SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ किलासघ्न-किष्कु शब्दरत्नमहोदधिः। ६०१ किलासघ्न पं. (किलासं हन्ति हन+टक) और तना। शाखिनो धौतमूलाः । भिन्नो रागः किशलयरुचा વનસ્પતિ કાંકરોલ જે કોઢના રોગનો નાશ કરે છે તે. माज्यधूमोद्गमेन ।। -शकुं० १. अ० । किलासनाशन त्रि. (किलासं नाशयति नश्+णिच् ल्यु) किशलयतल्प न. (किंशलयस्य तल्पम्) नवयसवनी શુદ્ર કોઢના રોગને નાશ કરનારી એક જાતની जनावदी शय्या-मिछानु. वनस्पति. किशारु पुं. 'एस.डी, , तीर, य५६l. किलासिन् त्रि. (किलासमस्त्यस्य इनि) क्षुद्र ओढना | किंशुलुक पुं. मापन 3. રોગવાળું. किशोर पुं. (कश् शब्दे किशोरा० निपातनात् साधुः) सूर्य, किलिञ्च पुं. न. (किल्यतेऽनेन किल्+इन् किलि होलान, घोउनु भय्यु, 47, 4133k 3, चिनोति चि+ड पृषो० मुम्) diसनी 5531, 2215, मनियारथी. ५४२ वर्षनी छोरो- कौमारं पञ्चमाब्दान्तं સાદડી, સુગંધી વાળો, ખજૂરીનાં પાંદડાં તથા વાંસ पौगण्डं दशमावधि । कैशोरमापञ्चदशात् यौवनं च વગેરેની બનાવેલી સાદડી, નાનો લાકડાનો ટુકડો. ततः परम् ।। - भाग० टीका, स्वामिपादः; (त्रि. किलिञ्ज पुं. न. (किलितो जायते जन्+ड मुम् च) किशोर+अच्) ६२० वर्षथी ५४२ वर्षमा अवस्थावा. 6५२नो अर्थ हुमो. किशोरी स्त्री. (किशोर+डोष्) घोउनु अय्यु, १२, किलिजक पुं. (किलिञ्ज+स्वार्थे क) स॥६.31, 2215. शथी त. पं४२. वर्षनी छोरी- भजामस्त्वां गौरी किलिम न. (किल+इमन्) विहानु, वृक्ष- सरलः किलिमं नगपतिकिशोरीमविरतम्-सौन्दर्यलहरी । हिङग+भार्गो तेजोवतीत्वचौ. चरके किष्क् (चुरा, आ. स. सेट किष्कयते) भा२j, 60२ किल्वन् पुं. (किल शौक्ल्ये भावे क्विप् ततोऽस्त्यर्थे विनि) ४२. घो. किष्किन्ध पुं. (किं किं दधाति धा+क पारस्करा० सुट् किल्विना स्त्री. (किल्विन्+ङीप्) घो.. षत्वं मलोपः) ते. नामनी मे. हे, ते. देशमi. आवेदो किल्विष न. (किल्+टिपच्+वुक च्) ५॥५- यज्ञशिष्टाशिनः में पति- औड्रदेशस्थपर्वतविशेषः । सन्तो मुच्यन्ते सर्वकिल्विषैः-भग० ३।१३, अ५२॥३, किष्किन्धा स्त्री. (किष्किन्ध+टाप) Bछन् पर्वतम अन्याय, .२५, भोटो २१५२५, वेहन., पीउ, तिन। આવેલી વાલિ નામના વાનરની રાજધાની. શારીરિક પાપ. किष्किन्धाकाण्ड न. 4.मी.3 PAHLAYL'मानु, ते. नामनु किल्विषिन् त्रि. (किल्विष+णिनि) ५पी, अ५२॥धी, से 5193. ०, अन्याय, दु:0. किष्किन्धाधिप पुं. (किष्किन्धाया अधिपः) dule. नामना. किशर पुं. न. (किं+शृ+अच्+पृषो०) मे तनुं वान२. सुगंधी द्रव्य. किष्किन्धी स्त्री. (किष्किन्ध+गौरा. ङीप) ५. किशरा स्त्री. (किञ्चिच्छृणोति शृ+अच्+टाप्) सा७२, પર્વતની એક ગુફા. vis. किष्किन्ध्य पुं. (किष्किन्ध+स्वार्थे यत्) किष्किन्ध किशरादि पुं. शिनाय, व्या४२९प्रसिद्ध में.08 ____श६ मी. समूड- स च-किशर, किसर, नरद, नलद, स्थासक, किष्किन्ध्या स्री. (किष्किन्ध्य+टाप्) किष्किन्धा २७६ ___तगर, गुग्गुल, उशीर, हरिद्रा, हरिद्रुपी । मो. किशरावत् पुं. (चतुरर्थ्यां मतुप् मस्य वः) स.४२ यां किष्किन्ध्याकाण्ड न. किष्किन्धाकाण्ड २०६ मी. થતી હોય તે દેશ. किशरिक त्रि. (किशरः पण्यमस्य ष्ठन्) (3२ नमाना किष्किन्ध्याधिप पुं. (किष्किन्ध्यायाः अधिपः) સુગંધી દ્રવ્યનો વેચનાર. किष्किन्धाधिप श६ ४२मी.. किशल पुं. न. (किञ्चित् शलति शल्-गतो अच् किष्कु स्त्री. पुं. (किष्क्+ उन्, किम्+के+भु पृषो० मलोपः पृषो० मलोपः) नवी ढूं५५. पारस्क० सुट् षत्वं वा) वेत, मार गर्नु भा५ - किशलय पुं. न. (किञ्चित् शलति शल चलने कयन् । सर्वर्तुगुणसंपन्नां दिव्यरूपा मनोहराम् । दकिष्कुसहस्रां पृषो०) ३५, नवी ठू५५- कुल्याम्भोभिः पवनचपलैः । तां मापयामास सर्वतः ।। -महा० २।१।१९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy