SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ४८४ शब्दरत्नमहोदधिः । क વ્યંજન વર્ણ પૈકી પ્રથમાક્ષર. क पुं. ( कै शब्दे कच् दीप्तो वा ड) ब्रह्मा, विष्णु, अमहेव, अग्नि, वायु, यम, सूर्य, आत्मा, क्ष प्रभापति, राम, अमग्रंथी, भोर, पक्षी, वित्त, शरीर, द्वाज, मेघ, प्रद्वाश, शब्द, ध्वनि, भाधाना वाज, हर्ष, खानंह, प्रसन्नता. (न.) मस्त, ४५ पाएगी, सत्येन माभिरक्ष त्वं वरुणेति ? (त्य) भिशाप्य कम्-याज्ञ० २/१०८, सुख, मंगल, उत्याग, वाणवाणुं भस्त. (त्रि. सर्वनाम ) डोए ? -तमृते परमात्मानं तात ! कः केन शास्यते ? - विष्णु पुं. १।१७।२० कंव्य त्रि. (कमित्यव्ययम् सुखार्थकं तदस्त्यस्य य) सुखवाणुं, सुखी. कंयु त्रि. (कमित्यव्ययम् कम् + यु) उपरनो शब्द दुख. कंव त्रि. (कमित्यव्ययम् कम्+व) कंय्य - शब्६ दुख.. कंवल न. नीस नामना भ्योतिषना खायायें हेलो વર્ષ લગ્ન અને કાલિક ગ્રહયોગનો એક ભેદ. कंश पुं. (कं जलं शेतेऽत्र) पाशी पीवानुं वासा, પંચપાત્ર-પ્યાલો વગેરે. कंस पुं. (कं+सः) siसु, स्यधातु, सोनु खने ३युं વગેરેથી બનાવેલ એક પાણી પીવાનું પાત્ર. આઢક નામનું એક જાતનું માપ चतुःषष्टिपलात्मकाढकरूपम् । गोणार यज्ञनुं खेड पात्र, કૃષ્ણનો શત્રુ કંસ, ઉગ્રસેન રાજાનો પુત્ર અને તે નામનો મથુરાનો એક રાજા. कंसक न. (कंसमेव स्वार्थे कन् ) siसु, siस्यधातु, हीराडसी, खांजनुं औषध. कंसकार पुं. (कंसं तन्मयपात्रं करोति कृ + अण् ) सारी, डांसाना वासा जनावनार - ततो बभूवुः पुत्राश्च षडेते शिल्पकारिणः । मालाकारः कर्मकारः शङ्खकार: कुविन्दकः ।। कुम्भकारः कंसकारः षडेते शिल्पिनो नराः - ब्रह्मवैवर्तपु० - कंसकार- शङ्खकारी ब्राह्मणात् Jain Education International बभूवतुः शब्द० कंसकृष् पुं. (कंसं कृष्टवान् कृष् क्विप्) वासुदेव, श्रीकृष्ण - निषेदिवान् कंसकृषः स विष्टरेशिशु० १।१६ । कंसज न. ( कंस + जन्+ड) डांसु, अस्यधातु. कंसजित् पुं. (कंसं जितवान् जि+क्विप्) वासुदेव, श्रीकृष्ण. [क-काटिका कंसध्वंसिन् पुं. श्रीकृष्ण वासुदेव. कंसनोत्पाटन न. ( कंसनमुत्पाटयति ) खेड भतनी वनस्पति, खरडुसो. कंसवती स्त्री. उग्रसेन राभनी ते नामनी पुत्री, डंसनी जन - कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा भा० ९१३४ | ३ कंसह पुं. (कंसं हन्ति हन् + ड) श्री कृष्ण वासुदेव. कंसहन् पुं. (कंसं हतवान् हन् + क्विप्) वासुदेव, श्रीकृष्ण. कंसा स्त्री. (कंस+टाप्) उग्रसेन राभनी ते नामनी પુત્રી, કંસની બહેન જે વસુદેવના નાના ભાઈની पत्नी हती. - कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका । उग्रसेनदुहित वसुदेवानुजस्त्रियः ।। भाग० ९ । २४ । २५. कंसार न. (कंसं तदाकारमृच्छति ऋ + अण् उप० स० ) हाडडु कंसाराति पुं. (कंसस्य अरातिः) श्रीद्धृष्ण, ४टामांसी, सांभा, सुरभी. कंसारि पुं. (कंसस्य अरिः) उपरनो शब्द दुख. - साहायकार्थमाहूतो जरासन्धेन बन्धुना । समं रुरोध कंसारेर्मथुरां पृथुभिर्बलैः ।। - राजत० १/५९, स्वयं संधिकारिणा कंसारिणा दूतेन वेणी० १ कंसास्थि न ( कंसमस्थीव कठिनत्वात्) डांसु. स्यधातु, कंसिक त्रि. (कंसेन चतुःषष्टिपलमानेन क्रीतः टिठन् ) ચોસઠ ભારના માપથી ખરીદ કરેલ. कंसोद्भवा स्त्री. (कंस इव शुभ्रत्वात् उद्भवति उद्+भू+अच् टाप्) सोरह टेशनी सुगंधी भाटी. कक् (भ्वा० आ० सेट्-ककते) स० ६२छ, थाहवुः अ० गर्व हरवो, यपणता ४२वी. ककन्द पुं. (कक् + अन्दच्) सोनुं सुवर्श, राम. ककर पुं. (कक् + अरच्) खेड भतनुं पक्षी.. ककरहाट पुं. ( ककरघाट) (कं विषं करहाटेऽस्य, हस्य पृषो० वा घः) लेना भूणभां विष छे खेवुं खेड જાતનું વૃક્ષ, ઝેરી મૂળિયાવાળું વૃક્ષ. ककर्दु पुं. (कस्य कर्द्दनं हिंसनम् कद् भावे उन्) સુખનો નાશ કરવો. ककाटिका स्त्री. (कृकाटिका पृषो०) गजानो अड्डी, લલાટનું એક હાડકું. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy