SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ औपस्थान-और्णिक शब्दरत्नमहोदधिः। ४८१ औपस्थान त्रि. (उपस्थानं शीलमस्य छत्रा० ण) पासे | औरग न. (उरगो देवताऽस्य अण्) आश्लेषा नक्षत्र રહીને ઉપાસના કરનાર ઉપાસક. (न. उरगस्येदम् अण) सपनु, सर्प संधी.. औपस्थानिक त्रि. (उपस्थानेन सेवनेन जीवति वेतना. औरभ्र न. (उरभ्रस्य मेषस्येदम् अण्) घेzirl auनो ठक) सेवा विसयमावना२. भयो, धेट संधी -द्वौ मासौ मत्स्यमांसेन त्रीन् औपस्थिक त्रि. (उपस्थ ठक्) व्यत्भियारथी. पोतानी। मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ આજીવિકા ચલાવનાર. पञ्च वै ।। -मनु० ३।२६८. घेथी. उत्पन, घेटन औपस्थितिक त्रि. (उपस्थिति ठक्) सेव -एष | मांस. (पु.) ते. नामनी में ऋषि.. __ भर्तृपादमूलादौपस्थितिको हंसः-प्रतिज्ञा० १. . औरभ्रक न. (उरभ्राणां समूहः वुञ्) ziनसमूड. औपस्थ्य न, (उपस्थस्य भावः कर्म वा ष्यञ्) स्त्री. औरभ्रिक त्रि. (उरभ्रः पण्यमस्य ठक्) घे वयाने કે પુરુષના લિંગના વ્યાપારથી પ્રાપ્ત થનારું વૈષયિક वना२. सुम -औपस्थ्यजैर्हव्यं बहु मन्यमानः कथं विरज्येत औरल पुं. न. (उरल+ठञ्) औरभ्र (न.) श६ भो. दुरन्तमोहः । -भाग० ७।६।१३ औरलक पुं. न. औरभ्रक श६ मी. औपहारिक त्रि. (उपहाराय साधु ठक्) 64६०२ने भाट औरस पुं. (उरसा निर्मितः अण्) पोताना. स.%ातीय द्रव्य, भेट भूवाने भाटे 5 वस्तु, - परमानेन यो स्त्रीमा पोताथी. उत्पन. थयेत. पुत्र - स्वे क्षेत्रे दद्यात् पितृणामोपहारिकम्-भा० अनु० ६०३० श्लोकः । संस्कृतायां तु स्वयमुत्पादयेद्धियम् । तमौरसं औपाधिक त्रि. (उपाधिना निर्वृत्तः ठक्) 6पिथी. विजानीयात् पुत्रं प्रथमकल्पितम् ।। -मनु० ११६६, કરેલ, ફલિત કાર્ય, ઉપાધિ અગર વિશિષ્ટ ગુણોથી -औरसो धर्मपत्नीजः-याज्ञ० २।१३१, २२ -न संबंधित (पं. उपाधिरेव विनया. स्वार्थ ठक) 6ulo ह्यस्त्यौरसं बलम्-महा० ३।११।३१; नैस ि-यदुपाध्यवच्छिन्नशक्तिमन्नाम तदौपाधिकम्-श. प्र. औपाध्यायक त्रि. (उपाध्यायादागतः वुञ्) 6पाध्यायथी शिक्षौरसकृतं बलम् -महा० ७।३७।२०. (त्रि. उरस મેળવેલ, અધ્યાપકથી પ્રાપ્ત. इदम् अण) औरस- उरसा नाम पुरीभेदः तत्र भवः ओपानह्य पुं. (उपानहे अयम्) हो.30 ४२५वाय. मुं४ सिन्ध्वा. अण) २सा नमिना नगरमा थना२. तृe. (न.) 1 5२वा य: यामडं. औरसिक न. (उर एव अङ्गुल्या सर्वार्थे ठक्) छाती, औपावि पुं. स्त्री. (उपावस्य अपत्यम् इञ्) 6.व. हत्य, वक्षःस्थल. ऋषिनी पुत्र. औरस्य न. (उरसि भवः शरीरावयवत्वात् यत् स्वार्थे अण्) औपासन त्रि. (उपास्यते प्रतिदिनमित्युपासनो गृह्योऽ- | छातीमा. थना२. -हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च ग्निस्तत्र भवः अञ्) गृह्य मग्निम ४२वार्नु सायंst | ___ संयुतम् । औरस्यं तं विजानीत् कण्ठ्य माहुरसंयुतम् ।। તથા પ્રાતઃકાળે હોમકર્મ, ગૃહ્યાગ્નિ-વિવાહનો અગ્નિ. शिक्षायाम्-१६ औपोदिति पुं. स्त्री. (उपोदितस्य अपत्यं इञ्) 64हित. और्ण त्रि. (उर्णायाः विकारः अञ् पक्षे वुञ्) ननो ___षिनी पुत्र. વિકાર કામળો વગેરે, ઊન સંબંધી. औम् त्रि. (उमा अण्) मा संबंधी.. और्णक त्रि. (उर्णायाः वुञ्) 6५२नी. म. मी. औम अव्य. शूदाने. भाटे पवित्र नि. (3.3 ओम् न | और्णास्थानिक त्रि. (उर्णास्थान ठक्) 1. विमानो 6थ्या२९॥ शूदीन, भाटे निषिद्ध छ.) (त्रि. उमायाः मधिला. विकारः अण वुञ् वा) भसीन वि.t२. (त्रि.) | और्णावत त्रि. (उर्णावतोऽयम् अण्) ते. नामनी में औमाकम् । ऋषि. औमायन त्रि. (उमायाः निमित्तं संयोग उत्पातो वा और्णावत्य त्रि. (उर्णावतोऽयम् स्वार्थे ष्यञ् वा) 6५२नी अश्वा० फञ्) भसीनु निमित्त संयोगवा त्यात. अर्थ . औमीन न. (उमानां भवनं क्षेत्रम् खञ्) म सणसी. औणिक त्रि. (ऊर्णाया निमित्तं संयोग उत्पातो वा ठञ्) પેદા થાય તેવું ક્ષેત્ર. ઊન નિમિત્તે સંયોગ અથવા ઉત્પાત. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy