SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ४८८ शब्दरत्नमहोदधिः। [कङ्का-कचाकु कङ्का स्त्री. (ककि+कच्) यन. -गोशीर्ष चन्दनं | कङ्गुनी स्त्री. (कॉशब्देन नीयते ज्ञायते नी+ड+डीप्) कृष्ण ताम्रमुत्पलगन्धिकम्, कङ्का- असेन.नी. मे. 6५२नी. श६ मी.... પુત્રીનું નામ. कङ्गुनीपत्रा स्त्री. (कगुन्याः पत्रमिव पत्रमस्याः) कङ्काल पुं. (कं सुखं शिरो वा कालयति क्षिपति, कल् એક જાતનું ઘાસ. अच्) पिं०४२, याम.. Hiस विनानु, पिं४२ - कगुल पुं. (कपे लाति गृह्णात्यनेन ला वा, घजर्थे कङ्कालक्रीडनोत्कः कलितकलकलः कालकालीकलत्रः- करणे क) डाथ, ७२, ४२त. उद्भटः; - अस्थिकङ्कालसंकीर्णा भूर्बभूव सुन्दोप- | कगुष्ठ न. कङ्कुष्ठ २०६ हुमो. सुन्दोपा० २।२४ कच् (भ्वा० पर० अ० सेट-कचति) २०६ ४२वी, नाह कङ्कालपालिन् पुं. (कम् कल् णिच् अच् इन्) शिव. ४२वी, यास. पाउवा, रो. (सेट इदित्- कञ्चति) कङ्कालमालिन् पुं. (कङ्कालानां मालाऽस्त्यस्य इनि) Gig (स०), प्रशj (अक०). (भ्वा० आ० सेटमहाव. कचते) is (स०), प्रशQ (अक०). कङ्कालय पुं. (कङ्कालं याति या+क) शरी२. कच पुं. (कच्+अच्) भाथाना वाण -कचेषु च निगृह्येतान् कङ्कालशेष त्रि. नि. 35k 4 8 ५. २ह्यु विनिहत्य बलाद् बली । -महाभा० १।१२८।१९ ते. डोय. ते, નામનો બૃહસ્પતિનો પુત્ર, સુકાયેલું વ્રણ, મેઘ, બંધન, कङ्कु पुं. (ककि+उन्) मे. तनु धान्य, ने. ही शोमा. કહે છે કે, ઉગ્રસેન રાજાનો તે નામનો પુત્ર કંસ कचग्रह पुं. (कचानां ग्रहो यत्र) शनु ५.४७j, योzel २%नो म5. -कंसः सुनामा न्यग्रोधः कङ्कः ककुः ५.४ीने. अपमान २j -अलिनीजिष्णुः कचानां चयः सुहस्तथा । -भाग० ९।२४।२४ -भर्तृ० ११५ ककुष्ठ न. (ककुः तृणभेदः तत्र तत्समीपे तिष्ठति | कचङ्गन न. (कच्+दीप्तौ अच् कर्म. शकन्ध्वा०) ४२ स्था क षत्वम्) पतनी से. ताना. सीन.. या વગરનું, બજાર-વેરો નથી નાંખેલો જેના ઉપર એવું રૂપેરી રંગની માટી કે જે ઔષધમાં ઉપયોગી છે - 4%२. हिमवत् पादशिखरे कङ्कुष्ठमुपजायते । तत्रैकं | कचङ्गल पुं. (कच्+अङ्गलच्) समुद्र, हरियो. नालिकाख्यं स्यात् तदन्यद्रेणुकं स्मृतम् ।। कङ्कुष्ठं | कचप न. (कच्-कपन्) तृ, पांडु, २५४ान. रेचनं तिक्तं कटूष्णं वर्णकारकम् । कृमिशोथोद- कचपक्ष पुं. (कचानां समूहः कच+पक्ष) Bशन. समूह, राध्मानगुल्मानाह कथापहम् ।। शनी ४थ्यो, पुष्ट वाण, योza. कङ्क्ष पुं. (ककि ऊषन्) मान्यत२ शरी२. कचपाश पुं. (कचानां समूहः कच+पाशप्) 6५२नो कङ्करु पुं. (ककि+एक) से तनो 5013. श६ मी. कङ्केलि पुं. (कं सुखं तदर्थं केलिरत्र) अशोऽवृक्ष, | कचमाल पुं. (कचानां कान्ति मलते, मल् धृतौ अण्) આસોપાલવનું ઝાડ. धुमाउट, धूम. ककेल्ल पुं. (ककि वा एल्ल) तk us, कचरिपुफला स्त्री. (कचस्य रिपुः फलमस्याः) 10४नु वास्तू. ___मार, शभीवृक्ष. कङ्कल्लि (कङ्क बा. एलि पृषो०) मासोसवर्नु, कचहस्त पुं. (कचानां समूहः कच+हस्त) कचपक्षॐउ, सशो वृक्ष. श०६९ो . कलन. (कं खलत्यनेन खल वा+ड) पापन भोगव, | कचा स्त्री. (कच+टाप्) &, शोभा. lucin -कं तदेव खं यदेव खं तदेव कमिति कचाकचि अव्य. (कचेषु कचेषु गृहीत्वा प्रवृत्तं युद्धम् प्राणश्च हास्मै तदाकाशं चोचुः-छान्दोग्य० ४।१०।५ कर्मव्यतिहारे स० इच् समा० पूर्वदीर्घश्च) कगु स्त्री. (कं सुखमङ्गति मृगय्वा० कु) . तर्नु કેશ પકડી થયેલું યુદ્ધ. ५७ धान्य, 3ion -स्त्रियां कङ्गु-प्रियङ्गु द्वे कृष्ण- | कचाकु त्रि. (कच इव अकति वक्रं गच्छति, अक्+उण्) रक्तसितास्तथा । पीता चतुर्विधा कगुस्तासां पीता २, धातडी, दु:२०.८, हुशयारी, दु: शन लेनी वरा स्मृता ।। ५२रामव. 25 : त. (पु. ) स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy