SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ कय-करघर्षण] शब्दरत्नमहोदधिः। ५१९ कय त्रि. (किम् पृषो० वेदे कयादेशः) किं २०६८ | करकलश पुं. (करः कलश इव) ५. नवा माटे समi, शु. હાથનો ખોબો કર્યો હોય તે હાથરૂપ કળશ. कयस्था स्त्री. (कं जलं तस्य स्रोत इव याति क+या+ड करका स्री. (कृणोति हिनस्ति आम्रादिफलं कृञ्+वुन्) तथा सती तिष्ठति स्था+क टाप्) डोदी नामनी व२साम 4.30 -तान् कुर्वीथास्तुमुलकरका वनस्पति. वृष्टिहासावकीर्णान्-मेघ० ५६; मे पक्षी. कयाधू स्त्री. भासु२ नमाना हैत्यना उन्या, ठे | करकाज त्रि. (करकातो जायते) १२साहन ४२माथी હિરણ્યકશિપુની પત્ની હતી. થનાર પાણી, કરાથી ઉત્પન્ન થનાર. कर पुं. (कीर्यते विक्षिप्यतेऽनेन कृ करणे अप्) डाथ, करकाम्भस् पुं. न. (करकायाः इव शीतलमम्भो यस्य) -करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम्-श० नाजाय२र्नु, जाउ, नाजाय२र्नु प.. ११२४, पाथी.नी. Va -सेकः सीकरिणा करेण विहितः करकायु पुं. धृतराष्ट्रनो ते. नामनी मे पुत्र -उग्रायुधो उत्तर० ३।१६, 3२५८ -तीक्ष्णः पटुर्दिनकरः करैस्तापयते बलाकी च करकायुर्विरोचनः-भा० आ० अ० ३९ जगत् । -रामा० ६।११।४४, -यमुद्धर्तुं पूषा व्यवसित करकासार पुं. (करकाया आसारः) रानी वृष्टि, इवालम्बितकरः- विक्रम० ४।३४, २०%४२ - रानी. १२.६, शिलावृष्टि. यथाल्पाल्पमदन्त्याद्य वायोकोवत्सषट्पदाः । तथा करकिसलय पुं. न. (करः किसलयमिव) ओम &थ, ल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाऽब्दिकः करः ।। - दूं५५ सेवा ll -करकिसलयतालैर्मुग्धया नय॑मानम्मनु० ७।१२८, उस्त नक्षत्र. (त्रि. करोति कृ+कर्तरि उत्तर० ३।१९ ट) ४२८२ -दिवाकर, निशाकर. (पुं. द्वि.) बेनी करकुड्मल न. (करः कुड्मलमिव) थनी. २४inी, સંખ્યાની સંજ્ઞા. करक पुं. न. (किरति विक्षिपति जलमस्मात् करोति સંકોચેલી આંગળીઓવાળો હાથ. जलमत्र वा कृ वा कृ+वुञ्) संन्यासी., यति ३नु, करकृष्णा स्त्री. आणु ७२. करकोष पुं. (करयोः कोष इव) icी, मोमो. જલપાત્ર, દાડમનું ઝાડ, એક જાતનું પક્ષી, મેઘનો ७. -तान् कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान् करग्रह पुं. (करो गृह्यतेऽत्र ग्रह आधारे अप्) विवाह, मेघ० ५४, ४२महान जाउ, रानो ४२ -हिरण्मयैश्च -सा गुणमयी स्वभावस्वच्छा सुतनुः करग्रहायत्ताकरकैर्भाजनैः स्फाटिकैरपि -रामा० ५।१४।४८; &ाथ, आर्यासप्तशती -६०३; -सकरग्रहं सरुदितं साक्षेप ખાખરાનું ઝાડ, કોવિદાર વૃક્ષ, બોરસલીનું ઝાડ, सनखमुष्टिसजिगीषम्-आर्यासप्तशती ६२९; &ाथथी ३२७॥नु, आ3, 3भएदु, . 'उपवीतमलङ्कारं स्रजं घा२१, २, प्रो . पासेथी ४२ वा. -करग्रहण. करकमेव च"-मनु० ४।६६ । करग्रहारम्भ पुं. (करग्रहस्य प्रजाभ्यः करादानस्यारम्भः) करकङ्कणन्याय पुं थम २९दा ने भारसी. 10. पासेथी १२ वानी आम -कुर्यादनुक्तानि બતાવવાની ન હોય' એ સૂચવનારો દષ્ટાંતરૂપ ન્યાય. समीहितानि करग्रहारम्भमपि प्रजाभ्यः ज्योतिषम्, करकच पुं. योतिषशास्त्र प्रसिद्ध में योग -यथा - - વિવાહનો આરંભ. शनिभार्गवजीवज्ञकुजसोमार्कवासरे । षष्ठादितिथयः । करग्राह पुं. (करस्य ग्राहः) मत२, पति. (त्रि.) &ाथ सप्त क्रमात् करकचाः स्मृता०-ज्यो० ગ્રહણ કરનાર, રાજાનો કર વસૂલ કરનાર. करकच्छपिका स्त्री. (करे स्थिता कच्छापिका कच्छप- करग्राहिन् त्रि. (करं गृह्णाति कर+ग्रह+णिनि) &ाथ स्तदाकारोऽस्त्यस्याः) तंत्रशास्त्र प्रसिद्ध मुद्रा. પકડનાર, હાથ ગ્રહણ કરનાર, રાજાનો કર લેનાર. करकण्टक पुं. न. (करस्य कण्टक इव) नम. __ (पुं.) भतार, पति. करकपात्रिका स्त्री. (करकः कमण्डलुरूपा पात्रिका) करघर्षण पुं. (कराभ्यां घृष्यते असौ घृष्+कर्मणि કમંડળરૂપ પાત્ર, કમંડલુ જેવું પાત્ર. ल्युट) ६. वयोववान डायरवैयो, ६. दोवान करकमल न. (कर इव कमलम्) तभ - साधन. (न. कराभ्यां घर्षणम्) डायने यसवारे करकमलवितीर्णैरम्बुनीवारशष्पैः -उत्तर० ३।२५ । डाय 43 योण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy