SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ५८२ शब्दरत्नमहोदधिः। [कालकचु-कालखञ्जन कालकचु पुं. (काला चासो कचुश्च) stu (नो मेड | कालकील पुं. (कालं तज्ज्ञानं कीलयति कील+ अण) तनो ४६. ઘોંઘાટ, ઘણા મનુષ્યોનો એકઠો અવાજ, કોલાહલ. कालकञ्ज न. (कालं च तत् कञ्ज च) j-नी.भ, (पुं. कालकील+ कन्) कालकीलकः । નીલપદ્મ. (૫) તે નામનો એક દાનવ. कालकुण्ठ पुं. (कालेन कुण्ठ्यते कुण्ठ कर्मणि घञ्) कालकटङ्कट पुं. (कालरूपः कटङ्कटः) शिव. भाव.. | यमरा४. वैणवीं पणवी ताली खली कालकटङ्कट: महा० कालकुष्ट न. (कालात् कृष्णपर्वतात् कुष्यत् कुष् १३।१७।५७ कर्मणि क्त) पर्वतनी पतनी भाटी. ककुष्ट । कालकण्टक पुं. (काल: कृष्णः कण्टकोऽस्य) मे (न. कालकुष्ट+कन्) - कालकुष्टकम् । तनु stml sienaij ५क्ष. (त्रि. कालः कण्टकः कालकूट न. पुं. (कालस्य मृत्योः कूटः छद्म दूत इव) मे तन२, विष -अद्यापि नोज्ज्ञाति हरः किल यस्य) Musiztuj. कालकूटम्- चौरप० ५०, -न भेतव्यं कालकूटात् कालकण्टकी स्त्री. (काल: जातित्वात् ङीष्) मे. तिर्नु, विषाज्जलधिसंभवात् । -भाग० ८।६।२५, -अहो वृक्ष. (पीतसारः) स्वकीयं स्तनकालकूटं जिघांसयाऽपाययदसाध्वी ।। कालकण्ठ पुं. (कालः कण्ठोऽस्य) शिव, भोर, ४ixन -भाग० ३।२।२३; में -कुरुभ्यः प्रस्थितास्ते ५क्षी, हात्यूडपक्षी, ४... (पुं. कालः कण्ठे) तु मध्येन कुरुजाङ्गलम् । रम्यं पद्मसरो गत्+वा tuो 38. (त्रि. कालः कण्ठः यस्य) 5140 36वाणु. कालकूटमतीत्य च ।। - महा० २।२०।२६, (पुं. काल: स्वार्थे क) -कालकण्ठकः । (पुं. काल+कूट+अण्) 3.. कालकन्दक पुं. (कालं कृष्णसर्प कन्दति स्पर्द्धते । कालकूटक पुं. (कालस्य कूटमिव कायति प्रकाशते काल+कदि+अच् +स्वार्थे कन्) ५५0न सा५. कै+क) १२२४२. वृक्ष -ततो दुर्योधनः पापस्तद्भक्ष्ये कालकर्णिका स्री. (कालस्य कर्णिका इव) हुमाय, कालकूटकम् । विषं प्रक्षेपयामास भीमसेनजिघांसया ।। हुव, सल्या , 8815, मुसीबत. (स्त्री. काल: -महा० १।१२८।४४ कर्णोऽस्याः) ङीप) -कालकर्णी । कालकूटकण्ठ पुं. (कालकूटं कण्ठे यस्य) शिव, मावि, कालकलाय पुं. (कालश्चासौ कलायश्च) 5100 4209u.. कालकूटि त्रि. (कालकूटे भवः इञ्) विषम यन.२. कालकल्प त्रि. (काल+कल्पच्) 18, मृत्यु, समान. कालकृत् पुं. (कालं कालमानं करोति स्वगत्या कालकवृक्षीय पुं. विघा २ ते. नामनामे कृ+क्विप्) सूर्य, ५२भेश्वर, 90331र्नु, वृक्ष, भो२. कालकृत त्रि. (कालेन कृतम्) आणे. ४३९, समये ४३सुं, कालकस्तूरी स्री. (काला चासौ कस्तूरी च) stml -सर्वं कालकृतं मन्ये कालो हि बलवत्तरः -पुराणे; उस्तूरी. (पुं. कालः कृतोऽनेन) सूर्य मार्नु जाउ, समुड સમયની અવધિવાળી મનની એક પીડા. कालका स्त्री. (कालैव कन्) ६६ प्रतिनी ते नमानी उन्या -वैश्वानरसुता याश्च चतस्रश्चारुदर्शना । उपदानवी कालकेय पुं. (कालकायाः अपत्यम् ढक्) 54.5नो पुत्र, ते. नामनी में. हनव... हयशिरा पुलोमा कालका तथा ।। - भाग० ६।६।३२ कालकेशी स्त्री. (काल: केशः इव पात्रादिर्वा यस्याः कालकारित त्रि. (कालेन कारितम्) णे. २८वे. गौरा. ङीष्) मे तनी नीद नामनी औषधि, कालकाल पुं. (कालमपि कालयति कल्+अण्) ५२मे श्व२. કાળા કેશવાળી કોઈ સ્ત્રી. कालकीट पुं. (काल: कीटोऽत्र) ते नामनो में शि. कालक्षेप पुं. (कालस्य क्षेपः क्षेपणम्) समय गुमावतो, (त्रि. कालकीटे भवः अण्) डा032 देशमा थन॥२, ___quoundो -मरणे कालक्षेपं मा कुरु-पञ्च० १.। डोनार. कालखञ्ज पुं. ते. नामनो . हानवनो मेह. कालकीर पुं. (कालः कीरो यत्र) ते. नामनी मे. हे२१. कालखञ्जन न. (कालेन खञ्जति विकृतिं गच्छति कालकीर्ति पुं. (काला कीर्तिरस्य) भारत प्रसिद्ध ते. खज्+ल्युट) यकृत, हयमा २८दोडीन साधा२३५ નામનો એક રાજા. स्थान, oil-यमुना नही. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy