SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ कुलत्था–कुलम्भर] कुलत्था स्त्री. (कुलत्थ +टाप्) अजो सुरभो, शनि, दुमथी. शब्दरत्नमहोदधिः । कुलत्थाञ्जन न. खेड भतनुं संभन कुलत्थका स्त्री. (कुलत्था + कन् + इत्वम्) उपरनो शब्द दुखो, खेड भतनो रोग. कुलदीप पुं. (कुले कुलाचारे विहितो दीपः) तंत्रसार ગ્રંથમાં કહેલ કુલાચારના અંગરૂપ એક દીવોकुलीनस्य सुतां लब्ध्वा कुलीनाय सुतां ददौ । पर्यायक्रमतश्चैव स एव कुलदीपकः । । -कुलदीपिका 1 (त्रि. कुलं दीपयति अण् + उप. स० ) गुण-प्राश, કુળમાં શ્રેષ્ઠ, કુળમાં દીવા જેવો. कुलदेवता स्त्री. (कुले पूज्या देवता) पोताना डु ક્રમથી પૂજાતા દેવતા. कुलदेवी स्त्री. (कुलैः कुलाचारैः उपास्या देवी) डुज દેવી, વંશપરંપરાથી પોતાના કુળમાં પૂજાતી દેવી. कुलद्रुम पुं. श्लेभान्त - ४२४ आहि श वृक्ष. कुलधर्म पुं. (कुलस्य धर्म) डुणनो धर्म - उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ! । नियतं नरके वासस्ते भवतीत्यनुशुश्रूमः ।। भग० १।४३ । कुलधारक पुं. (कुलं धारयति स्थिरीकरोति धृ + णिच्+ ण्वुल् ) वंश२क्ष पुत्र. कुलधुर्य्य त्रि. (कुलेषु + धुर्य्यः+अग्रगः ) द्रुणमां श्रेष्ठ, કુળમાં પ્રધાન. कुलनक्षत्र न. ( कुलं श्रेष्ठं नक्षत्रम्) ते नामना तंत्र शास्त्रमां उडेलां शुभ नक्षत्री - वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् । कुलानि समधिष्ण्यानि शेषाणि चाकुलानि वै ।। तन्त्रसारः । कुलनायिका स्त्री. (तन्त्रोक्ते कुलैः सेव्ये नायिकाभेदे) तंत्रशास्त्र प्रसिद्ध नायिडा- रक्तमाल्येन संवीतो रक्तपुष्पविभूषितः । पञ्चीकरणसङ्केतैः पूजयेत् कुलनायिकाम् ।। सा नवविधा यथा-नटी कापालिनी वेश्या रजकी नापिताङ्गना । ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यकाः । । - तन्त्रसारः । कुलनारी स्त्री. ( कुलस्य सत्कुलस्य नारी) डुलीन स्त्री.. સારા કુળની સ્ત્રી. कुलनाश पुं. (कुलस्य नाशः) डुमनी नाश. (पुं. कुलं भूलग्नं नाश्नाति न + अश् + अच्) i2- उष्ट्रस्य हि उन्नतकन्धरत्वाद् भूमिलग्नस्याभक्षकतया तथात्वम् । Jain Education International ६२७ कुलनाशक त्रि. ( कुलं नाशयति अनेन नश् + णिच्+ण्वुल्) કુળનો નાશ કરનાર. कुलनाशन न. ( कुलं नाशयति करणे ल्युट् ) डुजना નાશનું સાધન, કુળનો નાશ કરવો તે. कुलनाशी स्त्री. (कुलनाश + ङीप् टडी. कुलन्धर पुं. (कुलं धारयति धृ + खच् + मुम्) डुजने ધારણ કરનાર, કુળની રક્ષા કરનાર કોઈ પુરૂષ. कुलपति पुं. (कुलस्य कुले वा पतिः) ४ ब्रह्मर्षि श હજા૨ મુનિઓને અન્નદાનાદિ પોષણપૂર્વક અધ્યયન अरावे ते - मुनीनां दशसहस्रं योऽन्नदानादिपोषणात् । अध्यापयति विप्रर्षिः स वै कुलपतिः स्मृतः ।। - भाग०, - अपि नाम कुलपतेरियमसवर्णसंभवा स्यात् श० १. (पुं.) वंशमां श्रेष्ठ. कुलपत्र पुं. (कुलं भूमिलग्नं पत्रमस्य ) ६मन नामनुं खेड भतनुं वृक्ष, उमरो. - कुलपत्रकः । कुलपर्वत पुं. सायस पर्वत. कुलपालक पुं. खेड भतना जीभेरानुं आउ, नारंगीनुं आड. (त्रि. कुलं पालयति पालि+ण्वुल् ) डुणनुं रक्षाए કરનાર. कुलपालि स्त्री. (कुलं पालयति पालि+इन्) डुणवान स्त्री, सारा डुजनी स्त्री- कुलपालिका । कुलपुत्र पुं. (कुलरक्षकः पुत्रः) वंशधर पुत्र, डुजनुं રક્ષણ કરનાર કુળવાન પુત્ર. कुलपुरुष पुं. (कुलस्य कुले वा पुरुषः) हराएगीय पुरुष, गिंया द्रुणमां उत्पन्न पुरुष- कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि भर्तृ० १।९२ । कुलप्रसूत त्रि. (कुले सत्कुले प्रसूतः) श्रेष्ठ गुणमां ઉત્પન્ન થયેલ. कुलबालिका स्त्री. (कुलस्य बालिका) गुणवान उन्या. कुलभृत्या स्त्री. (कुलै:-वंशभवैः भृत्वा भरणम्) गर्दिशी સ્ત્રીના દોહલા વગેરે પૂર્ણ કરી તેની બરાબર સંભાળ राजवी ते, वंशनुं भरायोषा डवु ते कुलस्य भृत्या, वंशभरणम् । कुलम्पुन न. ( कुलं पुनाति पू-बा. खश् मुम् च ) મહાભારતમાં કહેલ તે નામનું એક તીર્થ. कुलम्भर त्रि. (कुलं बिभर्ति ) डुजनुं पोषण ४२नार (पुं. कौ भूमौ रम्भे सन्धिकरणादिव्यापारे लीयते आसक्तः ड लस्य रः अन्तःस्थस्य तु वा रः ) थोर - कुलम्भलः । For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy