SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ५२६ शब्दरत्नमहोदधिः। [करुणा-कर्क ध्या भी. महाभा. विमनायते यदैक स्तदा भवेत् करुणविप्रलम्भाख्यः ।। | करूषाधिप पुं. (करूषाणामधिपः) 6५२नी सार्थ. मी. -सा० द०३।१९३ ___ -करूषाधिपतिः । करुणा स्री. (कृ+उनन्+टाप्) या, ५.२. मनु । | करेट पुं. (करे अटति अट्+अच् अलुक्) नम.. ७२५॥ ७२वानी. ६२७ -करुणाविमुखेन मृत्युना हरता | करेटव्या स्त्री. (करे अटनं व्ययति-व्ये+ड टाप) में वद किं न मे हृतं त्वया-रघु० ८।६७, -कूटस्था ___ तर्नु पक्षी. करुणा कान्ता कूर्मयाना कलावती-काशीखण्डे करेटु पुं. (केन मस्तकेन रेटति-रेट+कु) 3 Ldk २९१४३; -प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा पक्षी.. -मेघ० १३ करेणु पुं. (के मस्तके रेणुरस्य वा) हाथी. करेणुरारोहयते करुणात्मक त्रि. (करुण आत्मा यस्य कप्) यावाणु, निषादिनम्-शि० १२।५; ७३४नु, जा3, 500Lt२ वृक्ष. रुयुत, यापु. -त्रस्तः समस्तजनहासकरः करेणोः-शिशु० । (स्त्री. के करुणानिधान त्रि. (करुणायाः निधानः) हयाना मार, मस्तके रेणुरस्याः ) 4250. -यथा नादः करेणूनां बद्धे महति कुञ्जरे -रामा० २।४०।२९, -ददौ रसात् करुणानिधि पुं. (करुणा निधीयतेऽत्र) 6५२नो अर्थ पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः-कुमा० ३।३७, तनी सीपछि. करुणापर त्रि. (करुणायां परः) अत्यंत ध्या. करेणुका स्त्री. 6५२नो. . हुमो. करुणामय त्रि. (करुणा+प्राचुर्यार्थे मयट) याuj. - करेणुभू पुं. (करेणौ भवति भू+क्विप्) स्ति... काकुत्स्थं करुणामयं गुणनिधिं विप्रप्रियं धार्मिकम् પ્રવત્તવનાર પાલકાપ્ય મુનિ. (ત્રિ.) હસ્તીથી ઉત્પન્ન थयेडं. करुणामयी स्त्री. (करुणा डीप) अत्यंत ध्याणु अवी. करेणुमती स्री. पाय. ५isोमiना . न.सिनी स्त्रीनु, नाम. ओई स्त्री.. करेणुसुत पुं. थीमान विनन. 191२ पाप्य करुणाई त्रि. (करुणयाऽऽर्द्रः) 300 43 भानु, थये, ___ मुनि. -करेणुभू याणु, ध्यायुत.. करेणुवर्य पुं. (करेणुषु वर्यः) &थामा माटो थी, करुणाविप्रलम्भ पुं. (करुणारसयुक्तो विप्रलम्भः) श्रेष्ठ हाथी.. युत विप्रांम शृंगार.. करेणू पुं. थी (स्त्री.) Clil. करुणावेदिता स्त्री. (करुणावेदिनो भावः तल्-त्व) करेनर पुं. (तुरुष्कनामगन्धद्रव्ये) 5 1.5२k तुरू ६याणुj, 36.uयुत५j. -करुणावेदित्वम् । ___ नामर्नु सुगंधी द्रव्य, सेवारस.. करुणिन् त्रि. (करुणाऽस्त्यस्य इनि) ह्याणु, इायुत. करेन्दुक पुं. (करेण किरणेनेन्दुरिव कायति कै+क) करुणी स्त्री. १ देशमा प्रसिद्ध थेसऊ3. એક જાતનું ઘાસ. करुत्थाम पुं तनामनो मे २0% -दुष्यन्तस्य तु | करोट न. (के शिरसि रोटते रुट धुतो अच्) भाथानी दायादः करुत्थामः प्रजेश्वरः-हरिवंशे० ___ोपरी, वा, पात्र.. करुन्धम पुं. तु सुसमा पहा थयेटत नामनी मे. करोटक पुं. मे तन नगनो मेह. 11. करोटि स्त्री. (करोट +इन्) भाथानी 10५२ -वपुषि करुम पू. मे तनो पि.शाय. भटकरोटिन्यस्तकीलालसिन्धुः- धनंजयवि०, 41350, करू स्त्री. (कृ हिंसायाम्+ऊ) tuj, पेट, तर, पात्र. डात.रे. करोटी स्त्री. (करोट वा ङीष्) 6५२नो. स. एम. करूष पुं. (कृ+ऊषन्) ते मनो मे शि. करोत्कर पं. हुक्ष्म ४२१. ४२ वो ते, ४२६स्तीथी ४२ करूषज पुं. (करूषदेशे जायते जन्+ड) रूप देशनो सवात. २५% इतव.. कर्क (सौत्र० भ्वा० पर० सेट-कर्कति) सj. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy