________________
भूगो.
६२४ शब्दरत्नमहोदधिः।
[कुरर-कुरुराज् कुरर पुं. (कुङ् शब्दे +करन्) 121.. ५.६0, . तनु । पालनीकिरा० १।१, मात-राधेल. योपा, मोरी५ी ५६l. -प्रो ष्टां क्रौञ्च- कुररैश्चक्रवाकोपकूजिताम् | વનસ્પતિ, પ્રિયવ્રત રાજાનો પૌત્ર, આગ્નિધ રાજાનો नलोपाख्याने-११० ।
मे. पुत्र, दुरूक्षेत्र, (पुं. ब. व.) सुरूदेशमा रहेर कुरराध्रि पुं. (कुररस्याङ्घिरिव) वि. स.२सव.. aus -विजित्य यः प्राज्यमगच्छदुत्तरान्, कुरुनकुप्यं कुररी स्त्री. (कुरर+ङीप्) 2ीटोn, मे.तनुं ५क्षी, वसुवासवोपमः-किराता० (त्रि.) यश. वगैरे ४२॥२. भेंट, टी. -ततो मामनयद् रक्षः क्रोशन्ती कुररीमिव- कुरुकन्दक न. (कुरुरिव विस्तीर्णः कन्धो यस्य कप्)
महा० ११६।१२ । कुररीरुता स्त्री. ते. नामनो . छ.
कुरुकुल्ला स्त्री. श्यामाशतिनो मे मेह. कुरल पुं. (कुरर रस्य ल:) letst, २२५६., शनी कुरुक्षेत्र न. यां और भने युद्ध थयुं तुं सट.
त स्थग - धर्मक्षेत्रे कुरुक्षेत्रे समवेता ययत्सव:कुरली स्त्री. (कुरल स्त्रियां जातित्वात् ङीष्) 202132, भग० ११,- धर्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधिपक्षिी .
हेमचन्द्रः, कुरु देशमा आवेj, तीर्थ -कुरुक्षेत्रं प्रयागं कुरव पुं. (अल्पमकरन्दत्वादलीनामीषद्रवो यत्र) मे च हिमाद्रिं विन्ध्यमन्तरा ।
જાતનું ફૂલઝાડ, લાલ કાંટા અશેળિયો, સિતમંદાર | कुरुक्षेत्रीयोग पुं ज्योतिषशास्त्र प्रसिद्ध मृत्युसूय5 वृक्ष. (त्रि.-कुत्सितो रवो यस्य) सूत२-५२, ५२ मे तनो अडयो - पञ्चग्रहयुते मृत्यौ लग्नसंस्थे शवाणु, उनी २०६ ५२ छ (पुं. कुत्सितो बृहस्पतौ । सौम्यक्षेत्रगते लग्ने, कुरुक्षेत्रे मृतिर्भवेत् ।। रवः) २. सवा.
जातकामृते योगाध्यायः ।। कुरवक पुं. (कुरव स्वार्थे क) ale sial. A.शेणियो. कुरुजाङ्गल न. (जङ्गलमेव जाङ्गलम् कुरुषु जाङ्गलम्) -झम्पाकम्पितकुड्मले कुरवके निर्वाप्य वन्यद्विषैः- हुरुक्षेत्र, (पुं. ब. व. कुरवश्च जाङ्गलाश्च) दुरुहेश राजेन्द्र-कर्णपूरे, ६५, -कुरवकाः रवकारणतां ययुः- અને જાંગલ દેશ.. रघु० ९।२९, प्रत्याख्यातविशेषकं कुरवकं श्यामाव- कुरुट पुं. (कुत्सितं रोटते दीप्यते प्रतिहन्ति वा रुट दातारुणम्-मालवि० ३।५।।
दीप्तिप्रतिघाते+क) . तk us. कुरस पुं. (कुत्सितो रसः) २०. २१.. (त्रि. कुत्सितो कुरुण्ट पुं. (कुत्सितं दुर्गन्धादिकं रुण्टति लुण्ठतीति रसो यस्य) २. सवाj. (पुं. कुत्सितो रसो यत्र) रुटि स्तेये+अच्) पीजी जीजीटी, sil शगियो. એક જાતનો મદ્ય.
कुरुण्टक पुं. (कुरुण्ट+स्वार्थे क) 6५२नो. अर्थ. शुभी कुरसा स्त्री. (कुरस+टाप) u®वानी-mold वीरः सहचरः पीतपुष्यो दासीकुरुण्टक:-भरतः । वेदो -गोजिह्वलता ।
कुरुण्टी स्त्री. (कु+रुटि स्तेये अच् गौरा० ङीष्) कुराल पुं. जी stuो घो। गनी घो. ___Custी पूतली, ना . कुराह (कुलाह लस्य रः) घोपनी जी. घiaml कुरुत पुं. (कुर् बा० उतक्) वसनु जनावरा. मोठं घोट.
पात्र कुरी स्त्री. (कुं भूमिं राति रा+क गौरा० ङीष्) मे. | कुरुतीर्थ न. भारतप्रसिद्ध ते. नामर्नु, . ताथ. __ तनुज धान्य.
कुरुनदिका स्त्री. (अल्पिका नदी) नानी नही. कुरीर नं. (कृञ् ईरन् उकारादेशश्च) भैथुन, सुरत, कुरुपिशङ्गिला स्त्री. घो, यंहन घो. મસ્તકનો એક અવયવ, સ્ત્રીઓનું એક જાતનું માથે | कुरुम्ब न. (कुर्+बाहुलकात् उम्बच्) पी.रानी. ઓઢવાનું વસ્ત્ર.
ad, तनी २०॥. -कुरुम्बकम् । कुरु पुं. (कृ+उच्च) यंद्रवंशी. मे २०%, ते. २0%ानी कुरुम्बा स्त्री. द्रोपुष्पी नामना. वनस्पति. -करुम्बिका। घश -चिराय तस्मिन् कुरवश्वकासते-१।१७,-यदुत्तरं कुरुम्बी स्त्री. सैंडा वृक्ष. शृङ्गवतो वर्षं तत् कुरवे ददौ । -विष्णुपु० २।१।१०, कुरुराज् पुं. (कुरुषु राजते राज्+क्विप्) हूर्योधन, दुरुहेशनो ७२६ २८% -श्रियः कुरुणामधिपस्य | रुमानी. २0%.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org