SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ एकार्थीभूत-एकोक्ति शब्दरत्नमहोदधिः। ४६३ एकार्थीभूत पुं. (अभूततद्भावे कर्तरि क्त) ५२२५२ | एकाहार पुं. (एकस्मिन् दिने एक आहारः) मे. हिवसे. समन्वयवाणु में विशिष्ट अथवाश्य - एकार्थमनेक- मे मत. मोन - एकाहारस्तया (विधवया) शब्दं वाक्यम्-निरु० कायो न द्वितीयः कथञ्चन -श० त० पं० -एकाहारः एकावली स्त्री. (एका-अद्वितीया आवली-माला मणिः सदा कार्यों न द्वितीयः कदाचन । पर्यङ्कशायिनी श्रेणी) मे. सेरेन्द्रन २, ते. नामनी में सांस२. नारी विधवा पातयेत् पतिम् ।। -शुद्धितत्त्वधृतस्मृतिः । - पूर्वं पूर्व प्रति विशेषणत्वेन परं परम् । (त्रि. एक आहारो यस्य) से हिवसे. मे ४ जत. स्थाप्यतेऽपोह्यते वा चेत् स्यात् तदेकावली द्विधा- मनार - प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरःसा०द १०. परि० १०१, यथा -न तज्जलं यन्न भा० अनु० अ० १६ सुचारुपङ्कजं । न पङ्कजं तद्यदलीनषट्पदम् । न एकाहार्य त्रि. (एक आहार्यः यस्य सः) मे.स२ षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न ભોજન કરનાર. जहार यन्मनः ।।- भट्टिः २।१९ एकीकरण न. (एक+अभूततद् भावे वि० कृ अनुप्रयोगः एकाशीतिपद न. (एकाशीतिः पदानि यत्र) वास्तुपू. ल्युट) मे. २- अनेकधान्यादेः राशिकरणेन માટે કરવામાં આવતો એક પ્રકારનો એકાશી કોઠાવાળો एकतापादने । भं.७५. – प्रासादे च चतुषष्टिरेकाशीतिपदं गृहे-देवीपु० एकीकृत त्रि. (एक+अभूततद्भावे क्त) . ४२८. एकाश्रय त्रि. (एक आश्रयः आधारो अवलम्बनं वा एकीकृत्य अव्य. (एक+अभूततद्भावे ल्यप्) 9.5 रीन. यस्य) मे ॥श्रयवाणु, मे, माधारवाणु, भी एकीभाव पुं. (एक+च्वि+भू+घञ्) मे थj, साय, સામાન્ય સ્વભાવ અગર ગુણ. ગતિ વગરનું. एकाश्रय पुं. (एकः आश्रयः) मे. साश्रय, मे. आधार एकीभूत त्रि. (एक+च्चि+कर्मणि क्त) मे. थयेल. __ - हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता-भाषा० एकीभूय अव्य. (एक+भू+ल्यप्) मे 25. एकाश्रितगुण पुं. (एकस्मिन् आश्रितो गुणः) में एकीय त्रि. (एक भवार्थे तस्येदमित्यर्थे वा छ) मे ५४ाथमा २८. धर्म, गुएस. - एकवृत्तिधर्मः ।। पक्षनु, . संधी. (.) सरी, मे. त२३र्नु, एकाष्टका स्त्री. (एका अष्टका) द्राए, माघ. वह मे ५क्षन. मामने हिवसे. रातुं श्राद्ध - एकाष्टका नाम एकेक्षण पुं. (एकमीक्षणं यस्य) 03, शुयाय. माघस्य कृष्णाष्टमी -कर्कः भा. वह माम.. (त्रि.) में. Hiuanj, stej.. एकाष्टी स्त्री. (एका अष्टका) उपासन, 40.०४. – एकाष्ठी। एकैक त्रि. (सुबन्तस्यैकस्य वीप्सार्थे द्वित्वम्) मे मेड. एकाष्ठील पु. (एकमस्थीव काण्डं तद्वत् कठिनत्वात् एकैका स्री. (सुबन्तस्यैकस्य टाप्) मे. से. (आहुति.). लाति ला+क पृषो० षत्वं दीर्घश्च) वृक्ष, मे. एकैकशस् अव्य. (एकैक+कारकार्थे शस्) मे . तनु वृक्ष. प्रत्ये. - एकैकशश्चरेत् कृच्छ्रे द्विजः पापापनुत्तयेएकाष्ठीला स्त्री. (एकमस्थीव कण्डं टाप्) वनस्पति, पा० त० विश्वा० पाउल- अम्बष्ठाम्बष्ठकी पाठा कुचेला पापचेलिका । एकाष्ठीला वरा तिक्ता प्राचीनौका शिबाम्बुका ।। एकैकश्य न. (एकैक+स्वार्थे यत्) . ., प्रत्ये. (एकैकशो भावः यत्) मे ५j- एकैकश्यं - वैद्यकरत्नमाला तदा योधा धार्तराष्टस्य भारत । । पर्यवर्तन्त एकाह पुं. (एकमहः टच्) से हिव.स., अ.5 °४, - गन्धर्वैर्दशभिः दशभिः सह-भा० अ० २४ अर्वाक् सञ्चयनादस्थ्नां व्यहमकाहमेव च-मनु० ५।५९ एकैषिका स्त्री. (एका मुख्या एषिका) मे. तन, भाउ એક દિવસ સધાતો અગ્નિષ્ટોમ વગેરે યજ્ઞ. (-आकनादी). एकाहगम पुं. (एकाहेन गम्+यते गम् कर्मणि घञ्) | एकोक्ति स्त्री. (एका उक्तिः-अभिधाशक्तिः) ले पार्थना એક દિવસે જવા યોગ્ય દેશ. विषयवाणी में. 6ति-जीसी, शति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy