कृतान्तजनका स्त्री. (कृतान्तो जनको यस्याः) मे જેણે ભોજન કર્યું હોય તે. तर्नु सुगंधी द्रव्य -रेणुका । कृतास्कन्दन त्रि. (कृतमास्कन्दनं येन) ४५. दुमका : कृतान्ता स्त्री. २४ा नामर्नु सुगंधी द्रव्य.. ચઢાઈ કરી હોય તે. कृतान न. (कृतं पक्वं तदन्नं च) साधु वगेरे ५४वान, । कृतास्त्र त्रि. (कृतं शिक्षितमस्रं येन) विधान. ४० सन्न -कृतान्नमुदकं स्त्रियः-मनु० ४।२१९. (त्रि. कृतं અભ્યાસ કરેલ છે તે. पक्वं अन्नं येन) ४) ५४वान राधा तैया२ अर्यु कृतास्त्रता स्त्री. (कृतास्त्रस्य भावः तल-त्व) सत्रदुशणता, डोय ते. मस्त्रविम निपुरता -कृतास्रत्वम् । कृतापराध त्रि. (कृतोऽपराधो येन) ४ शुनो. यो छ, कृताहक त्रि. (कृतमहकं येन) ४. नित्य उसुंछ होषी -कृतापराधेऽपि जने कृपामन्थरतारयो:- ते, पो. नि.33. डोय ते. सकलार्हत्० कृताह्वान त्रि. (कृतमाह्वानं यस्य) लेनु साल्वान ४२j कृताभिषेक त्रि. (कृतः अभिषेको यस्य) नो अभिषे होय ते. કરવામાં આવ્યો હોય તે, જેની પ્રતિષ્ઠા કે સંસ્કાર कृति स्त्री. (कृ+क्तिन्) पुरुषप्रयत्न, salनो व्यापार, કરેલ હોય તે. २यना -कृतिस्तु रामचन्द्रस्य सर्वा स्वादु पुरः पुरःकृताय पुं. (कृतसंज्ञकोऽयः) राम प्रसिद्ध मेवा सत्यहरिश्चन्द्रना, - स्वकृति गापयामास कविप्रथमચારની સંખ્યાવાળો એક પાસો. पद्धतिम्-रघु० १५।३३, ते नमन. वीश अक्षरना कतार्थ त्रि. (कतः अर्थः प्रयोजनम येन) 0 पोतान. पावणो मे. छ, यिा, डिंसा, वीनी. संध्या, आय ४२. ८0p खोय. ते, इत्यपृत्य, इuथ -विलोकनेनैव जात२, हुप.हे. (पुं.) त. नामनी 1.5 %1. तवामुना मुने ! कृतः कृतार्थोऽस्मि निबर्हितांहसा- | कृतिकर पुं. (कृतिसंख्यातुल्या विंशतिः कराः यस्य) शिशु० १।२९ । વીશ હાથવાળો રાવણ. कृतार्थता स्त्री. (कृतार्थस्य भावः तल-त्व) अथासिद्ध, | कृतिन् त्रि. (कृतमनेन इन्) ३j छ । एते, तृप्ति, इताप, मतसमानु, पूर पाउj - कृतार्थत्वम् । | पुश्यवान, इतकृत्य, तार्थ, यतु२, २ull, विद्वान - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy