SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ५२८ कर्कराल पुं. (कर्करः सन् अलति अल्+अच्) गूंथना वाज, यूर्णहुन्त कर्करिक स्त्री. ( कर्कर + इकन्) शरीर, हे. कर्करिका स्त्री. (कर्कर इव अस्त्यस्याः अच् संज्ञायां कन् अत इत्वम् ) नेत्रमां आवती ज२४नो रोग. कर्करी स्त्री. ( कर्क हासं राति रा+क गौरा० ङीष् ) पाशी ભરવાનું નાલવાળું પાત્ર, ઝારી વગેરે, ઘી વગેરે પક્વ દ્રવ્યને બહાર કાઢવાનું સાધન, નાળચાવાળું પાત્ર. कर्करीक:- कर्करीका । कर्करेट पुं. ( कर्क कर्कति शब्दं रेटत्यस्मात् रेट् अपादाने घञ्) गजे हाथ भूडी घड्डी भारवी ते अर्ध यन्द्र, કોઈ પણ પદાર્થરૂપ પંજો નાખતાં જે આકાર થાય छे ते (गलाटूयो) खेड कर्करेटु पुं. (कर्केति शब्दं रेटति रेट् + उन्) भतनुं पक्षी (25टिया). कर्कश पुं. (कृञ् हिंसायां विच् कः सन् कशति कर्कः अच्, कर्क् + लोमादि, श, करे कशति कश् शब्दे अच्) पिलानुं वृक्ष, तभ्नुं आउ, शेरडी, तलवार, ખગ, ચિકિત્સામાં ઉપયોગી વીસ ગુણોમાંનો એક गुश, असम (त्रि.) १६२ - ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः कुमा० ३।२२, -हरे: कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ - रघु० ३।४५, साहसिद्ध, प्रखंड -तस्य कर्कशविहारसंभवम्-रघु० ९, ४४५ स्पर्शवाणुं, ई२, निर्द्वय तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः । -रामा० ५।४९।५; अत्यंत दुर्योध - तर्के वा मृशकर्कशे मम समं लोलायते भारती - प्रसन्न० ४ कर्कशच्छद पुं. (कर्कशः छदः पर्णमस्य ) (शाओ2) - वृक्ष, पटोल वृक्ष, घोषातडीनुं वृक्ष- कर्कशच्छदा । कर्कशता स्त्री. (कर्कशस्य भावः तल् + त्व) घातडीपशु, शब्दरत्नमहोदधिः । निर्दयपणुं, उठोरता, साहसिङता. -कर्कशत्वम् कर्कशदल पुं. कर्कशच्छद शब्द दुख.. कर्कशदला स्त्री. कर्कशच्छदा दुख.. कर्कशवाक्य न. ( कर्कशं वाक्यम्) ४४२ वाऽय, दूर वाय, निष्ठुर वयन. कर्कशा स्त्री. ( कर्कश +टाप्) भृंगली जोरनुं जाउ, लघु મરડાશીંગીનું ઝાડ. कर्कशिका स्त्री. (कर्कश संज्ञायां कन् + अत इत्वम् ) જંગલી બો૨નું વૃક્ષ. कर्कशिमन् पुं. कर्कशता - शब्६ दुख.. Jain Education International [कर्कराल - कर्चूर कर्कसार न. ( कर्क: कठिनः सारो यस्य) ६हींथी भेजवेसो साथवी -करम्भम्. कर्कारु पुं. (कर्क हासं श्वेततां ऋच्छति ऋ + उण्) नानुं डोजु, अणगडानो वेलो -कुष्माडः, -एर्वारुकं सकर्कारु संपक्वकफवातकृत् । सक्षारं मधुरं रुच्यं दीपकं नातिपित्तलम् ।। सुश्रुते ४६ अ० कर्कारुक पुं. (कर्क हासं कर्क + + ऋ + उकञ) वेसो, त्रपुषेर्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि । ककिं पुं. ( कर्क इकन् ) ४ईराशि-योथी राशि. कर्की स्त्री. (कर्क + ङीप् ) कुष्माण्डी- वनस्पति, जानी वेलो. जानी कर्केतन पुं. खेड भतनुं रत्न वायुर्नखान् दैत्यपतेर्गृहीत्वा चिक्षेप संपद्य वनेषु दृष्टः । ततः प्रसूतं पवनोपपन्नं कर्केतनं पूज्यतमं पृथिव्याम् ।। - गारुडे ४६ अ० कर्कोट पुं. ( कर्क + ओट) खा नाग नायमाथी खेड નાગ નાયકનો ભેદ, બીલીનું ઝાડ, ફૂલવાળો એક भतनो वेसो, डोडां.. कर्कोटक पुं. (कर्कोट+कन्) उपरनो अर्थ, इंडोडा વનસ્પતિ, શેરડી, બીલીનું ઝાડ કટ્ટુપુત્ર નાગરાજ विशेष - ऐरावतस्तक्षकश्च कर्कोटक-धनञ्जयौ । - महा० १1३५1५ कर्कोटकी स्त्री. (कर्कोटक + ङीप) डोउानो वेलो. कर्कोटकी फलं कुष्ठहल्लासारुचिनाशनम् । वैद्यके । कर्कोटकीफल न. ( कर्कोटक्याः फलम् ) डंडोडु. कर्कोटवापी स्त्री. (कर्कोटनागवासेन कृता वापी) अशी भां આવેલું એક તીર્થ. कर्कोटिका स्त्री. (कर्कोट : स्वार्थे कन् अत इत्वम् ) पीतघोषा वृक्ष, डोडानुं आउ. कर्त्यादि पुं पाशिनीय व्याडरश प्रसिद्ध खेड शब्द समूह - यथा - कर्की, मध्नी, मकरी, कर्कन्धू, करीर, कन्दुक, करण, बदरी, कर्कप्रस्थ । कर्ष् (भ्वा० पर० सेद-कर्धति) ४, गमन खु. कर्चरिका खी. ( कर्च्चरी + कन् टाप्) खेड भतनी पुरी, ज्योरी. - कर्चरी स्त्री. (कं जलं चुर्यतेऽत्र चुर् पृषो क गौरी ङीष् ) पाश्चात्य भाषा प्रसिद्ध भेड द्रव्य, ज्योरी. कर्चूर न. (कज्ज् + ऊर् पृषो०) सोनुं, सुवर्ण, अजरयित्रो वर्षा, रराज कर्चूरपिशङ्गवाससः- शिशु०, हडताल. (पुं.) वनस्पति- म्यूरो, शही. (त्रि.) अजरचित्रा रंगवामुं. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy