________________
-का० ७
कठमई-कडार शब्दरत्नमहोदधिः।
४९५ कठमई पुं. (कळं कष्टजीवनं मृद्गाति) मडाव, शंभु. | कठेरणि पुं. ते. नमन में. ऋषि. कठर त्रि. (कठ्+अरन्) हिन., 569...
कठेरु पुं. (कठ्+एरु) याभरनो वायु. कठशाखा स्त्री. यदुर्वेमा अने. हम ते. नामनी. कठोर त्रि. (कठ्+ओरन्) 5691, पूस, लय -अवि
.5 AM छ त, तेन. ४ 'वे' 53 छ. ___ कठोरयशः किल ते प्रियम्-उत्तर० ३।२७, दू२ - कठशाठ पुं. ते नामनी में षि.
कठोरदंशैर्मशकैरुपद्रुतः-भाग० ५।१३।३, दुष्ट, घाती, कठश्रोत्रिय पु. (कश्चासौ श्रोत्रियः) ४४२५ मनार
५२५.54, परिष्कृत -कलाकलापालोचनकठोरमतिभिः શ્રોત્રિય બ્રાહ્મણ, યજુર્વેદની કઠશાખામાં પારંગત माझए.
कठोरता स्त्री. (कठोरस्य भावः तल्-त्व) २५. कठाध्यापक पुं. (कठश्चसौ अध्यापकः) 56नो
(न.) कठोरत्वम् । અભ્યાસ કરેલો અધ્યાપક.
कठोल त्रि. (कठ्+ओलच्) 581, 58ो२-5691, ५८ कठाहक पुं. (कठं कठिनमाहन्ति आ+हन्+ड) हात्यूड नामे मे तनुं ५क्षा.
कड् (तुदा० पर० सेट-कडति) स० अक० पाj, मह कठिका स्री. (कठ्+कन्+टाप्) 131, यो..
3२al. (त्रि. कड्+अच् ) भू, बेवई, ASL-, कठिजर पुं. (कठ+इन् कठि कठिनं जरयति
you. (पुं. कड्+घञर्थे क ) मावा योग्य 05 __ जु+णिच्+खच् मुम्) तुससानु उ.
५४ार्थ. कठिन त्रि. (कठ्+इनन्) 569t - उन्मूलयंश्च कठिनान्
कडक न. (कड्+अच्+कन्) ॥२भीथी. उत्पन थयेन नृपान् वायुरिव द्रुमान्-कथास० १९१८९, सन्त, 580२,
એક જાતનું મીઠું. -न विदीयें कठिनाः खलु स्त्रियः- कुमा० ४।५, તીક્ષ્ણ, સ્તબ્ધ, ગોળનો સરકો, કષ્ટથી સાધ્ય હોય
कड़ज पुं. .5 तनो ६३. त. निष्ठु२, 6. (पी.31.) -नितान्तकठिनां रुजं मम न
कडङ्गर न. (कडं भक्षणीयं शस्यादि गिरति अभ्यन्तरे वेद सा मानसीम् -विक्रम० २।११, -गण्डाभोगात्
निवेशयति गृ+अच्) सना शेत२i, भावगे३ कठिनविषमामेकवेणी करेण-मेघ० ९२ । (न.) थाणी,
ધાન્યના ફળની શીંગ, ફૂલ વિનાનું તૃણ, કડબ. तपेली.
कडङ्गरीय त्रि. (कडङ्गरमर्हति) 33. 443144 anus, कठिनत्व न. (कठिनस्य भावःत्व-त्वल्) 56914,
અનાજનાં ફોતરાંને યોગ્ય બળદ વગેરે - सन्तप, ठो२५, मुश्४८. (स्री.) कठिनता.
नीवारपाकादिकडङ्गरीयैरामृश्यते जानपदैर्न कश्चित्कठिनपृष्ठ पुं. (कठिनं पृष्ठं यस्य) आयलो.
रघु० ५९ (पुं. स्वार्थे कन्) कठिनपृष्ठकम् ।
कडन न. (गड् सेचने गड्यते सिच्यते जलादिक्मत्र कठिना स्त्री. थाणी, तपेटी, गोn, A.४२, साई ४३८ गड्+अत्रन् आदेश्च कः) पात्र, श्री दुरट, माया
સાકરથી બનાવેલી મીઠાઈ. कठिनिका स्त्री. (कठिन स्वार्थे कप) 11.31, यो.. | कडम्ब पुं. (कड+अम्बच्) छt, it, ident, __ (स्त्री. ङीप) कठिनी
શાક વગેરેનું ડીંટું. कठिला स्त्री. राती सuzोsa -रक्तपुनर्नवा. कडम्बी स्त्री. (कडम्ब+ङीप्) मे. तk us. कठिल्ल पुं. रेवानी. वेतो. -कठिल्लं केम्बुकं शीतं स कडवक पुं. अ५. नि.लधोनो अध्याय, विराम, सूय कोषातकः ककेशम् । तिक्तं पाके कटुग्राहि वातलं ।
स[. कफपित्तजित् ।। -वाभटः । साटो50, तुलसी- कडार पुं. (गड् सेचने आरन् गस्य कादेशः) भा०४२] कठिल्लकः
4.७८, सेव., या७२ (त्रि. ) wi४२.g[auj, पंगणा कठी स्त्री. 8 स. व मराना२ Leel. aslauj -स विव्युरम्बरविकाशि चमूसमुत्थं पृथ्वीरजः कठेर त्रि. (कठ कृच्छ्रजीवने एरक्) अष्टपू 04ना२, करभकण्ठकडारमाशाः ।। -शिशु० ५।३, म.६४१२ भुशीथी. वना२ -कृच्छ्रजीवी ।
पामेलु, गर्विष्ठ, मारी.
स्त्री .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org