SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ कल्पद्रु-कल्पष शब्दरत्नमहोदधिः। ५४७ कल्पद्रु पुं. (कल्पश्चासौ द्रुश्च) यवृक्ष., dilछत. इण | कल्पवृक्ष पुं. (कल्पश्चासौ वृक्षश्च) कल्पतरु श६ आपनार वृक्ष -कल्पद्रु-चिन्तामणिषु स्पृहातिः मा. नमस्ते कल्पवृक्षाय चिन्तितानप्रदाय च । रत्नाकरञ्च० कल्पद्रुमः । -नाबद्धं कल्पद्रुमतां विहाय विश्वंभराय देवाय नमस्ते विश्वमूर्तये ।। - दानसागरे जातं तमात्मन्यसिपत्रवृक्षम्-रघु० १४।४८; - कल्पसूत्र न. (कल्पस्य वैदिककर्मानुष्ठानस्य प्रतिपादकं सकलार्थिसार्थ-कल्पद्रुमः पञ्च० १ सूत्रम्) मादायन' 'मास्तम' को बनावस. कल्पन न. (कलप्+ ल्युट) छ, tuj, तर.. વૈદિક કર્મના અનુષ્ઠાનનું પ્રતિપાદન કરનાર સૂત્રગ્રંથ. (न. क्लृप्+णिच्+ल्युट) २यना, विधान, २५, | कल्पान्त पुं. (कल्पस्य अन्तो यत्र) प्रलय - निश्चय, 12501, 15, शिल्प वगैरे जियान ४२. कल्पान्तक्रूरकेलि: ऋतुक्रदनकरः कृन्दकर्पूरक्रान्तिःकल्पना स्त्री. (क्लृप्+णिच्+भावे+युच्) २यना, विधान, । उद्भटः, -उपवासरताश्चैव जले कल्पान्तवासिनः । - रामा० ३।१०।४ विया२, (कल्पनाया अपोढः), य.34 भाटे थाने. कल्पान्तस्थायिन् त्रि. (कल्पान्ते तिष्ठति) प्रय51. તૈયાર કરવો, નૈયાયિક મતે વ્યતિરેકવ્યાપ્તિ જ્ઞાનને સુધી રહેનાર. આધીન એક અનુમાન, મીમાંસક અને વેદાન્તિમતે कल्पित त्रि. (क्लप+णिच्+क्त) रथित, sele - અથપત્તિરૂપ પ્રમાણ, તર્ક, ભૂષણ, અટકળ, વેદાન્ત ब्रह्मादितृणपर्यन्तं मायया कल्पितं जगत् । - સિદ્ધાંતમાં પ્રપંચનો બ્રહ્મમાં કલ્પનારૂપ આરોપ કરવો, महानिर्वाणोक्तात्मज्ञानकल्पे, भानुमान ४२, सिद्ध भाव, स्थि२ ४२ - अनेकपितॄणां तु पितृतो કરેલું, આરોપિત કરેલું, વ્યંજિત, કૃત્રિમ સંજ્ઞાથી કહેલ भागकल्पना-याज्ञ० २।१२० - अधिष्ठानावशेषो हि कल्पितवस्तुनः-सूतसं० । कल्पनाकाल त्रि. (कल्पनायाः काल इव कालो यस्य) (૬) યુદ્ધ માટે અથવા બેસવા માટે તૈયાર કરેલો અસ્થિર, તત્કાળ નાશ પામનાર, અસ્થિર હરકોઈ हाथ.. પદાર્થ, અથવા સંકલ્પ-વિકલ્પની પેઠે એકદમ જલ્દી | | कल्पितार्ध त्रि. (कल्पितोऽर्थो यस्य) ने अ पवानो નાશ પામે તેવું. વિચાર કર્યો છે તે. कल्पनी स्त्री. (कृप् छेदने करणे ल्युट्+ङीप्) त२ | कल्पिन् त्रि. (कल्पयति कृप+णिच्+णिनि) २यनार, કાતરવાનું સાધન. ल्पना ४२।२, वेष. १२॥२, (पुं.) 31.म., नापित. कल्पपादप पुं. (कल्पश्चासौ पादपश्च) suवृक्षः, -मृषा कल्प्य त्रि. (कृप्+णिच्+यत्) २थवा योग्य, पन। न चक्रेऽल्पितकल्पपादपः-नैषध० १।१५; महान २वा योग्य, सायरवा योग्य - कालोपતરીકે આપવાનું સોનાનું વૃક્ષાકાર કોઈ દ્રવ્ય - पन्नातिथिकल्प्यभागम्-रघु० ।। कल्पद्रुमः - कल्पद्रुमोऽद्य फलितो लेभे चिन्तामणिर्मया- कल्मन् न. (कर्मन् रस्य ल:) , म, या, इति. संग्रहः । २. कल्पपाल पुं. (कल्पं सुराविधानकल्पं पालयति) मध. कल्मलि पुं. (कलयति अपगमयति मलम् पृषो०) ते४, प्र.श. વેચવાનો ધંધો કરી ગુજરાન ચલાવનાર, શૌડિક, कल्मलीक न. (कलयति अपगमयति मलम् पृषो०) दा. જ્વલંત તેજ कल्पलता स्त्री. (कृप्+णिच्, कर्मणि अच्+लता) विus कल्मष त्रि. (कर्म-शुभकर्म स्यति सो+क षत्वं रस्य ल:) वतो, रिछत ३० ॥५॥ सता -नानाफलैः फलति भलिन -न हि कञ्चेन पश्यामो राघवस्यागुणं वयम् । कल्पलतेव भूमिः भर्तृ० २।४६; माहान. तरी3 दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ।। - આપવામાં આવતી એક સુવર્ણની બનાવેલી લતા, - रामा० २।३६।२७, थनो छेउट, भेडं, पापी - कल्पलतिका । व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते-मनु० । (न.) कल्पलतादान न. (कल्पलतायाः दानम्) ते. नामर्नु ५५, भेला, -स हि गगनविहारी कल्ममषध्वंसकारीએક મહાદાન. हितो० १।२९. (पुं.) ते. नामर्नु म. न.२.७, योतिषकल्पवर्ष पुं. ते नामनी में. या६५. શાસ્ત્ર પ્રસિદ્ધ એક મહિનો. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy