SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ५०२ शब्दरत्नमहोदधिः। [कथमपि-कद् कथमपि अव्य. (कथं च अपि च) मति: शन, | कथाभास पुं. (कथायाः आभासः) ठेम वही भने भाउभाउ, भुश्लीथी, मतिमानथी -कथमपि गुरुशोका પ્રતિવાદી વડે પરસ્પર ખોટાં દૂષણો આપવામાં આવે मारुदन् माङ्गलिक्यः-भट्टि; -कथमप्युन्नमितं न चुम्बितं તે કથાભાગ. तु-श० ३।२५ । कथामुख न. (कथायाः आमुखम्) प्रथाना प्रस्ताव३५, कथम्भाव पुं. (कथमित्यस्य भावः) 14.51२५५, ગ્રંથનો શરૂઆતનો ભાગ. કોઈ પણ પ્રકારની પ્રાપ્તિ, કેમ એવી અપેક્ષા. कथायोग पुं. (कथायाः योगः) 3थ, वात, संभाषए, कथम्भूत त्रि. (कथं कि प्रकारं भूतः प्राप्तः भू प्राप्ती कथं) माध्यान. કેવું, કેવા પ્રકારને પ્રાપ્ત થયેલ, શી રીતનું, શી રીતે कथारम्भ पुं. (कथायाः आरम्भः) थानो. प्राम, थये. વાતની શરૂઆત. कथा स्त्री. (कथ+अ टाप्) , ५.३५ वाय, | कथाशेष त्रि. (कथा-कथनमानं शेषोऽस्य) भूत, भ२९॥ anal, आण्यायि · प्रबन्धकल्पनां स्तोकसत्यां ५.८ -कथाशेषतां गतः-मृतः इत्यर्थः, (पु.) यानी. प्राज्ञाः कथां विदुः । परम्पराश्रया या स्यात् सा સમાપ્તિ, વાતની સમાપ્તિ. मताऽऽख्यायिका क्वचित् कोलाहलाचार्यः, . त त्रि. (कथ्+कर्मणि क्त) उ, पोल, डीs अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिणाम् स्व.३५ प्रतिपाइन रे - पूर्ववृत्तकथितैः पुराविदः -रघु० ८।४३, -नानावक्तृकः पूर्वोत्तरपक्षप्रतिपादको सानुजः पितृसखस्य राघवः -रघु० ११।१० । (पुं) वाक्संदर्भ:-त. भा. પરમેશ્વર-તે સર્વથી પર કહેવાયેલો હોવાથી “કથિત कथादि पुं. पानीय व्या २५ प्रसिद्ध . श०समूह, ४वाय. छ. न. (भावे क्त) 3, सोसg. यथा-कथा, विकथा, विश्वकथा, सङ्कथा, वितण्डा, कथितपद न. (कथितं पदम्) वारंवार , पुनरूस्ति, कुष्ठविद्, जनवाद, जनोवाद, वृत्ति, संग्रह, गुण, अनुवाह. गण, आयुर्वेदन । कथितपदता स्त्री. (कथितं पूर्वमुक्तं पदं यत्र वाक्ये कथानक (कथयत्यत्र कथ्+आनक्) 3800, , तस्य भावः तल्) म.t२॥स्त्र प्रसिद्ध-पुनरूलित. જોડી કહાડેલી વાર્તા, નાની વાત, ‘વેતાલ પંચવિંશતિ’ રૂપ એક પ્રકારનો દોષ. वगैरे. कथीकृत त्रि. (अकथा कथा सम्पद्यमाना क्रियते कथानुराग पुं. (कथायाः अनुरागः) थाना प्रेम-सनु२२, कथा+च्चि+कृ+क्त) व भात्र नाही. राणा, કથામાં પ્રેમ, કથા કહેવામાં આસક્તિ. કથા માત્રથી અવશેષ રહેલ. कथान्तर न. (कथायाः अन्तरम अन्या कथा वा) कथोद्घात पुं. (कथायाः उद्घातः) 123 वोरेनी કથાનો અવસર, કથાનો અવકાશ. બીજી કથા- 5था डेवानी प्रारंभ ४२वो ते. - आकुमारकथोद्घातं स्मर्त्तव्योऽस्मि कथान्तरेषु भवता-मृच्छक० शालिगोप्यो जगुर्यशः-रघु० ४।२०। कथापीठ स्त्री. (कथायाः पीठमिव) थाना प्रस्तावसूय | कथोपकथन (कथायाः उपकथनम् उप कथ् ल्युट) ગ્રંથ વા કથાના પ્રસ્તાવસૂચક ગ્રંથનું મુખ. था डेवी, भाषाए। २j, anal, वात. कथाप्रबन्ध पुं. (कथायाः प्रबन्धः) कथा- २०६ शु.. | कथोपाख्यान न. (कथायाः उपाख्यानम्) 6५२नो अर्थ कथाप्रसङ्ग पुं. (कथायाः प्रसङ्गः) जथाभ सस्ति , मा. वातयातनो प्रसंग -मिथः कथाप्रसङ्गेन विवाद किल कथ्य त्रि. (कथ+ण्यत्) 34. योग्य, 3था ४२५. योग्य. चक्रतुः-कथास० २२।१८१, पाता 6५२. प्रा.लि.. कद् (भ्वा० पर० सेट् + कन्दति) , suj, यीस. (त्रि. कथायां प्रसङ्गोऽस्य) u331, वाही - कथाप्रसङ्गेन 43व., मराj, प्रडा२. ४२वो. अ०; योदय, स० जनैरुदाहृतात् -कि० १।२४ । (दिवा० आ० अ० सेट् + कद्यते) विat. j, जी. कथाप्राण पुं. (कथया प्राणिति जीवति+प्र+अन्+अच्) था. (अव्य. कट+क्विप्) किं शहना अर्थमi, y. કથા કરીને જીવનાર, નાટકાચાર્ય હરદાસ, વાત કરી पुं. (कं ददाति दा+क) भेघ, नागरमोथ. (त्रि. कं જીવન ચલાવનાર. जलं सुखं वा) uml. अपना२, सुप. मापन॥२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy