SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ५६२ शब्दरत्नमहोदधिः। [काण्डकार-काण्डेरी काण्डकार पुं. (काण्डं कीरति विस्तारेण कृ+ण्वुल्) | काण्डरुहा स्त्री. (काण्डात् रोहति रुह+क) 5, वनस्पति, सोपारीनु, जाउ, सोपारी, पानी मनावना२. (त्रि. -कटुकी, कटुरोहिणी । काण्डं करोति कृ+ण्वुल) -काण्डकरः । काण्डर्षि पुं. (काण्डस्य वेदभागस्य ऋषिः तदधिकारेण काण्डकीलक पुं. (काण्डे कोलमिवास्य कप्) हो, विचारकः) वन विभाग-हो. वि. वि.य.२ ४२८२ લોધરનું ઝાડ. જૈમિનિ વગેરે ઋષિ. काण्डगण्ड पं. (काण्डेन गण्डयति गुडि वेष्टने अण्) | काण्डलाव (काण्डं लनाति ल+अण उप. स.) वक्षनी એક જાતનું ઘાસ. euvोने सपना२. (काण्डं लवितुम् अण) २ काण्डगोचर पुं. (काण्डस्य बाणस्य गोचर इव કાપવાને માટે. गोचरोऽस्य) नाराय नामनु, सोvi.30. , मे. काण्डवत् पुं. (काण्डोऽस्त्यस्य मतुप्) ३६४, १२ सस्त्र. ધારણ કરનાર, બાણને ધારણ કરનાર. काण्डणी स्त्री. (काण्ड+नी+क्विप्) में तनो छो3, काण्डवल्ली स्त्री. (3वे, काण्डमध्या श६ मो. ॐने. रामती छ. -सूक्ष्मपर्णी. काण्डवारिणी स्त्री. (काण्डान् रिपुबाणान् वारयति स्मरणेन काण्डतिक्त पुं. (काण्डे तिक्तः) वनस्पति, शमातुं ___ तृ+णिच् +णिनि) स्प? हुनु, मे. नाम. हिवा. -भूनिम्बः, काण्डतिक्तकः । __ -महागजघटाटोपसंयुगे नरवाजिनम् । स्मरणाद् वारयेत् काण्डधार पुं. (काण्डं धारयत्यत्र धृ+णिच् आधारे अच्) ___ बाणान् तेन सा काण्डवारिणी- देवीपु० ४५ अ० ते नमानी से देश. (त्रि.) उधार देशमा काण्डवीणा स्त्री. (काण्ड इव स्थूला वीणा) यांनी. બાપદાદાઓથી રહેનાર. काण्डनी स्री. (काण्ड+नी+क्विप्) तन वी, भोटी. वी., (काण्डी चासौ वीणा च) 40वनस्पति. भयवी॥ -शरकाण्डमयीवीणाः काण्डवीणाः-कर्कः । काण्डनील पुं. (काण्डे नील: कीटाकलनात्) वृक्ष. काण्डसन्धि पुं. (काण्डस्य सन्धिः) अन्थि, ५, i8. काण्डपट पुं. (काण्ड इव पटः) तं वगैरेने. ३२dो. काण्डस्पृष्ट त्रि. (स्पृष्टं गृहीतं काण्डं येन) धनुषलाए। वी2uman भाटेना. ५७, नात.- काण्डपएक: २५. ४२नार, धनुष-पाए॥ २जेल छे त . (पुं.) -उत्क्षिप्तकाण्डपटकान्तरलीयमानः-शिशु० શસ્ત્ર ઉપર જીવનાર. काण्डपुङ्खा स्त्री. (काण्डस्य शरस्य पुको यस्याः) काण्डहीन न. (काण्डेन हीनम्) में तनी भोथ - શરપંખાવૃક્ષ, સરપંખો. __ भद्रमुस्ता । काण्डपुष्प न. (काण्डात्पुष्पमस्य) द्रोवृक्षन, पुष्प. | काण्डिका स्त्री. (काण्डोऽस्त्यस्य टञ्) 51. नामर्नु काण्डपुष्पा स्त्री. (काण्डात्+पुष्पमस्याः टाप्) 2.5 तनु, એક જાતનું ધાન્ય, એક જાતની કાકડી. ॐ3, द्रो वृक्ष. काण्डिन् त्रि. (काण्डः गुल्मोऽस्त्यस्य प्राशस्त्येन इनि) काण्डपृष्ठ न. (काण्डः वृक्षस्कन्ध इव पृष्ठमस्य) શ્રેષ્ઠ ગુચ્છાવાળું. भोटी. पी.84lj धनुष्य वगैरे. (त्रि. काण्डः पृष्ठे काण्डीर पुं. (काण्डो बाणोऽस्त्यस्य इत्वर्थे इरच्) १८३५ यस्य) शस्त्र 43 ®वना२ सिपाही योद्धो को३, सस्त्रने धा२५५ ७२नार, ती४ -काण्डीरः खागिकः શસ્ત્ર વડે લડનાર, શસ્ત્ર ઉપર જીવનારી એક જાતિ. शाङ्गी-भट्टिः ४१० ।। (पुं.) वेश्यापति, हत्तपुत्र, पाणेसो पुत्र. काण्डीरी स्त्री. (काण्डिर+ङीप्) भाष्ठL. काण्डभङ्ग पुं. (काण्डस्य भङ्गः) 30k cial j, काण्डेक्षु पुं. (काण्डे इक्षुरिव) 51. मनु, घास.. . અસ્થિભંગ. कोकिलाक्षस्तु काकेक्षुरिक्षुरः क्षुरकः क्षुरः । भिक्षुः काण्डमध्या स्त्री. siउवेदनामनी.व-सत, -काण्डवल्ली काण्डेक्षुरप्युक्त इक्षुगन्धेषुवालिका ।। -भावप्र० श०६९ो . काण्डेर पुं. (काण्ड+ईरच्) मे तन २॥४. काण्डरुह त्रि. (काण्डात् रोहति रुहक) Muvial. काण्डेरी स्त्री. (काण्डं बाणाकारं इर्ते ईरङ् गतौ गना२. अण्+ङीप्) und. नामर्नु वृक्ष... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy