SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ कन्या आट-कपट शब्दरत्नमहोदधिः। ५०९ कन्या आट त्रि. (कन्यायां अटति यः स) युवती | कन्यावेदिन् पुं. (कन्यां दुहितरमाविन्दति आ+विद् ७४भी -0. ५॥७१, ५७०२. +णिनि) माई -कन्यां कन्यावेदिमश्च पशून् मुख्यान् कन्याका स्त्री. (कन्यैव कन) भारी न्या. सुतामवि -रा.। कन्याकाल पु. (कन्यात्वोपलक्षितः कालः) ५२५या कन्याशुल्क न. (कन्यायाः शुल्कम्) जुन्या वयान, पैसो પહેલાં જ્યાં સુધી છોકરીને કન્યા માનવામાં આવે છે | वो त. ते आण. कन्याश्रम न. ते. नमन से. ताथ.. कन्याकुब्ज पुं. (कन्याः कुब्जा यत्र देशे सः) कन्यासंवेद्य न. ५२नो. अर्थ. मो. દેશમાં કુશનાભ રાજાની સો પુત્રીઓ પવન વડે कन्यासमुद्भव पुं. (कन्यायाः समुदभवति) कन्याकाजात કુબડી થઈ હતી તે કાન્યકુબ્ધ દેશ-કનોજ પ્રાંત. ' શબ્દ જુઓ. કુમારી કન્યાને પેટે ઉત્પન્ન થયેલ પુત્ર. कन्याहरण न. (कन्यायाः हरणम्) अन्याने तेन माय कन्याकूप पुं. ते. नामर्नु मे. तीथ ભંગ માટે ચોરી લઈ જવી, કન્યાને ફોસલાવી. कन्याग्रहण न. (कन्यायाः ग्रहणम्) ॥ विपूर्व છાનીમાની ઉપાડી જવી. કન્યાનું પાણિગ્રહણ. कन्याह्नद पुं. ते नामर्नु मे तीर्थ. कन्याट पुं. (कन्या अटति अत्र कन्या+अट आधारे कान्यका स्त्री. (कन्यैव कन् अप् अतः इत्वम्) न्या ___ घञ्) वासामवन, २३वान घ२. તરૂણ છોકરી, અપરિણીત કન્યા. कन्यातीर्थ न. कुरुक्षेत्रमा मावj .5 तीर्थ.. -ततो कन्युष न. (कनि+उष्+क) डायनो नायको भाग, गच्छेत धर्मज्ञ ! कन्यातीर्थमनुत्तमम् । कन्यातीर्थे पडोयो- हस्तपुच्छम् । नरः स्नात्वा गोसहस्रफलं लभेत् ।। -महा० | कप (भ्वा० आत्म० सेट् अक० कम्पते) ५, ४, ३६८३।१०४ -चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः-रघु० कन्यादातृ पु. (कन्यायाः दाता) उन्या मापना२८ पिता व. ४।८१; अनु साथे. कप् ६या ४२वी, अनुग्रड ४२वो कन्यादान न. (कन्यायाः दानम्) विवाम न्यान -अनुकम्प्यतामयं जनः पुनदर्शनेन- शकु०; आ सपथे. हान, वरने उन्या ५वीत. -कन्यादानं तु सर्वेषां- कप २०४२. डाव, थोडं अनोकहाकम्पितदानानामुत्तमं स्मृतम्-वह्निपु० पुष्पगन्धिः -रघ० २१३, उत साथे कप 6५२-d: कन्यादूषण न. (कन्यायां दूषणम्) हुभारी 6५२ मारोप पाव, साव, हुत्वोर्ध्वमुत्कम्पयति- शत० वा०; મૂકવો તે, કન્યા ઉપર જુલમ કરવો તે. प्रति साथे कप् पोतानी भजीने डाव -गतेन कन्याधन न. (कन्याकाले लब्धं धनम्) . २८ भूमि प्रतिकम्पयंस्तटम्-भा० वि० २०; वि साथे स्त्री धनना मह. कप् विशेष. यावg, suaj. -स्व-धर्ममपि चावेक्ष्य कन्यान्तःपुर न. (कन्यानामन्तःपुरम्) न्यामान अंत:पुर न विकम्पितुमर्हसि-गीता० सम् साथे. कप् सारी रात सुरक्षितेऽपि कन्यान्तःपुरे कश्चित् प्रविशति उञ्च० १। यास, पावj, -यस्य ज्यातलनिर्घोषात् समकम्पन्त कन्यापति पुं. (कन्यायाः पतिः) मा. शत्रवः-भा० वि० अ० १९. (सौत्र० प० अ० कन्यापाल त्रि. (कन्यां पालयति) दुभारीन. 6. सेद-कमति) यारj sing, J४. कप पुं. (काति जलानि पाति पा रक्षणे+क) वरूहेव भोटी ४२ना२. पिता वगैरे. (पुं.) पास नमानी. ते नमना असुरी, (त्रि. कानि पिबति जलानि) वयानी ति. પાણી પીનાર, कन्यापुत्र पु. (कन्यायाः पुत्रः) व्यास. ४५८ वगेरे कानीन कपट न. (कप् + अटन् कं ब्रह्माणमपि पटतिकन्याभर्तृ पुं. (कन्याभिः प्रार्थनीयो भर्ता) तिय, आच्छादयति, पट+अच्) ७१, ४०, ४५८ -निश्चन्द्रश्च ति. स्वामी. (पुं. कन्याया भर्ता) मा. निकुम्भश्च, कुपट:-कपटस्तथा । -महा० १६४।२५, कन्यामय न. (कन्या+प्राचुर्ये मयट) ठेभ. प. न्यानो -नरेन्द्रसिंह ! कपटं न वोढुं त्वमिहार्हसि-महा० छ मे नानपान, अंत:पु२. १७४।१०१, -कपटशतमय क्षेत्रमप्रत्ययानाम-पञ्च० कन्याराम पुं. में शुद्ध १।१९१, -कपटानुसारकुशलामृच्छ० ९५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy