SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ कपालसन्धि-कपिध्वज] शब्दरत्नमहोदधिः। ५११ कपालसन्धि २५%8.2ीमा ५२२५२ से.म.त. 25 द. | कपिकोलि पुं. (कपीनां प्रियः कोलिः) भे.. नी. કરાર થયો હોય તે. स, मोरीन, जार, मी२७. कपालस्फोट पं. भाथाट: भाथा. कपिचूडा स्त्री. (कपीनां चूडेव) LALत. वृक्ष, २ially, कपालाधिकरण पुं'मिनीयसूत्र'मi j, . __ 3, ली. wil. અધિકરણ. कपिचूत पुं. (कपीनां चूत इव प्रियत्वात्) 6५२नो कपालि पुं. (कं ब्रह्मशिरः पालयति पाल्+इ) माव. अर्थ मी. -कपालि त्रिपुरान्तकम्-भा० स० अ० ४५; -करं कपिज पुं. (कपेः शिलाया जायते ज्+न्ड) शिलारस, कर्णे कुर्वत्यपि कपालिप्रभृतयः-गङ्गा० शिवाति. कपालिक त्रि. (कपालाधारे भोजिनि जातिभेदे) पासमा कपिजनिका स्त्री. (कपेर्जधैव जङ्घा यस्याः संज्ञायां कन्) ભોજન કરનાર. में तन 131, घामे. कपालिका स्त्री. (कपाल अल्पार्थे कन् अत इत्वम्) | कपिञ्जल पं. (कपिरिव जवते, ईषत् पिङ्गलो वा मागेला भाटीन वासरानी 8080, 814 -महीघटत्वं ___ कमनीयं शब्दं पिञ्जयति इति वा) यात ५क्षी, घटतः कपालिका कपालिकाचूर्णरजततोऽणुः । धोतीत२ -कपिजल इति प्राजैः कथितो गौरतित्तिर:वैद्यशास्त्र प्रसिद्ध में 4.51२नो इतरोग -कपालेष्विव | भावप्र०, तेतर, अयो. दीर्यत्सु दन्तानां सैव शर्करा ।। कपिजलन्याय पुं. भीमसास्त्र' प्रसिद्ध महत्पनी कपालिन् पुं. (कपालमस्त्यस्य इनि) महावि, शिव. - ત્રિત્વ સંખ્યાપકતા સિદ્ધ કરનારો એક પ્રકારનો कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः- हठयोग न्याय. दीपिका १७। (त्रि.) १८५२ ५।२५४२॥२- कपालि कपितैल न. (कपिभिः शिलायाः दारणेन निष्पादितं तैलम्) वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः - शिलारस. -सिह्वाकस्तु तुरुस्कः स्याद् यतो यवनदेशग: कुमा० ५।७८ । (स्त्रियां ङीप्) कपालिनी हुहवी, । कपितैलं च संख्यातं तथा न कपिनामकः ।। . भवानी. भावप्र० कपि पुं. (कम्पते यः सदा कपि चलने कपि+इ | कपित्थ पुं. (कपिस्तिष्ठत्यत्र तत्फलप्रियत्वात् स्था+क नलोपश्च) वान२. -कपेरत्रासिषनर्नादात-भट्टिः १११, पुषो०) डानं. 3. (न. कपित्थस्य फलं अण) शिलारस, नाराय। -सनात् सनातनतमः कपिल: कपिरव्ययः-महा० १३ १४९।१०९, १२राड, भामणानु ___ोहान1 जाउनु, ३१, आई -त्रिरात्रान्ते त्रिरात्रान्ते वृक्ष, वाद. यंहन, पिंगast, ७२महान 13. कपित्थवदराशनः-भाग० ४।८।६४. -कपित्थकः । कपिकच्छू स्त्री. (कपीनामपि कच्छुः यस्याः, कपिकच्छुः कपित्थत्वक पुं. (कपित्थस्य त्वगिव त्वक् वल्कलं यस्य) संज्ञायां वा दीर्घः) शुशालीन वृक्षत, वय, वय એલવાલુક નામનું વૃક્ષ. नामनी वनस्पति. कपित्थपर्णी स्त्री. (कपित्थस्य पर्णमिव पर्णमस्याः) कपिकच्छूफलोपमा स्त्री. (कपिकच्छूफलस्य उपमा यत्र એક જાતની વનસ્પતિ. तुल्यफलत्वात्) ४तुसता. कपित्थपत्रा स्री. (कपित्थस्येव पत्राण्यस्याः) मे तनु कपिकच्छूरा स्त्री. (कपिभ्यः कच्छू राति ददाति रा+क) २॥, वनस्पति. (स्री. कपित्थपत्रौव कन्) शु४२0-342 -एरण्डशारिका पर्णी गडूची __ कपित्थपत्रिका। कपिकच्छूरा - गारुडे १९७ अ० कपित्थाष्टक न. यहत्ते. ४८ वैधास्त्र प्रसिद्ध कपिकन्दुक न. (कपि+कदि+उक अतो लोपः कस्य ___. तनुं यू, औषध. _ शिरसः कपिकन्दुकम्अस्थि वा) थार्नु, , .. कपित्थास्य पुं. (कपित्थमिवास्यं यस्य) 9.5 4.२ कपिका स्री. (कपिर्वराह इव कायति प्रकाशते iER. कृष्णत्वात्+कै+क) stण नगाउनु, वृक्ष. कपिध्वज पुं. (कपिर्हनुमान् ध्वजे यस्य) मर्छन., मध्यम कपिकेतन पुं. (कपिर्हनुमान् केतने यस्य) मर्छन, uisq. -अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् મધ્યમ પાંડવ. कपिध्वजः -भग० ११२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy