SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नमहोदधिः। [कुसुमवत्-कुस्म् कुसुमवत् त्रि. (कुसुम+मतुप्) लेने पुष्प वेद छ । कुसुमोच्चय पुं. (कुसुमानामुच्चयः समूहो यत्र) पुष्पोनो ते, सवाणु, (अव्य. कुसुममिव वत्) पुष्पनी. ४. समू-शुरछी, सोनो समूड.. कुसुमवती स्त्री. (कुसुमवत्+ङीप्) २४स्व.स्त्री, 421 कुसुम्भ पं. (कुस्+उम्भ नि० गुणाभाव.) सुंभानु शर, पाटीपुत्र. माउ, म पुष्ऽण इस लोय ते वृक्ष, भ.उप.. कुसुमविचित्र त्रि. (कुसुमैः विचित्रः) पुष्पोवियित्र, (न.) सोनु. અદ્દભૂત રંગબેરંગી. कुसुम्भबीज (कुसुम्भस्य बीजम्) सुंमार्नु 0४. कुसुमविचित्रा स्त्री. ते. नामनी में छह. कुसुम्भराग पुं. (कुसुम्भस्य रागः) सुंबानी २ - कुसुमाकर पुं. (कुसुमानामाकरः) वसंततु कुसुम्भरागारुणितैः सुदुकूलैनितम्बविम्बानि विलासिनीपुष्पाकरमासानां मार्गशीर्षोऽस्मि ऋतूनां कुसुमाकरः नाम्-ऋतु० ६. । - कुसुम्भारुणं चारुचेलं वसानाभग० १०॥३५ । जग०. (पुं. कुसुमस्तद्रस इव रागः) ६५तिनी-स्त्री.कुसुमागम पुं. (कुसुमानामागमो यत्र) वसन्त. तु. પુરુષની એક જાતની અન્યોન્ય પ્રીતિ. कुसुमाञ्जन न. (कुसुमाकारमञ्जनं) मे तन मन कुसुम्भला स्त्री. (कुसुम्भ+ल+टाप्) वनस्पति, ___-कुसुमाकाररीतिमलसम्भवमञ्जनम् । ६३७॥६२. कुसुमाञ्जलि पुं. (कुसुमपूर्णोऽञ्जलिः) सना. म.३८. सि-सानो भयो भोली. (पुं. कुसुमाना कुसुम्भवत् त्रि. (कुसुम्भ+मतुप्) भउदु धा२५॥ ४२८२मञ्जलिरिव) यानाया वि२यित-पाय स्तsaml कलुप्तकेश-नख-श्मश्रुः पात्री दण्डी कुसुम्भवान् । मनु० ६५२ પરમાત્માનું નિરૂપણ કરનાર તે નામનો એક ગ્રંથ. कुसुरुबिन्दु पुं. ते नामनी में षि. कुसुमात्मक न. (कुसुममेवात्मा स्वरूपं यस्य कप्) कुसू पुं. (कुस्+कू) 2.5 तनो. 81., २९४५६. स२. कुसुमाधिप पुं. (कुसुमेषु कुसुमप्रधानेषु वृक्षेषु अधिपः) कुसूल पुं. (कुस्+कूलच्) अननो 3081२, Sो ३थी. બનાવેલું ધાન્ય રાખવાનું સ્થાન, ફોતરાંનો અગ્નિ. ___ यंानु, आ3. (पुं. कुसुमेषु अधिराजते सुगन्धित्वात् राज्+क्विप्) -कुसुमाधिराजः ।। कुसृति स्त्री. (कुत्सिता सृतिः सृ+क्तिन्) 542, २६५४ कुसुमायुध पुं. (कुसुमानि आयुधान्यस्य) महेव २४४य, स., गीरी, १२. वत. कुसुमायुधपत्नि ! दुर्लभस्तव भर्ता न चिराद् (त्रि. कुत्सिता सृतिराचारो यस्य) ६२॥५.२७, रा. भविष्यति । कुमा० ४।४०, -भगवन् ! मन्मथ ! | वत:वाणु, -कस्माद् वयं कुसृतयः खलयोनयस्ते कुतस्ते कुसुमायुधस्य सतस्तैक्ष्ण्यमेतत्-शा० ३. अङ्के । दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः-भाग० ८।२३।७ । कुसुमाल पुं. (कोः पृथिव्याः सुमालः, कुसुमवद् कुस्तुभ पुं. (कुं पृथ्वी स्तुभ्नोति स्तम्भ+क) विष्ण, लोभनीयानि द्रव्याणि आलाति) यो२. समुद्र. कुसुमावचाय पुं. (कुसुमानामवचायः) ८. 1.56 ४२ai. कुस्तुम्बरी स्त्री. (कुत्सिता तुम्बरी पृषो०) u, थमीर ते- अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि --आर्द्रा कुस्तुम्बरीं कुर्यात् स्वादुसौगन्ध्यहद्यताम्-सुश्रुते। सख्यः-काव्य० ३ कुस्तुम्बुरु न. (कुत्सितं तुम्बुरु) 6५२नो अर्थ भी, कुसुमावतंस न. (कुसुमानामवतंसम्) झूबनो. ता; ___-धन्याकं धान्यकं धान्यं कुस्तुम्बुरु धनीयकम् । सनी भुट. धन्या कुस्तुम्बरी चान्या वेषलोग्रा वितुनकम् ।। - कुसुमासव न. (कुसुमस्य तद्रसस्य आसवम्) खाना वैद्यकरत्नमाला । રસમાંથી બનાવેલો દારૂ, પુષ્પનો પરાગ-રેણુ. कुस्त्री स्त्री. (कुत्सिता स्त्री) १२. स्त्री, ५२७ यालनी कुसुमेषु पुं. (कुसुमानि इषवो यस्य) महेव, मन्मथ ___ व्यत्मियारि स्त्री. -वासश्च प्रतनु विविक्तस्त्वितीयानाकल्पो यदि | कुस्म् (चुरा. आत्म. सेट् सक.-कुस्मयते) बुद्धिपूर्व कुसुमेषुणा न शून्यः-शि० ८।३० -अभिनवः कुसुमेषु - मतीक्षितम्-बुद्धिपूर्वकदर्शनम् । तपास, अक० व्यापारः -मा० १ AU२ सj, भंह स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy