SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ५७० शब्दरत्नमहोदधिः। |कामफल-कामवत् वृक्ष. कामफल पुं. (कामं यथेष्टं फलमस्य) iलान, जाउ, । कामरूपाभिधो देशो गणेशो गिरिमूर्धनि- तन्त्रम् । भडारा, साम्रवृक्ष. (त्रि. कामेन रूपमस्य) पोतानी ६८७प्रभा ३५ कामफला स्त्री. (कामं यथेष्टं फलमस्याः) 31, गर्नु अनार -जानामि त्वां प्रकतिपरुषं कामरूपं मघोनः -मेघ० ६, (त्रि. कामं काम्यं सुन्दरं रूपमस्य) कामबद्ध त्रि. (कामेन बद्धः) म. 43 वांधे, प्रा.तिथी सुं६२, पूबसूरत, अतिशय शोभायमान, हेपावडं - Gij, (न.) वन, स, २७५. कामरूपः कामगर्भः कामवीर्यो विहङ्गमः । - कामभक्ष त्रि. (कामं यथेष्टं भक्षयति) पोते से यादु महा०१४२३१६ હોય તે ખાનાર, ઇચ્છા પ્રમાણે ખાનાર. कामरूपिन् (कामं काम्यरूपमस्त्यस्य प्राशस्त्येन इनि) कामम् अव्य० (कम्+णिङ्+अमु) सत्यंत अतिशय, શ્રેષ્ઠ રૂપવાળું, સુંદર રૂપવાળું, સ્વેચ્છાએ યથેષ્ટ રૂપ अनुमति -महाभागः कामं नरपतिरभिन्नस्थितिरसौ । धा२४॥ ४२८२ -सर्वंमाशु निचेतव्यं हरिभिः कामन कश्चिद् वर्णानामपथमपकृष्टोऽपि भजते ।।-शाकु० रूपिभिः-रामा० (पुं. कामं यथेष्टरूपं यस्य) विद्याधर. ५. अङ्के, स्वी51२, पू[त, असूया, 51म. अनुमति, कामरूपिणी स्त्री. (कामं यथेष्टरूपं ङीप्) सासंघ સ્વચ્છેદ એવા અર્થમાં વપરાય છે. કામના, રૂચિ वनस्पति. अश्वगंधा. મુજબ, ઇચ્છાનુસાર, સંમતિપૂર્વક ચાહવું, कामरेखा स्त्री. (कामानां कामव्यापाराणां रेखा+ (स्वीकृतिसूय अव्यय) - मनागनभ्यावृत्त्या वा कामं पङ्क्तिर्यत्रलस्य रः) वेश्या, Rst. क्षाम्यतु यः क्षमी-शिशु० २।४३; नि:संह -कामं न तिष्ठति मदाननसंमुखी सा भूयिष्ठमन्यविषया न तु कामल त्रि. (कम्+कलच्) 51मी, मु, मनावाणु. दृष्टिरस्याः - माथि ६२७८ - काममामरणात् तिष्ठेत् (पुं. कम्+आधारे कलच्) वसंत, (पुं. कस्य गृहे कन्यत्मत्यपि, न चैवैनां प्रयच्छेत् तु गुणहीनाय जलस्य अमलो असम्बन्धो यत्र) सू.डी.- 40. विनul कर्हिचित् ।। -मनु० ७८१ भीन, भरुहेश-मा२॥3, ते. नामनी मे. रोग - काममह पुं. (कामस्य महः यस्मिन्) थैत्र मासमा तण्डुलीपक गोक्षुरमूलं पीतं पयोऽन्वितम् । कामलाકરવા યોગ્ય કામદેવનો મહોત્સવ, ચૈત્ર માસની दिहरं प्रोक्तं मुखरोगहरं तथा ।। - गारुडपु० १८८ । पौभासी.. कामलता स्त्री. (कामस्य लतेव तद्गुणभूयिष्ठत्वात्) काममालिन् पुं. (कामस्य महः यस्मिन्) पति, पुरुषायन, लिंग. गए. कामला स्री. ते नामनो मे रो, भयो -कामला काममुद्रा स्त्री. तंत्रशस्त्र प्रसिद्ध में ५२नी मुद्रा. ___ बहुपित्तैषा कोष्ठशाखाश्रया मता । कालान्तरात् काममूढ पुं. (कामेन मूढः) प्रेमथी. भावित, प्रेमी छा स्यात् कुम्भकामला ।। - माधवाकरः । माइष्ट -काममोहितः । कामलाक्षि स्त्री. (कामं यथेष्टं लाति आकर्षति ला+क कामभूत त्रि. (कामेन भूतः मूच्छितः) 50म.थी. भूछा तादृशमक्षि यस्याः षच समा० षित्वात् ङीष्) । પામેલ. કરનારી દેવીની એક મૂર્તિ. कामयमान त्रि. (कम्+णिङ्+शानच्) मु, मनाuj. | | कामलायन पुं. (कमलस्य अपत्यं पुमान् फक्) 640 तु, यातुं, भासत. નામના મુનિ. कामया अव्य. भारे भाटे, भारे वास्ते. कामालिका स्त्री. (कस्य जलस्यामलोऽसम्बन्धोऽकामयान त्रि. (कम्+णिच्+शानच्) कामयमान श | स्त्यस्यठन्) . तनु धान्य, 3ion, महिरा. भी -कामयानसमवस्थया तुलाम्-रघु० १९।५० कामलिन् पुं. (कमलेन वैशम्पायनान्तेवासिभेदेन कामयितृ त्रि. (कम्+णिच्+तृच्) तुं, यातुं, प्रोक्तमधीयतेणिनि) मद नामना वैशम्पायनना शिष्ये प्रीति. रामतुं, मु. બનાવેલ શાસ્ત્ર ભણનાર. कामरूप पुं. ते. नामना. म. देश-5महेश, ciumना | कामवत् त्रि. (कामोऽस्त्यस्य मतुप् मस्य वः) मनावाणु, પશ્ચિમ ભાગમાં આસામ પ્રાંતનું એક ગામ - | વિષયભોગ કરવાની ઇચ્છાવાળું. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy