SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ कुण्डक–कुण्डिका] घञ् - पति छवतां छतां स्त्रीना व्यत्लियारथी उत्पन्न थयेल पुत्र - पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः - मनु० ३ १७४ नागविशेष- कच्छपश्चाथ कुण्डश्व तक्षकश्व महोरगः - महा० १ । १२३ ।६८ महादेव, खेड भतनुं पक्षी, छाड कुण्डक (न. कुण्ड स्वार्थे कन् ) कुण्ड (न.) शब्द शब्दरत्नमहोदधिः । दुखी (पुं.) धृतराष्ट्रनो ते नामनो खेड पुत्र. कुण्डकीट पुं. (कुण्डे योनिकुण्डे कीट इव) पतित બ્રાહ્મણનો પુત્ર, વ્યભિચારથી ઉત્પન્ન થયેલ બ્રાહ્મણપુત્ર, દાસી ઉપર કામના રાખનાર પુરૂષ, રખાત સ્ત્રીઓને રાખનાર, ચાવિક મતનો જાણનાર डोई पुरुष. कुण्डकील पुं. (कुण्डे कील इव) हसडी पुरुष. कुण्डगोल न. sig, रा. कुण्डगोलक न. (कुण्डे गोलं गोलाकारं कं जलमत्र) (पुं. कुण्डश्च गोलकश्च) पुं. द्वि. झुंड जने गोल, पति જીવતાં વ્યભિચારથી ઉત્પન્ન થયેલ પુત્ર તે કુંડ, વિધવા थया पछी उत्पन्न थयेस पुत्र ते गोव- परदारेषु जायेते द्वौ पुत्रो कुण्डगोलको पत्यो जीवति कुण्डः स्यात् मृते भर्त्तरि गोलक :- मनु० ३ | १७४ | कुण्डङ्ग पुं. (कुण्डं तदाकारं गच्छति ) खेड भतनुं वृक्ष - आउ, डुंभ, वृक्षोथी खाच्छाहित स्थान. कुण्डङ्गकः । कुण्डज पुं. (कुण्ड+जन्+ड) धृतराष्ट्रनो ते नामनो खेड पुत्र कुण्डजठर पुं. (कुण्ड इव जठरमस्य ) डुंडा ठेवा पेटवाणुं. (पुं.) ते नामनो खेड ऋषि कुण्डधार त्रि. ( कुण्डं कुण्डाकारं धारयति धृ + अच्) એક જાતનો નાગ. कुण्डपायिन् पुं. (भूम्नि कुण्डेन कुण्डाकारचमसेन पिबति सोमम् पा + णिनि) हुँडार यमसपात्र वडे સોમવલ્લીનું પાન કરનાર, યજમાન સહિત સોળ ઋત્વિજ સાથે એક જાતનો યજ્ઞ કરનાર. कुण्डपायिनामयन न. ते नामनो खेड यज्ञ. कुण्डपायिनामयनन्याय पुं. वैभिनिखे डडेलो ते नामनो खेड न्याय. कुण्डपाय्य पुं. (कुण्डेन कुण्डाकारेण चमसेन पीयते सोमोऽत्र आधारे यत्) ते नामनो खेड यज्ञ. कुण्डभेदिन् (पुं.) ते नामनो धृतराष्ट्रनो खेड पुत्र. Jain Education International ६१३ कुण्डल पुं. न. (कुण्ड्यते रक्ष्यते कुडि+कलच्) ते नामनुं रोड एर्शभूषा, डुंडन -श्रोत्रं श्रुतेनैव न कुण्डलेन भर्तृ० २।७१, वलय, उर्दु केयूरवान् कनककुण्डलवान् किरीटी - विष्णुध्यानम् । गजानुं घरे, वेष्टन, वीट, मंडल, वर्तुल. कुण्डलना स्त्री. (कुण्डलं वेष्टनं करोति कुण्डल + णिच्भावे युच् टाप्) वेष्टन २, वींट, डुंडा डवु, भेटला માટે કે આ ભાગ છોડી દેવો કે વિચાર કરવાનો नथी -तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा, तनोति भानोः परिवेषकैतवात् तदा विधिः कुण्डलनां विधोरपि ।। नै० १।१४. कुण्डला स्त्री. ( कुण्डल + अच्+टाप्) गणोनी वेलो. कुण्डलिका स्त्री. ( कुण्डली + कन् टाप्) ते नामनो खेड भात्रावृत्तछन्छ, पडवान्ननी खेड भति-लेजी, डुंडाजु. कुण्डलिन् त्रि. (कुण्डलमस्त्यस्य इनि) डुंडनवाजु गोणाअर वर्तुसवाणु, वेष्टनवाणुं. (पुं. कुण्डलं पाशाकारं वेष्टनमस्त्यस्य कुण्डल + इनि) सर्प, वरुए, मयूर पक्षी, रंगबेरंगी भृग, डुडसवानुं, गोणार. कुण्डलिनी स्त्री. (कुण्डलिन् + ङीप्) पडवान्न, भसेजी, ગળો નામની વનસ્પતિ, તંત્રશાસ્ત્ર પ્રસિદ્ધ ષચક્ર मध्यवर्ती हेवीनो लेह - ध्यायेत् कुण्डलिनीं सूक्ष्मां मूलाधारनिवासिनीम् । तामिष्टदेवतारूपां सार्धत्रिवलयान्विताम् ।। - तन्त्रसारः । कुण्डली स्त्री. ( कुण्डल + ङीप् ) खेड भतनुं पडवान्न, भलेजी, गणो, अंय्न वृक्ष-यनार - कुण्डलीताम्रपुष्पश्च समन्तकः स्वल्पकेशरी - भावप्र०, वय वृक्ष, सर्पि वृक्ष. कुण्डशायिन् पुं. (कुण्डे शेते ) धृतराष्ट्र राभनो ते નામનો એક પુત્ર. कुण्डाशिन् पुं. ते नामनो धृतराष्ट्रनो खेड पुत्र. (त्रि. कुण्डं योनिकुण्डं तदुपलक्षीकृत्य अश्नाति जीवनयात्रां यापयति कुण्ड+अश् + णिनि) हुएउ खने गोस જાતિનાં વર્ણસંકર પુરુષનું અન્ન ખાનાર-ભડવો, - रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा विष्णुपु० २।६।२० । कुण्डिक पुं. ते नामनो अरुवंशी खेड राभ कुण्डिका स्त्री. (कुडि + ण्वुल्) भंड, संन्यासी वगेरेनुं જળપાત્ર, માટીનું કે લાકડાનું કૂંડું, કૂંડી, અધ્યાત્મ झुंडिडा -अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिकामुक्तोपनिषदि । For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy