SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ कुकुट-कुक्कुर शब्दरत्नमहोदधिः। ६०५ कुकुट पुं. (को कुटति कोः कुट इव वा कुट+क) | कुक्कुटमस्तक न. (कुक्कुटस्येव मस्तकं शिखा यस्य) લૂણી જેવું ખાટું ‘સુનિસરણક' નામનું શાક. - ચવ્યક નામની વનસ્પતિ. कुकुद पुं. (कुकु इत्यव्ययं अलंकृता कन्या तां सत्कृत्य कुक्कुटव्रत-कुक्कुटीवत न. संतान भाटे मा६२वा सुद्धि पात्राय ददाति यः) शास्त्रविधिपूर्व स.सं.२ સાતમને દિવસે કરવાનું એક વ્રત. પહેરાવેલી કન્યાનું વિવાહમાં દાન કરનાર પુરુષ - कुक्कुटशिख पुं. (कुक्कुटस्य शिखेव शिखा यस्य) सुंoान कुकूदः । 3. कुकुन्दर पुं. (कुं भूमि दारयति अन्तर्भूतण्यर्थे दृ+अण् कुक्कुटागिरि पुं. (कुक्कुटप्रधानो गिरिः लुका० दीर्घः) कुन्दरं, स्कन्द्यते कामिनाऽत्र, कुत्सितं कुन्दरमत्र) જેમાં કૂકડાં પુષ્કળ છે એવો પર્વત. સ્ત્રીઓના નિતમ્બમાં (કુલામાં) રહેલા ગોળાકાર બાજુ ५२ २.३८२ मा31. -पृष्ठवंशं ह्युभयतो यौ सन्धी कुक्कुटाण्ड पुं. (कुक्कुट्याः अण्डः पुंवद्भावः) ५५८नु, कटिपार्श्वयोः । जघनस्य बहिर्भागे मर्मणी तौ कुकुन्दरौ ।। -वाभटे ४. अ०, ते. नामनु मे वृक्ष कुक्कुटाण्डक पुं. (कुक्कुटु+ अण्ड+कै+क) मातनी मे. બોડીઓ કલાર. त. कुकुभा स्री. ते नामना. म.5 मिना. म. कुक्कुटाभ पुं. (कुक्कुट इव आभाति आ+भा+क) मे. कुकुर पुं. (कुं पृथिवीं कुरति त्यजति स्वामित्वेन જાતનો કૂકડાના પગ જેવો સાપ. कुर्+क) ते. नामनो यदुवंशी. से. २0% -परि -कुक्कुटासन न. ते. नामर्नु मे. भ.२नु, मास.न. . कुल्लद्गण्डफलकाः परस्परम् । परिरेभिरे कुकुर ___पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य कौरवस्त्रियः ।। -शिशु० १३।१६, ते. नामनी मे. भूमौ संस्थाप्य व्योमस्थं कक्कुटासनम् ।। - દેશ, કૂતરો, દશાહે દેશનો રાજા, ગ્રંથિપર્ણ નામની ___ हठयोगदीपिका १।२३।। औषधि कुक्कुटाहि पुं. (कुक्कुट इव तच्चरण इव अहिः) कुक्कुटाभ कुकुराधिप पुं. (कुकुराणां अधिपः) श्री... શબ્દ જુઓ. कुकुरी स्त्री. (कु कुत्सितं कुरति शब्दायते या कुक्कुटि स्री. (कुक्कुट इव आचरति कुक्कुट+आचारार्थे __कुकुर+डीप) तरी. ___ क्विप् ततः इन्) हुमायया, 504, हमी. माय२५।. कुकूटी स्त्री. (कोः पृथिव्या कूटोऽस्त्यस्याः अच् गौरा० कुक्कुटी स्त्री. (कुक्कुटि+ङीप्) 531, सीम.काउ - ङीष) शामगार्नु ॐ3. ___ कुक्कुटीसर्पगन्धाश्च तथा काणविषाणिके । -सुश्रुते । कुकूल पुं. (कोः भूमेः कूलम् कुत्सितं वा कूलम् । ॐ तनी हो, हम साय२९, धार्मि कृ+ऊलच्) पी.uथा मरेको माउट, तुषानस-शेतiनो. અનુષ્ઠાનોથી સ્વાર્થ સિદ્ધિ. मनि. -अयं क्व च कुकूलाग्निकर्कशो मदनानिल: कुक्कुटोरग पुं. (कुक्कुट इव तच्चरण इवोरगः) कुक्कुटाभ उद्भटः, -कुकूलानां राशौ तदनु हृदयं पच्यते इव श हुमो. उत्तर० ६, मन्त२. कुक्कुभ पुं. (कुक् इति अव्यक्त शब्दं कौति कु+भक् कुकोल न. (कुत्सितं कोलति कुल्+ अच्) मोरीनु ___ कुक्कु शब्दं भाषते भाष्+ड) 10. 31, , आ3, 40२3.. कुक्कुट पुं. (कुका आदाने कुटति कुट+क) दू४ो, ते. नामन मे. पक्षी -कक्कुभकः । જંગલી કૂકડો, અગ્નિનો કણ, એક જાતનું આસન - कुक्कुर पुं. (कोकते क्विप् कुरति शब्दायते कुर् शब्दे - कक्कुटकः । क) दूत -यस्यैतच्च न कुक्कुरैरहरहर्जङ्घान्तरं चर्व्यते कुक्कुटपादप पुं. (कुक्कुटाकारः पादपः) मे तना - पृच्छ० २।१२, ते नामनी मे. ऋषि, याव. मुग. वनस्पति. એક પ્રકારનું હરણ. (ન.) વનસ્પતિ ગ્રંથિપર્ટી નામનું कुक्कुटमण्डप पुं. २0.म. सावेj, मुस्लिम.७५ नमन वृक्ष - स्थौणेयकं बहिर्बर्हः शुष्कवहँ च कुक्कुरम् । स्थान- ततो लोकस्तदारभ्य कथयिष्यति सर्वतः । -भावप्र०, भ6, त२-0. A. disनो मेह, मोरियो मुक्तिमण्डपनामैतदेष कुक्कुटमण्डपम् ।। -काशीखण्डे । । उदा२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy